Book 13 Chapter 35
1bhīṣma uvāca
1janmanaiva mahābhāgo brāhmaṇo nāma jāyate
namasyaḥ sarvabhūtānām atithiḥ prasṛtāgrabhuk
2sarvān naḥ suhṛdas tāta brāhmaṇāḥ sumanomukhāḥ
gīrbhir maṅgalayuktābhir anudhyāyanti pūjitāḥ
3sarvān no dviṣatas tāta brāhmaṇā jātamanyavaḥ
gīrbhir dāruṇayuktābhir abhihanyur apūjitāḥ
4atra gāthā brahmagītāḥ kīrtayanti purāvidaḥ
sṛṣṭvā dvijātīn dhātā hi yathāpūrvaṃ samādadhat
5na vo 'nyad iha kartavyaṃ kiṃ cid ūrdhvaṃ yathāvidhi
guptā gopāyata brahma śreyo vas tena śobhanam
6svam eva kurvatāṃ karma śrīr vo brāhmī bhaviṣyati
pramāṇaṃ sarvabhūtānāṃ pragrahaṃ ca gamiṣyatha
7na śaudraṃ karma kartavyaṃ brāhmaṇena vipaścitā
śaudraṃ hi kurvataḥ karma dharmaḥ samuparudhyate
8śrīś ca buddhiś ca tejaś ca vibhūtiś ca pratāpinī
svādhyāyenaiva māhātmyaṃ vimalaṃ pratipatsyatha
9hutvā cāhavanīyasthaṃ mahābhāgye pratiṣṭhitāḥ
agrabhojyāḥ prasūtīnāṃ śriyā brāhmyānukalpitāḥ
10śraddhayā parayā yuktā hy anabhidrohalabdhayā
damasvādhyāyaniratāḥ sarvān kāmān avāpsyatha
11yac caiva mānuṣe loke yac ca deveṣu kiṃ cana
sarvaṃ tat tapasā sādhyaṃ jñānena vinayena ca
12ity etā brahmagītās te samākhyātā mayānagha
viprānukampārtham idaṃ tena proktaṃ hi dhīmatā
13bhūyas teṣāṃ balaṃ manye yathā rājñas tapasvinaḥ
durāsadāś ca caṇḍāś ca rabhasāḥ kṣiprakāriṇaḥ
14santy eṣāṃ siṃhasattvāś ca vyāghrasattvās tathāpare
varāhamṛgasattvāś ca gajasattvās tathāpare
15karpāsamṛdavaḥ ke cit tathānye makaraspṛśaḥ
vibhāṣyaghātinaḥ ke cit tathā cakṣurhaṇo 'pare
16santi cāśīviṣanibhāḥ santi mandās tathāpare
vividhānīha vṛttāni brāhmaṇānāṃ yudhiṣṭhira
17mekalā dramiḍāḥ kāśāḥ pauṇḍrāḥ kollagirās tathā
śauṇḍikā daradā darvāś caurāḥ śabarabarbarāḥ
18kirātā yavanāś caiva tās tāḥ kṣatriyajātayaḥ
vṛṣalatvam anuprāptā brāhmaṇānām adarśanāt
19brāhmaṇānāṃ paribhavād asurāḥ salileśayāḥ
brāhmaṇānāṃ prasādāc ca devāḥ svarganivāsinaḥ
20aśakyaṃ spraṣṭum ākāśam acālyo himavān giriḥ
avāryā setunā gaṅgā durjayā brāhmaṇā bhuvi
21na brāhmaṇavirodhena śakyā śāstuṃ vasuṃdharā
brāhmaṇā hi mahātmāno devānām api devatāḥ
22tān pūjayasva satataṃ dānena paricaryayā
yadīcchasi mahīṃ bhoktum imāṃ sāgaramekhalām
23pratigraheṇa tejo hi viprāṇāṃ śāmyate 'nagha
pratigrahaṃ ye neccheyus te 'pi rakṣyās tvayānagha