Book 13 Chapter 34
1bhīṣma uvāca
1brāhmaṇān eva satataṃ bhṛśaṃ saṃpratipūjayet
ete hi somarājāna īśvarāḥ sukhaduḥkhayoḥ
2ete bhogair alaṃkārair anyaiś caiva kim icchakaiḥ
sadā pūjyā namaskāryā rakṣyāś ca pitṛvan nṛpaiḥ
ato rāṣṭrasya śāntir hi bhūtānām iva vāsavāt
3jāyatāṃ brahmavarcasvī rāṣṭre vai brāhmaṇaḥ śuciḥ
mahārathaś ca rājanya eṣṭavyaḥ śatrutāpanaḥ
4brāhmaṇaṃ jātisaṃpannaṃ dharmajñaṃ saṃśitavratam
vāsayeta gṛhe rājan na tasmāt param asti vai
5brāhmaṇebhyo havir dattaṃ pratigṛhṇanti devatāḥ
pitaraḥ sarvabhūtānāṃ naitebhyo vidyate param
6ādityaś candramā vāyur bhūmir āpo 'mbaraṃ diśaḥ
sarve brāhmaṇam āviśya sadānnam upabhuñjate
7na tasyāśnanti pitaro yasya viprā na bhuñjate
devāś cāpy asya nāśnanti pāpasya brāhmaṇadviṣaḥ
8brāhmaṇeṣu tu tuṣṭeṣu prīyante pitaraḥ sadā
tathaiva devatā rājan nātra kāryā vicāraṇā
9tathaiva te 'pi prīyante yeṣāṃ bhavati tad dhaviḥ
na ca pretya vinaśyanti gacchanti paramāṃ gatim
10yena yenaiva haviṣā brāhmaṇāṃs tarpayen naraḥ
tena tenaiva prīyante pitaro devatās tathā
11brāhmaṇād eva tad bhūtaṃ prabhavanti yataḥ prajāḥ
yataś cāyaṃ prabhavati pretya yatra ca gacchati
12vedaiṣa mārgaṃ svargasya tathaiva narakasya ca
āgatānāgate cobhe brāhmaṇo dvipadāṃ varaḥ
brāhmaṇo bharataśreṣṭha svadharmaṃ veda medhayā
13ye cainam anuvartante te na yānti parābhavam
na te pretya vinaśyanti gacchanti na parābhavam
14ye brāhmaṇamukhāt prāptaṃ pratigṛhṇanti vai vacaḥ
kṛtātmāno mahātmānas te na yānti parābhavam
15kṣatriyāṇāṃ pratapatāṃ tejasā ca balena ca
brāhmaṇeṣv eva śāmyanti tejāṃsi ca balāni ca
16bhṛgavo 'jayaṃs tālajaṅghān nīpān aṅgiraso 'jayan
bharadvājo vaitahavyān ailāṃś ca bharatarṣabha
17citrāyudhāṃś cāpy ajayann ete kṛṣṇājinadhvajāḥ
prakṣipyātha ca kumbhān vai pāragāminam ārabhet
18yat kiṃ cit kathyate loke śrūyate paśyate 'pi vā
sarvaṃ tad brāhmaṇeṣv eva gūḍho 'gnir iva dāruṣu
19atrāpy udāharantīmam itihāsaṃ purātanam
saṃvādaṃ vāsudevasya pṛthvyāś ca bharatarṣabha
20vāsudeva uvāca
20mātaraṃ sarvabhūtānāṃ pṛcche tvā saṃśayaṃ śubhe
kena svit karmaṇā pāpaṃ vyapohati naro gṛhī
21pṛthivy uvāca
21brāhmaṇān eva seveta pavitraṃ hy etad uttamam
brāhmaṇān sevamānasya rajaḥ sarvaṃ praṇaśyati
22ato bhūtir ataḥ kīrtir ato buddhiḥ prajāyate
apareṣāṃ pareṣāṃ ca parebhyaś caiva ye pare
23brāhmaṇā yaṃ praśaṃsanti puruṣaḥ sa pravardhate
atha yo brāhmaṇākruṣṭaḥ parābhavati so 'cirāt
24yathā mahārṇave kṣipta āmaloṣṭo vinaśyati
tathā duścaritaṃ karma parābhāvāya kalpate
25paśya candre kṛtaṃ lakṣma samudre lavaṇodakam
tathā bhagasahasreṇa mahendraṃ paricihnitam
26teṣām eva prabhāvena sahasranayano hy asau
śatakratuḥ samabhavat paśya mādhava yādṛśam
27icchan bhūtiṃ ca kīrtiṃ ca lokāṃś ca madhusūdana
brāhmaṇānumate tiṣṭhet puruṣaḥ śucir ātmavān
28ity etad vacanaṃ śrutvā medinyā madhusūdanaḥ
sādhu sādhv ity athety uktvā medinīṃ pratyapūjayat
29etāṃ śrutvopamāṃ pārtha prayato brāhmaṇarṣabhān
satataṃ pūjayethās tvaṃ tataḥ śreyo 'bhipatsyase