Book 13 Chapter 37
1yudhiṣṭhira uvāca
1apūrvaṃ vā bhavet pātram atha vāpi ciroṣitam
dūrād abhyāgataṃ vāpi kiṃ pātraṃ syāt pitāmaha
2bhīṣma uvāca
2kriyā bhavati keṣāṃ cid upāṃśuvratam uttamam
yo yo yāceta yat kiṃ cit sarvaṃ dadyāma ity uta
3apīḍayan bhṛtyavargam ity evam anuśuśruma
pīḍayan bhṛtyavargaṃ hi ātmānam apakarṣati
4apūrvaṃ vāpi yat pātraṃ yac cāpi syāc ciroṣitam
dūrād abhyāgataṃ cāpi tat pātraṃ ca vidur budhāḥ
5yudhiṣṭhira uvāca
5apīḍayā ca bhṛtyānāṃ dharmasyāhiṃsayā tathā
pātraṃ vidyāma tattvena yasmai dattaṃ na saṃtapet
6bhīṣma uvāca
6ṛtvikpurohitācāryāḥ śiṣyāḥ saṃbandhibāndhavāḥ
sarve pūjyāś ca mānyāś ca śrutavṛttopasaṃhitāḥ
7ato 'nyathā vartamānāḥ sarve nārhanti satkriyām
tasmān nityaṃ parīkṣeta puruṣān praṇidhāya vai
8akrodhaḥ satyavacanam ahiṃsā dama ārjavam
adroho nātimānaś ca hrīs titikṣā tapaḥ śamaḥ
9yasminn etāni dṛśyante na cākāryāṇi bhārata
bhāvato viniviṣṭāni tat pātraṃ mānam arhati
10tathā ciroṣitaṃ cāpi saṃpratyāgatam eva ca
apūrvaṃ caiva pūrvaṃ ca tat pātraṃ mānam arhati
11aprāmāṇyaṃ ca vedānāṃ śāstrāṇāṃ cātilaṅghanam
sarvatra cānavasthānam etan nāśanam ātmanaḥ
12bhavet paṇḍitamānī yo brāhmaṇo vedanindakaḥ
ānvīkṣikīṃ tarkavidyām anurakto nirarthikām
13hetuvādān bruvan satsu vijetāhetuvādikaḥ
ākroṣṭā cātivaktā ca brāhmaṇānāṃ sadaiva hi
14sarvābhiśaṅkī mūḍhaś ca bālaḥ kaṭukavāg api
boddhavyas tādṛśas tāta naraśvānaṃ hi taṃ viduḥ
15yathā śvā bhaṣituṃ caiva hantuṃ caivāvasṛjyate
evaṃ saṃbhāṣaṇārthāya sarvaśāstravadhāya ca
alpaśrutāḥ kutarkāś ca dṛṣṭāḥ spṛṣṭāḥ kupaṇḍitāḥ
16śrutismṛtītihāsādipurāṇāraṇyavedinaḥ
anurundhyād bahujñāṃś ca sārajñāṃś caiva paṇḍitān
17lokayātrā ca draṣṭavyā dharmaś cātmahitāni ca
evaṃ naro vartamānaḥ śāśvatīr edhate samāḥ
18ṛṇam unmucya devānām ṛṣīṇāṃ ca tathaiva ca
pitṝṇām atha viprāṇām atithīnāṃ ca pañcamam
19paryāyeṇa viśuddhena sunirṇiktena karmaṇā
evaṃ gṛhasthaḥ karmāṇi kurvan dharmān na hīyate