Book 13 Chapter 39
1yudhiṣṭhira uvāca
1ime vai mānavā loke strīṣu sajjanty abhīkṣṇaśaḥ
mohena param āviṣṭā daivādiṣṭena pārthiva
striyaś ca puruṣeṣv eva pratyakṣaṃ lokasākṣikam
2atra me saṃśayas tīvro hṛdi saṃparivartate
katham āsāṃ narāḥ saṅgaṃ kurvate kurunandana
striyo vā teṣu rajyante virajyante 'tha vā punaḥ
3iti tāḥ puruṣavyāghra kathaṃ śakyāḥ sma rakṣitum
pramadāḥ puruṣeṇeha tan me vyākhyātum arhasi
4etā hi mayamāyābhir vañcayantīha mānavān
na cāsāṃ mucyate kaś cit puruṣo hastam āgataḥ
gāvo navatṛṇānīva gṛhṇanty eva navān navān
5śambarasya ca yā māyā yā māyā namucer api
baleḥ kumbhīnaseś caiva sarvās tā yoṣito viduḥ
6hasantaṃ prahasanty etā rudantaṃ prarudanti ca
apriyaṃ priyavākyaiś ca gṛhṇate kālayogataḥ
7uśanā veda yac chāstraṃ yac ca veda bṛhaspatiḥ
strībuddhyā na viśiṣyete tāḥ sma rakṣyāḥ kathaṃ naraiḥ
8anṛtaṃ satyam ity āhuḥ satyaṃ cāpi tathānṛtam
iti yās tāḥ kathaṃ vīra saṃrakṣyāḥ puruṣair iha
9strīṇāṃ buddhyupaniṣkarṣād arthaśāstrāṇi śatruhan
bṛhaspatiprabhṛtibhir manye sadbhiḥ kṛtāni vai
10saṃpūjyamānāḥ puruṣair vikurvanti mano nṛṣu
apāstāś ca tathā rājan vikurvanti manaḥ striyaḥ
11kas tāḥ śakto rakṣituṃ syād iti me saṃśayo mahān
tan me brūhi mahābāho kurūṇāṃ vaṃśavardhana
12yadi śakyā kuruśreṣṭha rakṣā tāsāṃ kathaṃ cana
kartuṃ vā kṛtapūrvā vā tan me vyākhyātum arhasi