Book 13 Chapter 28
1yudhiṣṭhira uvāca
1prajñāśrutābhyāṃ vṛttena śīlena ca yathā bhavān
guṇaiḥ samuditaḥ sarvair vayasā ca samanvitaḥ
tasmād bhavantaṃ pṛcchāmi dharmaṃ dharmabhṛtāṃ vara
2kṣatriyo yadi vā vaiśyaḥ śūdro vā rājasattama
brāhmaṇyaṃ prāpnuyāt kena tan me vyākhyātum arhasi
3tapasā vā sumahatā karmaṇā vā śrutena vā
brāhmaṇyam atha ced icchet tan me brūhi pitāmaha
4bhīṣma uvāca
4brāhmaṇyaṃ tāta duṣprāpaṃ varṇaiḥ kṣatrādibhis tribhiḥ
paraṃ hi sarvabhūtānāṃ sthānam etad yudhiṣṭhira
5bahvīs tu saṃsaran yonīr jāyamānaḥ punaḥ punaḥ
paryāye tāta kasmiṃś cid brāhmaṇo nāma jāyate
6atrāpy udāharantīmam itihāsaṃ purātanam
mataṅgasya ca saṃvādaṃ gardabhyāś ca yudhiṣṭhira
7dvijāteḥ kasya cit tāta tulyavarṇaḥ sutaḥ prabhuḥ
mataṅgo nāma nāmnābhūt sarvaiḥ samudito guṇaiḥ
8sa yajñakāraḥ kaunteya pitrā sṛṣṭaḥ paraṃtapa
prāyād gardabhayuktena rathenehāśugāminā
9sa bālaṃ gardabhaṃ rājan vahantaṃ mātur antike
niravidhyat pratodena nāsikāyāṃ punaḥ punaḥ
10taṃ tu tīvravraṇaṃ dṛṣṭvā gardabhī putragṛddhinī
uvāca mā śucaḥ putra caṇḍālas tvādhitiṣṭhati
11brāhmaṇe dāruṇaṃ nāsti maitro brāhmaṇa ucyate
ācāryaḥ sarvabhūtānāṃ śāstā kiṃ prahariṣyati
12ayaṃ tu pāpaprakṛtir bāle na kurute dayām
svayoniṃ mānayaty eṣa bhāvo bhāvaṃ nigacchati
13etac chrutvā mataṅgas tu dāruṇaṃ rāsabhīvacaḥ
avatīrya rathāt tūrṇaṃ rāsabhīṃ pratyabhāṣata
14brūhi rāsabhi kalyāṇi mātā me yena dūṣitā
kathaṃ māṃ vetsi caṇḍālaṃ kṣipraṃ rāsabhi śaṃsa me
15kena jāto 'smi caṇḍālo brāhmaṇyaṃ yena me 'naśat
tattvenaitan mahāprājñe brūhi sarvam aśeṣataḥ
16gardabhy uvāca
16brāhmaṇyāṃ vṛṣalena tvaṃ mattāyāṃ nāpitena ha
jātas tvam asi caṇḍālo brāhmaṇyaṃ tena te 'naśat
17evam ukto mataṅgas tu pratyupāyād gṛhaṃ prati
tam āgatam abhiprekṣya pitā vākyam athābravīt
18mayā tvaṃ yajñasaṃsiddhau niyukto gurukarmaṇi
kasmāt pratinivṛtto 'si kaccin na kuśalaṃ tava
19mataṅga uvāca
19ayonir agryayonir vā yaḥ syāt sa kuśalī bhavet
kuśalaṃ tu kutas tasya yasyeyaṃ jananī pitaḥ
20brāhmaṇyāṃ vṛṣalāj jātaṃ pitar vedayatīha mām
amānuṣī gardabhīyaṃ tasmāt tapsye tapo mahat
21evam uktvā sa pitaraṃ pratasthe kṛtaniścayaḥ
tato gatvā mahāraṇyam atapyata mahat tapaḥ
22tataḥ saṃtāpayām āsa vibudhāṃs tapasānvitaḥ
mataṅgaḥ susukhaṃ prepsuḥ sthānaṃ sucaritād api
23taṃ tathā tapasā yuktam uvāca harivāhanaḥ
mataṅga tapyase kiṃ tvaṃ bhogān utsṛjya mānuṣān
24varaṃ dadāni te hanta vṛṇīṣva tvaṃ yad icchasi
yac cāpy avāpyam anyat te sarvaṃ prabrūhi māciram
25mataṅga uvāca
25brāhmaṇyaṃ kāmayāno 'ham idam ārabdhavāṃs tapaḥ
gaccheyaṃ tad avāpyeha vara eṣa vṛto mayā
26etac chrutvā tu vacanaṃ tam uvāca puraṃdaraḥ
brāhmaṇyaṃ prārthayānas tvam aprāpyam akṛtātmabhiḥ
27śreṣṭhaṃ yat sarvabhūteṣu tapo yan nātivartate
tadagryaṃ prārthayānas tvam acirād vinaśiṣyasi
28devatāsuramartyeṣu yat pavitraṃ paraṃ smṛtam
caṇḍālayonau jātena na tat prāpyaṃ kathaṃ cana