Book 13 Chapter 51
1bhīṣma uvāca
1nahuṣas tu tataḥ śrutvā cyavanaṃ taṃ tathāgatam
tvaritaḥ prayayau tatra sahāmātyapurohitaḥ
2śaucaṃ kṛtvā yathānyāyaṃ prāñjaliḥ prayato nṛpaḥ
ātmānam ācacakṣe ca cyavanāya mahātmane
3arcayām āsa taṃ cāpi tasya rājñaḥ purohitaḥ
satyavrataṃ mahābhāgaṃ devakalpaṃ viśāṃ pate
4nahuṣa uvāca
4karavāṇi priyaṃ kiṃ te tan me vyākhyātum arhasi
sarvaṃ kartāsmi bhagavan yady api syāt suduṣkaram
5cyavana uvāca
5śrameṇa mahatā yuktāḥ kaivartā matsyajīvinaḥ
mama mūlyaṃ prayacchaibhyo matsyānāṃ vikrayaiḥ saha
6nahuṣa uvāca
6sahasraṃ dīyatāṃ mūlyaṃ niṣādebhyaḥ purohita
niṣkrayārthaṃ bhagavato yathāha bhṛgunandanaḥ
7cyavana uvāca
7sahasraṃ nāham arhāmi kiṃ vā tvaṃ manyase nṛpa
sadṛśaṃ dīyatāṃ mūlyaṃ svabuddhyā niścayaṃ kuru
8nahuṣa uvāca
8sahasrāṇāṃ śataṃ kṣipraṃ niṣādebhyaḥ pradīyatām
syād etat tu bhaven mūlyaṃ kiṃ vānyan manyate bhavān
9cyavana uvāca
9nāhaṃ śatasahasreṇa nimeyaḥ pārthivarṣabha
dīyatāṃ sadṛśaṃ mūlyam amātyaiḥ saha cintaya
10nahuṣa uvāca
10koṭiḥ pradīyatāṃ mūlyaṃ niṣādebhyaḥ purohita
yad etad api naupamyam ato bhūyaḥ pradīyatām
11cyavana uvāca
11rājan nārhāmy ahaṃ koṭiṃ bhūyo vāpi mahādyute
sadṛśaṃ dīyatāṃ mūlyaṃ brāhmaṇaiḥ saha cintaya
12nahuṣa uvāca
12ardharājyaṃ samagraṃ vā niṣādebhyaḥ pradīyatām
etan mūlyam ahaṃ manye kiṃ vānyan manyase dvija
13cyavana uvāca
13ardharājyaṃ samagraṃ vā nāham arhāmi pārthiva
sadṛśaṃ dīyatāṃ mūlyam ṛṣibhiḥ saha cintyatām
14bhīṣma uvāca
14maharṣer vacanaṃ śrutvā nahuṣo duḥkhakarśitaḥ
sa cintayām āsa tadā sahāmātyapurohitaḥ
15tatra tv anyo vanacaraḥ kaś cin mūlaphalāśanaḥ
nahuṣasya samīpastho gavijāto 'bhavan muniḥ
16sa samābhāṣya rājānam abravīd dvijasattamaḥ
toṣayiṣyāmy ahaṃ vipraṃ yathā tuṣṭo bhaviṣyati
17nāhaṃ mithyāvaco brūyāṃ svaireṣv api kuto 'nyathā
bhavato yad ahaṃ brūyāṃ tat kāryam aviśaṅkayā
18nahuṣa uvāca
18bravītu bhagavān mūlyaṃ maharṣeḥ sadṛśaṃ bhṛgoḥ
paritrāyasva mām asmād viṣayaṃ ca kulaṃ ca me
19hanyād dhi bhagavān kruddhas trailokyam api kevalam
kiṃ punar māṃ tapohīnaṃ bāhuvīryaparāyaṇam
20agādhe 'mbhasi magnasya sāmātyasya sahartvijaḥ
plavo bhava maharṣe tvaṃ kuru mūlyaviniścayam
21bhīṣma uvāca
21nahuṣasya vacaḥ śrutvā gavijātaḥ pratāpavān
uvāca harṣayan sarvān amātyān pārthivaṃ ca tam
22anargheyā mahārāja dvijā varṇamahattamāḥ
gāvaś ca pṛthivīpāla gaur mūlyaṃ parikalpyatām
23nahuṣas tu tataḥ śrutvā maharṣer vacanaṃ nṛpa
harṣeṇa mahatā yuktaḥ sahāmātyapurohitaḥ
24abhigamya bhṛgoḥ putraṃ cyavanaṃ saṃśitavratam
idaṃ provāca nṛpate vācā saṃtarpayann iva
25uttiṣṭhottiṣṭha viprarṣe gavā krīto 'si bhārgava
etan mūlyam ahaṃ manye tava dharmabhṛtāṃ vara
26cyavana uvāca
26uttiṣṭhāmy eṣa rājendra samyak krīto 'smi te 'nagha
gobhis tulyaṃ na paśyāmi dhanaṃ kiṃ cid ihācyuta
27kīrtanaṃ śravaṇaṃ dānaṃ darśanaṃ cāpi pārthiva
gavāṃ praśasyate vīra sarvapāpaharaṃ śivam
28gāvo lakṣmyāḥ sadā mūlaṃ goṣu pāpmā na vidyate
annam eva sadā gāvo devānāṃ paramaṃ haviḥ
29svāhākāravaṣaṭkārau goṣu nityaṃ pratiṣṭhitau
gāvo yajñapraṇetryo vai tathā yajñasya tā mukham
30amṛtaṃ hy akṣayaṃ divyaṃ kṣaranti ca vahanti ca
amṛtāyatanaṃ caitāḥ sarvalokanamaskṛtāḥ
31tejasā vapuṣā caiva gāvo vahnisamā bhuvi
gāvo hi sumahat tejaḥ prāṇināṃ ca sukhapradāḥ
32niviṣṭaṃ gokulaṃ yatra śvāsaṃ muñcati nirbhayam
virājayati taṃ deśaṃ pāpmānaṃ cāpakarṣati
33gāvaḥ svargasya sopānaṃ gāvaḥ svarge 'pi pūjitāḥ
gāvaḥ kāmadughā devyo nānyat kiṃ cit paraṃ smṛtam
34ity etad goṣu me proktaṃ māhātmyaṃ pārthivarṣabha
guṇaikadeśavacanaṃ śakyaṃ pārāyaṇaṃ na tu
35niṣādā ūcuḥ
35darśanaṃ kathanaṃ caiva sahāsmābhiḥ kṛtaṃ mune
satāṃ saptapadaṃ mitraṃ prasādaṃ naḥ kuru prabho
36havīṃṣi sarvāṇi yathā hy upabhuṅkte hutāśanaḥ
evaṃ tvam api dharmātman puruṣāgniḥ pratāpavān
37prasādayāmahe vidvan bhavantaṃ praṇatā vayam
anugrahārtham asmākam iyaṃ gauḥ pratigṛhyatām
38cyavana uvāca
38kṛpaṇasya ca yac cakṣur muner āśīviṣasya ca
naraṃ samūlaṃ dahati kakṣam agnir iva jvalan
39pratigṛhṇāmi vo dhenuṃ kaivartā muktakilbiṣāḥ
divaṃ gacchata vai kṣipraṃ matsyair jāloddhṛtaiḥ saha
40bhīṣma uvāca
40tatas tasya prasādāt te maharṣer bhāvitātmanaḥ
niṣādās tena vākyena saha matsyair divaṃ yayuḥ
41tataḥ sa rājā nahuṣo vismitaḥ prekṣya dhīvarān
ārohamāṇāṃs tridivaṃ matsyāṃś ca bharatarṣabha
42tatas tau gavijaś caiva cyavanaś ca bhṛgūdvahaḥ
varābhyām anurūpābhyāṃ chandayām āsatur nṛpam
43tato rājā mahāvīryo nahuṣaḥ pṛthivīpatiḥ
param ity abravīt prītas tadā bharatasattama
44tato jagrāha dharme sa sthitim indranibho nṛpaḥ
tatheti coditaḥ prītas tāv ṛṣī pratyapūjayat
45samāptadīkṣaś cyavanas tato 'gacchat svam āśramam
gavijaś ca mahātejāḥ svam āśramapadaṃ yayau
46niṣādāś ca divaṃ jagmus te ca matsyā janādhipa
nahuṣo 'pi varaṃ labdhvā praviveśa puraṃ svakam
47etat te kathitaṃ tāta yan māṃ tvaṃ paripṛcchasi
darśane yādṛśaḥ snehaḥ saṃvāse ca yudhiṣṭhira
48mahābhāgyaṃ gavāṃ caiva tathā dharmaviniścayam
kiṃ bhūyaḥ kathyatāṃ vīra kiṃ te hṛdi vivakṣitam