Book 13 Chapter 36
1bhīṣma uvāca
1atrāpy udāharantīmam itihāsaṃ purātanam
śakraśambarasaṃvādaṃ tan nibodha yudhiṣṭhira
2śakro hy ajñātarūpeṇa jaṭī bhūtvā rajoruṇaḥ
virūpaṃ rūpam āsthāya praśnaṃ papraccha śambaram
3kena śambara vṛttena svajātyān adhitiṣṭhasi
śreṣṭhaṃ tvāṃ kena manyante tan me prabrūhi pṛcchataḥ
4śambara uvāca
4nāsūyāmi sadā viprān brahmāṇaṃ ca pitāmaham
śāstrāṇi vadato viprān saṃmanyāmi yathāsukham
5śrutvā ca nāvajānāmi nāparādhyāmi karhi cit
abhyarcyān anupṛcchāmi pādau gṛhṇāmi dhīmatām
6te viśrabdhāḥ prabhāṣante saṃyacchanti ca māṃ sadā
pramatteṣv apramatto 'smi sadā supteṣu jāgṛmi
7te mā śāstrapathe yuktaṃ brahmaṇyam anasūyakam
samāsiñcanti śāstāraḥ kṣaudraṃ madhv iva makṣikāḥ
8yac ca bhāṣanti te tuṣṭās tat tad gṛhṇāmi medhayā
samādhim ātmano nityam anulomam acintayan
9so 'haṃ vāgagrasṛṣṭānāṃ rasānām avalehakaḥ
svajātyān adhitiṣṭhāmi nakṣatrāṇīva candramāḥ
10etat pṛthivyām amṛtam etac cakṣur anuttamam
yad brāhmaṇamukhāc chāstram iha śrutvā pravartate
11etat kāraṇam ājñāya dṛṣṭvā devāsuraṃ purā
yuddhaṃ pitā me hṛṣṭātmā vismitaḥ pratyapadyata
12dṛṣṭvā ca brāhmaṇānāṃ tu mahimānaṃ mahātmanām
paryapṛcchat katham ime siddhā iti niśākaram
13soma uvāca
13brāhmaṇās tapasā sarve sidhyante vāgbalāḥ sadā
bhujavīryā hi rājāno vāgastrāś ca dvijātayaḥ
14pravasan vāpy adhīyīta bahvīr durvasatīr vasan
nirmanyur api nirmāno yatiḥ syāt samadarśanaḥ
15api cej jātisaṃpannaḥ sarvān vedān pitur gṛhe
ślāghamāna ivādhīyed grāmya ity eva taṃ viduḥ
16bhūmir etau nigirati sarpo bilaśayān iva
rājānaṃ cāpy ayoddhāraṃ brāhmaṇaṃ cāpravāsinam
17atimānaḥ śriyaṃ hanti puruṣasyālpamedhasaḥ
garbheṇa duṣyate kanyā gṛhavāsena ca dvijaḥ
18ity etan me pitā śrutvā somād adbhutadarśanāt
brāhmaṇān pūjayām āsa tathaivāhaṃ mahāvratān
19bhīṣma uvāca
19śrutvaitad vacanaṃ śakro dānavendramukhāc cyutam
dvijān saṃpūjayām āsa mahendratvam avāpa ca