Book 13 Chapter 26
1yudhiṣṭhira uvāca
1tīrthānāṃ darśanaṃ śreyaḥ snānaṃ ca bharatarṣabha
śravaṇaṃ ca mahāprājña śrotum icchāmi tattvataḥ
2pṛthivyāṃ yāni tīrthāni puṇyāni bharatarṣabha
vaktum arhasi me tāni śrotāsmi niyataḥ prabho
3bhīṣma uvāca
3imam aṅgirasā proktaṃ tīrthavaṃśaṃ mahādyute
śrotum arhasi bhadraṃ te prāpsyase dharmam uttamam
4tapovanagataṃ vipram abhigamya mahāmunim
papracchāṅgirasaṃ vīra gautamaḥ saṃśitavrataḥ
5asti me bhagavan kaś cit tīrthebhyo dharmasaṃśayaḥ
tat sarvaṃ śrotum icchāmi tan me śaṃsa mahāmune
6upaspṛśya phalaṃ kiṃ syāt teṣu tīrtheṣu vai mune
pretyabhāve mahāprājña tad yathāsti tathā vada
7aṅgirā uvāca
7saptāhaṃ candrabhāgāṃ vai vitastām ūrmimālinīm
vigāhya vai nirāhāro nirmamo munivad bhavet
8kāśmīramaṇḍale nadyo yāḥ patanti mahānadam
tā nadīḥ sindhum āsādya śīlavān svargam āpnuyāt
9puṣkaraṃ ca prabhāsaṃ ca naimiṣaṃ sāgarodakam
devikām indramārgaṃ ca svarṇabinduṃ vigāhya ca
vibodhyate vimānasthaḥ so 'psarobhir abhiṣṭutaḥ
10hiraṇyabinduṃ vikṣobhya prayataś cābhivādya tam
kuśeśayaṃ ca devatvaṃ pūyate tasya kilbiṣam
11indratoyāṃ samāsādya gandhamādanasaṃnidhau
karatoyāṃ kuraṅgeṣu trirātropoṣito naraḥ
aśvamedham avāpnoti vigāhya niyataḥ śuciḥ
12gaṅgādvāre kuśāvarte bilvake nemiparvate
tathā kanakhale snātvā dhūtapāpmā divaṃ vrajet
13apāṃ hrada upaspṛśya vājapeyaphalaṃ labhet
brahmacārī jitakrodhaḥ satyasaṃdhas tv ahiṃsakaḥ
14yatra bhāgīrathī gaṅgā bhajate diśam uttarām
maheśvarasya niṣṭhāne yo naras tv abhiṣicyate
ekamāsaṃ nirāhāraḥ svayaṃ paśyati devatāḥ
15saptagaṅge trigaṅge ca indramārge ca tarpayan
sudhāṃ vai labhate bhoktuṃ yo naro jāyate punaḥ
16mahāśrama upaspṛśya yo 'gnihotraparaḥ śuciḥ
ekamāsaṃ nirāhāraḥ siddhiṃ māsena sa vrajet
17mahāhrada upaspṛśya bhṛgutuṅge tv alolupaḥ
trirātropoṣito bhūtvā mucyate brahmahatyayā
18kanyākūpa upaspṛśya balākāyāṃ kṛtodakaḥ
deveṣu kīrtiṃ labhate yaśasā ca virājate
19deśakāla upaspṛśya tathā sundarikāhrade
aśvibhyāṃ rūpavarcasyaṃ pretya vai labhate naraḥ
20mahāgaṅgām upaspṛśya kṛttikāṅgārake tathā
pakṣam ekaṃ nirāhāraḥ svargam āpnoti nirmalaḥ
21vaimānika upaspṛśya kiṅkiṇīkāśrame tathā
nivāse 'psarasāṃ divye kāmacārī mahīyate
22kālikāśramam āsādya vipāśāyāṃ kṛtodakaḥ
brahmacārī jitakrodhas trirātrān mucyate bhavāt
23āśrame kṛttikānāṃ tu snātvā yas tarpayet pitṝn
toṣayitvā mahādevaṃ nirmalaḥ svargam āpnuyāt
24mahāpura upaspṛśya trirātropoṣito naraḥ
trasānāṃ sthāvarāṇāṃ ca dvipadānāṃ bhayaṃ tyajet
25devadāruvane snātvā dhūtapāpmā kṛtodakaḥ
devalokam avāpnoti saptarātroṣitaḥ śuciḥ
26kauśante ca kuśastambe droṇaśarmapade tathā
āpaḥprapatane snātaḥ sevyate so 'psarogaṇaiḥ
27citrakūṭe janasthāne tathā mandākinījale
vigāhya vai nirāhāro rājalakṣmīṃ nigacchati
28śyāmāyās tv āśramaṃ gatvā uṣya caivābhiṣicya ca
trīṃs trirātrān sa saṃdhāya gandharvanagare vaset
29ramaṇyāṃ ca upaspṛśya tathā vai gandhatārike
ekamāsaṃ nirāhāras tv antardhānaphalaṃ labhet
30kauśikīdvāram āsādya vāyubhakṣas tv alolupaḥ
ekaviṃśatirātreṇa svargam ārohate naraḥ
31mataṅgavāpyāṃ yaḥ snāyād ekarātreṇa sidhyati
vigāhati hy anālambam andhakaṃ vai sanātanam
32naimiṣe svargatīrthe ca upaspṛśya jitendriyaḥ
phalaṃ puruṣamedhasya labhen māsaṃ kṛtodakaḥ
33gaṅgāhrada upaspṛśya tathā caivotpalāvane
aśvamedham avāpnoti tatra māsaṃ kṛtodakaḥ
34gaṅgāyamunayos tīrthe tathā kālaṃjare girau
ṣaṣṭihrada upaspṛśya dānaṃ nānyad viśiṣyate
35daśa tīrthasahasrāṇi tisraḥ koṭyas tathāparāḥ
samāgacchanti māghyāṃ tu prayāge bharatarṣabha
36māghamāsaṃ prayāge tu niyataḥ saṃśitavrataḥ
snātvā tu bharataśreṣṭha nirmalaḥ svargam āpnuyāt
37marudgaṇa upaspṛśya pitṝṇām āśrame śuciḥ
vaivasvatasya tīrthe ca tīrthabhūto bhaven naraḥ
38tathā brahmaśiro gatvā bhāgīrathyāṃ kṛtodakaḥ
ekamāsaṃ nirāhāraḥ somalokam avāpnuyāt
39kapotake naraḥ snātvā aṣṭāvakre kṛtodakaḥ
dvādaśāhaṃ nirāhāro naramedhaphalaṃ labhet
40muñjapṛṣṭhaṃ gayāṃ caiva nirṛtiṃ devaparvatam
tṛtīyāṃ krauñcapādīṃ ca brahmahatyā viśudhyati
41kalaśyāṃ vāpy upaspṛśya vedyāṃ ca bahuśojalām
agneḥ pure naraḥ snātvā viśālāyāṃ kṛtodakaḥ
devahrada upaspṛśya brahmabhūto virājate
42purāpavartanaṃ nandāṃ mahānandāṃ ca sevya vai
nandane sevyate dāntas tv apsarobhir ahiṃsakaḥ
43urvaśīkṛttikāyoge gatvā yaḥ susamāhitaḥ
lauhitye vidhivat snātvā puṇḍarīkaphalaṃ labhet
44rāmahrada upaspṛśya viśālāyāṃ kṛtodakaḥ
dvādaśāhaṃ nirāhāraḥ kalmaṣād vipramucyate
45mahāhrada upaspṛśya śuddhena manasā naraḥ
ekamāsaṃ nirāhāro jamadagnigatiṃ labhet
46vindhye saṃtāpya cātmānaṃ satyasaṃdhas tv ahiṃsakaḥ
ṣaṇmāsaṃ padam āsthāya māsenaikena śudhyati
47narmadāyām upaspṛśya tathā sūrpārakodake
ekapakṣaṃ nirāhāro rājaputro vidhīyate
48jambūmārge tribhir māsaiḥ saṃyataḥ susamāhitaḥ
ahorātreṇa caikena siddhiṃ samadhigacchati
49kokāmukhe vigāhyāpo gatvā caṇḍālikāśramam
śākabhakṣaś cīravāsāḥ kumārīr vindate daśa
50vaivasvatasya sadanaṃ na sa gacchet kadā cana
yasya kanyāhrade vāso devalokaṃ sa gacchati
51prabhāse tv ekarātreṇa amāvāsyāṃ samāhitaḥ
sidhyate 'tra mahābāho yo naro jāyate punaḥ
52ujjānaka upaspṛśya ārṣṭiṣeṇasya cāśrame
piṅgāyāś cāśrame snātvā sarvapāpaiḥ pramucyate
53kulyāyāṃ samupaspṛśya japtvā caivāghamarṣaṇam
aśvamedham avāpnoti trirātropoṣitaḥ śuciḥ
54piṇḍāraka upaspṛśya ekarātroṣito naraḥ
agniṣṭomam avāpnoti prabhātāṃ śarvarīṃ śuciḥ
55tathā brahmasaro gatvā dharmāraṇyopaśobhitam
puṇḍarīkam avāpnoti prabhātāṃ śarvarīṃ śuciḥ
56maināke parvate snātvā tathā saṃdhyām upāsya ca
kāmaṃ jitvā ca vai māsaṃ sarvamedhaphalaṃ labhet
57vikhyāto himavān puṇyaḥ śaṃkaraśvaśuro giriḥ
ākaraḥ sarvaratnānāṃ siddhacāraṇasevitaḥ
58śarīram utsṛjet tatra vidhipūrvam anāśake
adhruvaṃ jīvitaṃ jñātvā yo vai vedāntago dvijaḥ
59abhyarcya devatās tatra namaskṛtya munīṃs tathā
tataḥ siddho divaṃ gacched brahmalokaṃ sanātanam
60kāmaṃ krodhaṃ ca lobhaṃ ca yo jitvā tīrtham āvaset
na tena kiṃ cin na prāptaṃ tīrthābhigamanād bhavet
61yāny agamyāni tīrthāni durgāṇi viṣamāṇi ca
manasā tāni gamyāni sarvatīrthasamāsataḥ
62idaṃ medhyam idaṃ dhanyam idaṃ svargyam idaṃ sukham
idaṃ rahasyaṃ devānām āplāvyānāṃ ca pāvanam
63idaṃ dadyād dvijātīnāṃ sādhūnām ātmajasya vā
suhṛdāṃ ca japet karṇe śiṣyasyānugatasya vā
64dattavān gautamasyedam aṅgirā vai mahātapāḥ
gurubhiḥ samanujñātaḥ kāśyapena ca dhīmatā
65maharṣīṇām idaṃ japyaṃ pāvanānāṃ tathottamam
japaṃś cābhyutthitaḥ śaśvan nirmalaḥ svargam āpnuyāt
66idaṃ yaś cāpi śṛṇuyād rahasyaṃ tv aṅgiromatam
uttame ca kule janma labhej jātiṃ ca saṃsmaret