Book 13 Chapter 50
1yudhiṣṭhira uvāca
1darśane kīdṛśaḥ snehaḥ saṃvāse ca pitāmaha
mahābhāgyaṃ gavāṃ caiva tan me brūhi pitāmaha
2bhīṣma uvāca
2hanta te kathayiṣyāmi purāvṛttaṃ mahādyute
nahuṣasya ca saṃvādaṃ maharṣeś cyavanasya ca
3purā maharṣiś cyavano bhārgavo bharatarṣabha
udavāsakṛtārambho babhūva sumahāvrataḥ
4nihatya mānaṃ krodhaṃ ca praharṣaṃ śokam eva ca
varṣāṇi dvādaśa munir jalavāse dhṛtavrataḥ
5ādadhat sarvabhūteṣu visrambhaṃ paramaṃ śubham
jalecareṣu sattveṣu śītaraśmir iva prabhuḥ
6sthāṇubhūtaḥ śucir bhūtvā daivatebhyaḥ praṇamya ca
gaṅgāyamunayor madhye jalaṃ saṃpraviveśa ha
7gaṅgāyamunayor vegaṃ subhīmaṃ bhīmaniḥsvanam
pratijagrāha śirasā vātavegasamaṃ jave
8gaṅgā ca yamunā caiva saritaś cānugās tayoḥ
pradakṣiṇam ṛṣiṃ cakrur na cainaṃ paryapīḍayan
9antarjale sa suṣvāpa kāṣṭhabhūto mahāmuniḥ
tataś cordhvasthito dhīmān abhavad bharatarṣabha
10jalaukasāṃ sa sattvānāṃ babhūva priyadarśanaḥ
upājighranta ca tadā matsyās taṃ hṛṣṭamānasāḥ
tatra tasyāsataḥ kālaḥ samatīto 'bhavan mahān
11tataḥ kadā cit samaye kasmiṃś cin matsyajīvinaḥ
taṃ deśaṃ samupājagmur jālahastā mahādyute
12niṣādā bahavas tatra matsyoddharaṇaniścitāḥ
vyāyatā balinaḥ śūrāḥ salileṣv anivartinaḥ
abhyāyayuś ca taṃ deśaṃ niścitā jālakarmaṇi
13jālaṃ ca yojayām āsur viśeṣeṇa janādhipa
matsyodakaṃ samāsādya tadā bharatasattama
14tatas te bahubhir yogaiḥ kaivartā matsyakāṅkṣiṇaḥ
gaṅgāyamunayor vāri jālair abhyakiraṃs tataḥ
15jālaṃ suvitataṃ teṣāṃ navasūtrakṛtaṃ tathā
vistārāyāmasaṃpannaṃ yat tatra salile kṣamam
16tatas te sumahac caiva balavac ca suvartitam
prakīrya sarvataḥ sarve jālaṃ cakṛṣire tadā
17abhītarūpāḥ saṃhṛṣṭās te 'nyonyavaśavartinaḥ
babandhus tatra matsyāṃś ca tathānyāñ jalacāriṇaḥ
18tathā matsyaiḥ parivṛtaṃ cyavanaṃ bhṛgunandanam
ākarṣanta mahārāja jālenātha yadṛcchayā
19nadīśaivaladigdhāṅgaṃ hariśmaśrujaṭādharam
lagnaiḥ śaṅkhagaṇair gātraiḥ koṣṭhaiś citrair ivāvṛtam
20taṃ jālenoddhṛtaṃ dṛṣṭvā te tadā vedapāragam
sarve prāñjalayo dāśāḥ śirobhiḥ prāpatan bhuvi
21parikhedaparitrāsāj jālasyākarṣaṇena ca
matsyā babhūvur vyāpannāḥ sthalasaṃkarṣaṇena ca
22sa munis tat tadā dṛṣṭvā matsyānāṃ kadanaṃ kṛtam
babhūva kṛpayāviṣṭo niḥśvasaṃś ca punaḥ punaḥ
23niṣādā ūcuḥ
23ajñānād yat kṛtaṃ pāpaṃ prasādaṃ tatra naḥ kuru
karavāma priyaṃ kiṃ te tan no brūhi mahāmune
24bhīṣma uvāca
24ity ukto matsyamadhyasthaś cyavano vākyam abravīt
yo me 'dya paramaḥ kāmas taṃ śṛṇudhvaṃ samāhitāḥ
25prāṇotsargaṃ vikrayaṃ vā matsyair yāsyāmy ahaṃ saha
saṃvāsān notsahe tyaktuṃ salilādhyuṣitān imān
26ity uktās te niṣādās tu subhṛśaṃ bhayakampitāḥ
sarve viṣaṇṇavadanā nahuṣāya nyavedayan