Book 13 Chapter 44
1yudhiṣṭhira uvāca
1yan mūlaṃ sarvadharmāṇāṃ prajanasya gṛhasya ca
pitṛdevātithīnāṃ ca tan me brūhi pitāmaha
2bhīṣma uvāca
2ayaṃ hi sarvadharmāṇāṃ dharmaś cintyatamo mataḥ
kīdṛśāya pradeyā syāt kanyeti vasudhādhipa
3śīlavṛtte samājñāya vidyāṃ yoniṃ ca karma ca
adbhir eva pradātavyā kanyā guṇavate vare
brāhmaṇānāṃ satām eṣa dharmo nityaṃ yudhiṣṭhira
4āvāhyam āvahed evaṃ yo dadyād anukūlataḥ
śiṣṭānāṃ kṣatriyāṇāṃ ca dharma eṣa sanātanaḥ
5ātmābhipretam utsṛjya kanyābhipreta eva yaḥ
abhipretā ca yā yasya tasmai deyā yudhiṣṭhira
gāndharvam iti taṃ dharmaṃ prāhur dharmavido janāḥ
6dhanena bahunā krītvā saṃpralobhya ca bāndhavān
asurāṇāṃ nṛpaitaṃ vai dharmam āhur manīṣiṇaḥ
7hatvā chittvā ca śīrṣāṇi rudatāṃ rudatīṃ gṛhāt
prasahya haraṇaṃ tāta rākṣasaṃ dharmalakṣaṇam
8pañcānāṃ tu trayo dharmyā dvāv adharmyau yudhiṣṭhira
paiśāca āsuraś caiva na kartavyau kathaṃ cana
9brāhmaḥ kṣātro 'tha gāndharva ete dharmyā nararṣabha
pṛthag vā yadi vā miśrāḥ kartavyā nātra saṃśayaḥ
10tisro bhāryā brāhmaṇasya dve bhārye kṣatriyasya tu
vaiśyaḥ svajātiṃ vindeta tāsv apatyaṃ samaṃ bhavet
11brāhmaṇī tu bhavej jyeṣṭhā kṣatriyā kṣatriyasya tu
ratyartham api śūdrā syān nety āhur apare janāḥ
12apatyajanma śūdrāyāṃ na praśaṃsanti sādhavaḥ
śūdrāyāṃ janayan vipraḥ prāyaścittī vidhīyate
13triṃśadvarṣo daśavarṣāṃ bhāryāṃ vindeta nagnikām
ekaviṃśativarṣo vā saptavarṣām avāpnuyāt
14yasyās tu na bhaved bhrātā pitā vā bharatarṣabha
nopayaccheta tāṃ jātu putrikādharmiṇī hi sā
15trīṇi varṣāṇy udīkṣeta kanyā ṛtumatī satī
caturthe tv atha saṃprāpte svayaṃ bhartāram arjayet
16prajano hīyate tasyā ratiś ca bharatarṣabha
ato 'nyathā vartamānā bhaved vācyā prajāpateḥ
17asapiṇḍā ca yā mātur asagotrā ca yā pituḥ
ity etām anugaccheta taṃ dharmaṃ manur abravīt
18yudhiṣṭhira uvāca
18śulkam anyena dattaṃ syād dadānīty āha cāparaḥ
balād anyaḥ prabhāṣeta dhanam anyaḥ pradarśayet
19pāṇigrahītā tv anyaḥ syāt kasya kanyā pitāmaha
tattvaṃ jijñāsamānānāṃ cakṣur bhavatu no bhavān
20bhīṣma uvāca
20yat kiṃ cit karma mānuṣyaṃ saṃsthānāya prakṛṣyate
mantravan mantritaṃ tasya mṛṣāvādas tu pātakaḥ
21bhāryāpatyṛtvigācāryāḥ śiṣyopādhyāya eva ca
mṛṣokte daṇḍam arhanti nety āhur apare janāḥ
22na hy akāmena saṃvādaṃ manur evaṃ praśaṃsati
ayaśasyam adharmyaṃ ca yan mṛṣā dharmakopanam
23naikāntadoṣa ekasmiṃs tad dānaṃ nopalabhyate
dharmato yāṃ prayacchanti yāṃ ca krīṇanti bhārata
24bandhubhiḥ samanujñāto mantrahomau prayojayet
tathā sidhyanti te mantrā nādattāyāḥ kathaṃ cana
25yas tv atra mantrasamayo bhāryāpatyor mithaḥ kṛtaḥ
tam evāhur garīyāṃsaṃ yaś cāsau jñātibhiḥ kṛtaḥ
26devadattāṃ patir bhāryāṃ vetti dharmasya śāsanāt
sā daivīṃ mānuṣīṃ vācam anṛtāṃ paryudasyati
27yudhiṣṭhira uvāca
27kanyāyāṃ prāptaśulkāyāṃ jyāyāṃś ced āvrajed varaḥ
dharmakāmārthasaṃpanno vācyam atrānṛtaṃ na vā
28tasminn ubhayato doṣe kurvañ chreyaḥ samācaret
ayaṃ naḥ sarvadharmāṇāṃ dharmaś cintyatamo mataḥ
29tattvaṃ jijñāsamānānāṃ cakṣur bhavatu no bhavān
tad etat sarvam ācakṣva na hi tṛpyāmi kathyatām
30bhīṣma uvāca
30na vai niṣṭhākaraṃ śulkaṃ jñātvāsīt tena nāhṛtam
na hi śulkaparāḥ santaḥ kanyāṃ dadati karhi cit
31anyair guṇair upetaṃ tu śulkaṃ yācanti bāndhavāḥ
alaṃkṛtvā vahasveti yo dadyād anukūlataḥ
32tac ca tāṃ ca dadāty eva na śulkaṃ vikrayo na saḥ
pratigṛhya bhaved deyam eṣa dharmaḥ sanātanaḥ
33dāsyāmi bhavate kanyām iti pūrvaṃ nabhāṣitam
ye caivāhur ye ca nāhur ye cāvaśyaṃ vadanty uta
34tasmād ā grahaṇāt pāṇer yācayanti parasparam
kanyāvaraḥ purā datto marudbhir iti naḥ śrutam
35nāniṣṭāya pradātavyā kanyā ity ṛṣicoditam
tan mūlaṃ kāmamūlasya prajanasyeti me matiḥ
36samīkṣya ca bahūn doṣān saṃvāsād vidviṣāṇayoḥ
yathā niṣṭhākaraṃ śulkaṃ na jātv āsīt tathā śṛṇu
37ahaṃ vicitravīryāya dve kanye samudāvaham
jitvā ca māgadhān sarvān kāśīn atha ca kosalān
gṛhītapāṇir ekāsīt prāptaśulkāparābhavat
38pāṇau gṛhītā tatraiva visṛjyā iti me pitā
abravīd itarāṃ kanyām āvahat sa tu kauravaḥ
39apy anyām anupapraccha śaṅkamānaḥ pitur vacaḥ
atīva hy asya dharmepsā pitur me 'bhyadhikābhavat
40tato 'ham abruvaṃ rājann ācārepsur idaṃ vacaḥ
ācāraṃ tattvato vettum icchāmīti punaḥ punaḥ
41tato mayaivam ukte tu vākye dharmabhṛtāṃ varaḥ
pitā mama mahārāja bāhlīko vākyam abravīt
42yadi vaḥ śulkato niṣṭhā na pāṇigrahaṇaṃ tathā
lājāntaram upāsīta prāptaśulkā patiṃ vṛtam
43na hi dharmavidaḥ prāhuḥ pramāṇaṃ vākyataḥ smṛtam
yeṣāṃ vai śulkato niṣṭhā na pāṇigrahaṇāt tathā
44prasiddhaṃ bhāṣitaṃ dāne teṣāṃ pratyasanaṃ punaḥ
ye manyante krayaṃ śulkaṃ na te dharmavido janāḥ
45na caitebhyaḥ pradātavyā na voḍhavyā tathāvidhā
na hy eva bhāryā kretavyā na vikreyā kathaṃ cana
46ye ca krīṇanti dāsīvad ye ca vikrīṇate janāḥ
bhavet teṣāṃ tathā niṣṭhā lubdhānāṃ pāpacetasām
47asmin dharme satyavantaṃ paryapṛcchanta vai janāḥ
kanyāyāḥ prāptaśulkāyāḥ śulkadaḥ praśamaṃ gataḥ
48pāṇigrahītā cānyaḥ syād atra no dharmasaṃśayaḥ
tan naś chindhi mahāprājña tvaṃ hi vai prājñasaṃmataḥ
tattvaṃ jijñāsamānānāṃ cakṣur bhavatu no bhavān
49tān evaṃ bruvataḥ sarvān satyavān vākyam abravīt
yatreṣṭaṃ tatra deyā syān nātra kāryā vicāraṇā
kurvate jīvato 'py evaṃ mṛte naivāsti saṃśayaḥ
50devaraṃ praviśet kanyā tapyed vāpi mahat tapaḥ
tam evānuvratā bhūtvā pāṇigrāhasya nāma sā
51likhanty eva tu keṣāṃ cid apareṣāṃ śanair api
iti ye saṃvadanty atra ta etaṃ niścayaṃ viduḥ
52tat pāṇigrahaṇāt pūrvam uttaraṃ yatra vartate
sarvamaṅgalamantraṃ vai mṛṣāvādas tu pātakaḥ
53pāṇigrahaṇamantrāṇāṃ niṣṭhā syāt saptame pade
pāṇigrāhasya bhāryā syād yasya cādbhiḥ pradīyate
54anukūlām anuvaṃśāṃ bhrātrā dattām upāgnikām
parikramya yathānyāyaṃ bhāryāṃ vinded dvijottamaḥ