Book 13 Chapter 33
1yudhiṣṭhira uvāca
1kiṃ rājñaḥ sarvakṛtyānāṃ garīyaḥ syāt pitāmaha
kiṃ kurvan karma nṛpatir ubhau lokau samaśnute
2bhīṣma uvāca
2etad rājñaḥ kṛtyatamam abhiṣiktasya bhārata
brāhmaṇānām anuṣṭhānam atyantaṃ sukham icchatā
śrotriyān brāhmaṇān vṛddhān nityam evābhipūjayet
3paurajānapadāṃś cāpi brāhmaṇāṃś ca bahuśrutān
sāntvena bhogadānena namaskārais tathārcayet
4etat kṛtyatamaṃ rājño nityam eveti lakṣayet
yathātmānaṃ yathā putrāṃs tathaitān paripālayet
5ye cāpy eṣāṃ pūjyatamās tān dṛḍhaṃ pratipūjayet
teṣu śānteṣu tad rāṣṭraṃ sarvam eva virājate
6te pūjyās te namaskāryās te rakṣyāḥ pitaro yathā
teṣv eva yātrā lokasya bhūtānām iva vāsave
7abhicārair upāyaiś ca daheyur api tejasā
niḥśeṣaṃ kupitāḥ kuryur ugrāḥ satyaparākramāḥ
8nāntam eṣāṃ prapaśyāmi na diśaś cāpy apāvṛtāḥ
kupitāḥ samudīkṣante dāveṣv agniśikhā iva
9vidyan teṣāṃ sāhasikā guṇās teṣām atīva hi
kūpā iva tṛṇacchannā viśuddhā dyaur ivāpare
10prasahyakāriṇaḥ ke cit kārpāsamṛdavo 'pare
santi caiṣām atiśaṭhās tathānye 'titapasvinaḥ
11kṛṣigorakṣyam apy anye bhaikṣam anye 'py anuṣṭhitāḥ
corāś cānye 'nṛtāś cānye tathānye naṭanartakāḥ
12sarvakarmasu dṛśyante praśānteṣv itareṣu ca
vividhācārayuktāś ca brāhmaṇā bharatarṣabha
13nānākarmasu yuktānāṃ bahukarmopajīvinām
dharmajñānāṃ satāṃ teṣāṃ nityam evānukīrtayet
14pitṝṇāṃ devatānāṃ ca manuṣyoragarakṣasām
purohitā mahābhāgā brāhmaṇā vai narādhipa
15naite devair na pitṛbhir na gandharvair na rākṣasaiḥ
nāsurair na piśācaiś ca śakyā jetuṃ dvijātayaḥ
16adaivaṃ daivataṃ kuryur daivataṃ cāpy adaivatam
yam iccheyuḥ sa rājā syād yaṃ dviṣyuḥ sa parābhavet
17parivādaṃ ca ye kuryur brāhmaṇānām acetasaḥ
nindāpraśaṃsākuśalāḥ kīrtyakīrtiparāvarāḥ
parikupyanti te rājan satataṃ dviṣatāṃ dvijāḥ
18brāhmaṇā yaṃ praśaṃsanti puruṣaḥ sa pravardhate
brāhmaṇair yaḥ parākruṣṭaḥ parābhūyāt kṣaṇād dhi saḥ
19śakā yavanakāmbojās tās tāḥ kṣatriyajātayaḥ
vṛṣalatvaṃ parigatā brāhmaṇānām adarśanāt
20dramiḷāś ca kaliṅgāś ca pulindāś cāpy uśīnarāḥ
kaulāḥ sarpā māhiṣakās tās tāḥ kṣatriyajātayaḥ
21vṛṣalatvaṃ parigatā brāhmaṇānām adarśanāt
śreyān parājayas tebhyo na jayo jayatāṃ vara
22yas tu sarvam idaṃ hanyād brāhmaṇaṃ ca na tatsamam
brahmavadhyā mahān doṣa ity āhuḥ paramarṣayaḥ
23parivādo dvijātīnāṃ na śrotavyaḥ kathaṃ cana
āsītādhomukhas tūṣṇīṃ samutthāya vrajeta vā
24na sa jāto janiṣyo vā pṛthivyām iha kaś cana
yo brāhmaṇavirodhena sukhaṃ jīvitum utsahet
25durgraho muṣṭinā vāyur duḥsparśaḥ pāṇinā śaśī
durdharā pṛthivī mūrdhnā durjayā brāhmaṇā bhuvi