Book 13 Chapter 49
1yudhiṣṭhira uvāca
1brūhi putrān kuruśreṣṭha varṇānāṃ tvaṃ pṛthak pṛthak
kīdṛśyāṃ kīdṛśāś cāpi putrāḥ kasya ca ke ca te
2vipravādāḥ subahuśaḥ śrūyante putrakāritāḥ
atra no muhyatāṃ rājan saṃśayaṃ chettum arhasi
3bhīṣma uvāca
3ātmā putras tu vijñeyas tasyānantarajaś ca yaḥ
niyuktajaś ca vijñeyaḥ sutaḥ prasṛtajas tathā
4patitasya ca bhāryāyāṃ bhartrā susamavetayā
tathā dattakṛtau putrāv adhyūḍhaś ca tathāparaḥ
5ṣaḍ apadhvaṃsajāś cāpi kānīnāpasadās tathā
ity ete te samākhyātās tān vijānīhi bhārata
6yudhiṣṭhira uvāca
6ṣaḍ apadhvaṃsajāḥ ke syuḥ ke vāpy apasadās tathā
etat sarvaṃ yathātattvaṃ vyākhyātuṃ me tvam arhasi
7bhīṣma uvāca
7triṣu varṇeṣu ye putrā brāhmaṇasya yudhiṣṭhira
varṇayoś ca dvayoḥ syātāṃ yau rājanyasya bhārata
8eko dvivarṇa evātha tathātraivopalakṣitaḥ
ṣaḍ apadhvaṃsajās te hi tathaivāpasadāñ śṛṇu
9caṇḍālo vrātyavenau ca brāhmaṇyāṃ kṣatriyāsu ca
vaiśyāyāṃ caiva śūdrasya lakṣyante 'pasadās trayaḥ
10māgadho vāmakaś caiva dvau vaiśyasyopalakṣitau
brāhmaṇyāṃ kṣatriyāyāṃ ca kṣatriyasyaika eva tu
11brāhmaṇyāṃ lakṣyate sūta ity ete 'pasadāḥ smṛtāḥ
putrareto na śakyaṃ hi mithyā kartuṃ narādhipa
12yudhiṣṭhira uvāca
12kṣetrajaṃ ke cid evāhuḥ sutaṃ ke cit tu śukrajam
tulyāv etau sutau kasya tan me brūhi pitāmaha
13bhīṣma uvāca
13retajo vā bhavet putras tyakto vā kṣetrajo bhavet
adhyūḍhaḥ samayaṃ bhittvety etad eva nibodha me
14yudhiṣṭhira uvāca
14retojaṃ vidma vai putraṃ kṣetrajasyāgamaḥ katham
adhyūḍhaṃ vidma vai putraṃ hitvā ca samayaṃ katham
15bhīṣma uvāca
15ātmajaṃ putram utpādya yas tyajet kāraṇāntare
na tatra kāraṇaṃ retaḥ sa kṣetrasvāmino bhavet
16putrakāmo hi putrārthe yāṃ vṛṇīte viśāṃ pate
tatra kṣetraṃ pramāṇaṃ syān na vai tatrātmajaḥ sutaḥ
17anyatra kṣetrajaḥ putro lakṣyate bharatarṣabha
na hy ātmā śakyate hantuṃ dṛṣṭāntopagato hy asau
18kaś cic ca kṛtakaḥ putraḥ saṃgrahād eva lakṣyate
na tatra retaḥ kṣetraṃ vā pramāṇaṃ syād yudhiṣṭhira
19yudhiṣṭhira uvāca
19kīdṛśaḥ kṛtakaḥ putraḥ saṃgrahād eva lakṣyate
śukraṃ kṣetraṃ pramāṇaṃ vā yatra lakṣyeta bhārata
20bhīṣma uvāca
20mātāpitṛbhyāṃ saṃtyaktaṃ pathi yaṃ tu pralakṣayet
na cāsya mātāpitarau jñāyete sa hi kṛtrimaḥ
21asvāmikasya svāmitvaṃ yasmin saṃpratilakṣayet
savarṇas taṃ ca poṣeta savarṇas tasya jāyate
22yudhiṣṭhira uvāca
22katham asya prayoktavyaḥ saṃskāraḥ kasya vā katham
deyā kanyā kathaṃ ceti tan me brūhi pitāmaha
23bhīṣma uvāca
23ātmavat tasya kurvīta saṃskāraṃ svāmivat tathā
24tyakto mātāpitṛbhyāṃ yaḥ savarṇaṃ pratipadyate
tad gotravarṇatas tasya kuryāt saṃskāram acyuta
25atha deyā tu kanyā syāt tadvarṇena yudhiṣṭhira
saṃskartuṃ mātṛgotraṃ ca mātṛvarṇaviniścaye
26kānīnādhyūḍhajau cāpi vijñeyau putrakilbiṣau
tāv api svāv iva sutau saṃskāryāv iti niścayaḥ
27kṣetrajo vāpy apasado ye 'dhyūḍhās teṣu cāpy atha
ātmavad vai prayuñjīran saṃskāraṃ brāhmaṇādayaḥ
28dharmaśāstreṣu varṇānāṃ niścayo 'yaṃ pradṛśyate
etat te sarvam ākhyātaṃ kiṃ bhūyaḥ śrotum icchasi