Book 13 Chapter 24
1yudhiṣṭhira uvāca
1śrāddhakāle ca daive ca dharme cāpi pitāmaha
icchāmīha tvayākhyātaṃ vihitaṃ yat surarṣibhiḥ
2bhīṣma uvāca
2daivaṃ pūrvāhṇike kuryād aparāhṇe tu paitṛkam
maṅgalācārasaṃpannaḥ kṛtaśaucaḥ prayatnavān
3manuṣyāṇāṃ tu madhyāhne pradadyād upapattitaḥ
kālahīnaṃ tu yad dānaṃ taṃ bhāgaṃ rakṣasāṃ viduḥ
4laṅghitaṃ cāvalīḍhaṃ ca kalipūrvaṃ ca yat kṛtam
rajasvalābhir dṛṣṭaṃ ca taṃ bhāgaṃ rakṣasāṃ viduḥ
5avaghuṣṭaṃ ca yad bhuktam avratena ca bhārata
parāmṛṣṭaṃ śunā caiva taṃ bhāgaṃ rakṣasāṃ viduḥ
6keśakīṭāvapatitaṃ kṣutaṃ śvabhir avekṣitam
ruditaṃ cāvadhūtaṃ ca taṃ bhāgaṃ rakṣasāṃ viduḥ
7niroṃkāreṇa yad bhuktaṃ saśastreṇa ca bhārata
durātmanā ca yad bhuktaṃ taṃ bhāgaṃ rakṣasāṃ viduḥ
8parocchiṣṭaṃ ca yad bhuktaṃ paribhuktaṃ ca yad bhavet
daive pitrye ca satataṃ taṃ bhāgaṃ rakṣasāṃ viduḥ
9garhitaṃ ninditaṃ caiva pariviṣṭaṃ samanyunā
daivaṃ vāpy atha vā paitryaṃ taṃ bhāgaṃ rakṣasāṃ viduḥ
10mantrahīnaṃ kriyāhīnaṃ yac chrāddhaṃ pariviṣyate
tribhir varṇair naraśreṣṭha taṃ bhāgaṃ rakṣasāṃ viduḥ
11ājyāhutiṃ vinā caiva yat kiṃ cit pariviṣyate
durācāraiś ca yad bhuktaṃ taṃ bhāgaṃ rakṣasāṃ viduḥ
12ye bhāgā rakṣasāṃ proktās ta uktā bharatarṣabha
ata ūrdhvaṃ visargasya parīkṣāṃ brāhmaṇe śṛṇu
13yāvantaḥ patitā viprā jaḍonmattās tathaiva ca
daive vāpy atha vā pitrye rājan nārhanti ketanam
14śvitrī kuṣṭhī ca klībaś ca tathā yakṣmahataś ca yaḥ
apasmārī ca yaś cāndho rājan nārhanti satkṛtim
15cikitsakā devalakā vṛthāniyamadhāriṇaḥ
somavikrayiṇaś caiva śrāddhe nārhanti ketanam
16gāyanā nartakāś caiva plavakā vādakās tathā
kathakā yodhakāś caiva rājan nārhanti ketanam
17hotāro vṛṣalānāṃ ca vṛṣalādhyāpakās tathā
tathā vṛṣalaśiṣyāś ca rājan nārhanti ketanam
18anuyoktā ca yo vipro anuyuktaś ca bhārata
nārhatas tāv api śrāddhaṃ brahmavikrayiṇau hi tau
19agraṇīr yaḥ kṛtaḥ pūrvaṃ varṇāvaraparigrahaḥ
brāhmaṇaḥ sarvavidyo 'pi rājan nārhati ketanam
20anagnayaś ca ye viprā mṛtaniryātakāś ca ye
stenāś ca patitāś caiva rājan nārhanti ketanam
21aparijñātapūrvāś ca gaṇapūrvāś ca bhārata
putrikāpūrvaputrāś ca śrāddhe nārhanti ketanam
22ṛṇakartā ca yo rājan yaś ca vārdhuṣiko dvijaḥ
prāṇivikrayavṛttiś ca rājan nārhanti ketanam
23strīpūrvāḥ kāṇḍapṛṣṭhāś ca yāvanto bharatarṣabha
ajapā brāhmaṇāś caiva śrāddhe nārhanti ketanam
24śrāddhe daive ca nirdiṣṭā brāhmaṇā bharatarṣabha
dātuḥ pratigrahītuś ca śṛṇuṣvānugrahaṃ punaḥ
25cīrṇavratā guṇair yuktā bhaveyur ye 'pi karṣakāḥ
sāvitrījñāḥ kriyāvantas te rājan ketanakṣamāḥ
26kṣātradharmiṇam apy ājau ketayet kulajaṃ dvijam
na tv eva vaṇijaṃ tāta śrāddheṣu parikalpayet
27agnihotrī ca yo vipro grāmavāsī ca yo bhavet
astenaś cātithijñaś ca sa rājan ketanakṣamaḥ
28sāvitrīṃ japate yas tu trikālaṃ bharatarṣabha
bhikṣāvṛttiḥ kriyāvāṃś ca sa rājan ketanakṣamaḥ
29uditāstamito yaś ca tathaivāstamitoditaḥ
ahiṃsraś cālpadoṣaś ca sa rājan ketanakṣamaḥ
30akalkako hy atarkaś ca brāhmaṇo bharatarṣabha
sasaṃjño bhaikṣyavṛttiś ca sa rājan ketanakṣamaḥ
31avratī kitavaḥ stenaḥ prāṇivikrayy atho vaṇik
paścāc ca pītavān somaṃ sa rājan ketanakṣamaḥ
32arjayitvā dhanaṃ pūrvaṃ dāruṇaiḥ kṛṣikarmabhiḥ
bhavet sarvātithiḥ paścāt sa rājan ketanakṣamaḥ
33brahmavikrayanirdiṣṭaṃ striyā yac cārjitaṃ dhanam
adeyaṃ pitṛdevebhyo yac ca klaibyād upārjitam
34kriyamāṇe 'pavarge tu yo dvijo bharatarṣabha
na vyāharati yad yuktaṃ tasyādharmo gavānṛtam
35śrāddhasya brāhmaṇaḥ kālaḥ prāptaṃ dadhi ghṛtaṃ tathā
somakṣayaś ca māṃsaṃ ca yad āraṇyaṃ yudhiṣṭhira
36śrāddhāpavarge viprasya svadhā vai svaditā bhavet
kṣatriyasyāpy atho brūyāt prīyantāṃ pitaras tv iti
37apavarge tu vaiśyasya śrāddhakarmaṇi bhārata
akṣayyam abhidhātavyaṃ svasti śūdrasya bhārata
38puṇyāhavācanaṃ daive brāhmaṇasya vidhīyate
etad eva niroṃkāraṃ kṣatriyasya vidhīyate
vaiśyasya caiva vaktavyaṃ prīyantāṃ devatā iti
39karmaṇām ānupūrvīṃ ca vidhipūrvakṛtaṃ śṛṇu
jātakarmādikān sarvāṃs triṣu varṇeṣu bhārata
brahmakṣatre hi mantroktā vaiśyasya ca yudhiṣṭhira
40viprasya raśanā mauñjī maurvī rājanyagāminī
bālvajīty eva vaiśyasya dharma eṣa yudhiṣṭhira
41dātuḥ pratigrahītuś ca dharmādharmāv imau śṛṇu
brāhmaṇasyānṛte 'dharmaḥ proktaḥ pātakasaṃjñitaḥ
caturguṇaḥ kṣatriyasya vaiśyasyāṣṭaguṇaḥ smṛtaḥ
42nānyatra brāhmaṇo 'śnīyāt pūrvaṃ vipreṇa ketitaḥ
yavīyān paśuhiṃsāyāṃ tulyadharmo bhavet sa hi
43atha rājanyavaiśyābhyāṃ yady aśnīyāt tu ketitaḥ
yavīyān paśuhiṃsāyāṃ bhāgārdhaṃ samavāpnuyāt
44daivaṃ vāpy atha vā pitryaṃ yo 'śnīyād brāhmaṇādiṣu
asnāto brāhmaṇo rājaṃs tasyādharmo gavānṛtam
45āśauco brāhmaṇo rājan yo 'śnīyād brāhmaṇādiṣu
jñānapūrvam atho lobhāt tasyādharmo gavānṛtam
46annenānnaṃ ca yo lipset karmārthaṃ caiva bhārata
āmantrayati rājendra tasyādharmo 'nṛtaṃ smṛtam
47avedavratacāritrās tribhir varṇair yudhiṣṭhira
mantravat pariviṣyante teṣv adharmo gavānṛtam
48yudhiṣṭhira uvāca
48pitryaṃ vāpy atha vā daivaṃ dīyate yat pitāmaha
etad icchāmy ahaṃ śrotuṃ dattaṃ yeṣu mahāphalam
49bhīṣma uvāca
49yeṣāṃ dārāḥ pratīkṣante suvṛṣṭim iva karṣakāḥ
uccheṣapariśeṣaṃ hi tān bhojaya yudhiṣṭhira
50cāritraniyatā rājan ye kṛśāḥ kṛśavṛttayaḥ
arthinaś copagacchanti teṣu dattaṃ mahāphalam
51tadbhaktās tadgṛhā rājaṃs taddhanās tadapāśrayāḥ
arthinaś ca bhavanty arthe teṣu dattaṃ mahāphalam
52taskarebhyaḥ parebhyo vā ye bhayārtā yudhiṣṭhira
arthino bhoktum icchanti teṣu dattaṃ mahāphalam
53akalkakasya viprasya bhaikṣotkarakṛtātmanaḥ
baṭavo yasya bhikṣanti tebhyo dattaṃ mahāphalam
54hṛtasvā hṛtadārāś ca ye viprā deśasaṃplave
arthārtham abhigacchanti tebhyo dattaṃ mahāphalam
55vratino niyamasthāś ca ye viprāḥ śrutasaṃmatāḥ
tatsamāptyartham icchanti teṣu dattaṃ mahāphalam
56avyutkrāntāś ca dharmeṣu pāṣaṇḍasamayeṣu ca
kṛśaprāṇāḥ kṛśadhanās teṣu dattaṃ mahāphalam
57kṛtasarvasvaharaṇā nirdoṣāḥ prabhaviṣṇubhiḥ
spṛhayanti ca bhuktānnaṃ teṣu dattaṃ mahāphalam
58tapasvinas taponiṣṭhās teṣāṃ bhaikṣacarāś ca ye
arthinaḥ kiṃ cid icchanti teṣu dattaṃ mahāphalam
59mahāphalavidhir dāne śrutas te bharatarṣabha
nirayaṃ yena gacchanti svargaṃ caiva hi tac chṛṇu
60gurvarthaṃ vābhayārthaṃ vā varjayitvā yudhiṣṭhira
ye 'nṛtaṃ kathayanti sma te vai nirayagāminaḥ
61paradārābhihartāraḥ paradārābhimarśinaḥ
paradāraprayoktāras te vai nirayagāminaḥ
62ye parasvāpahartāraḥ parasvānāṃ ca nāśakāḥ
sūcakāś ca pareṣāṃ ye te vai nirayagāminaḥ
63prapāṇāṃ ca sabhānāṃ ca saṃkramāṇāṃ ca bhārata
agārāṇāṃ ca bhettāro narā nirayagāminaḥ
64anāthāṃ pramadāṃ bālāṃ vṛddhāṃ bhītāṃ tapasvinīm
vañcayanti narā ye ca te vai nirayagāminaḥ
65vṛtticchedaṃ gṛhacchedaṃ dāracchedaṃ ca bhārata
mitracchedaṃ tathāśāyās te vai nirayagāminaḥ
66sūcakāḥ saṃdhibhettāraḥ paravṛttyupajīvakāḥ
akṛtajñāś ca mitrāṇāṃ te vai nirayagāminaḥ
67pāṣaṇḍā dūṣakāś caiva samayānāṃ ca dūṣakāḥ
ye pratyavasitāś caiva te vai nirayagāminaḥ
68kṛtāśaṃ kṛtanirveśaṃ kṛtabhaktaṃ kṛtaśramam
bhedair ye vyapakarṣanti te vai nirayagāminaḥ
69paryaśnanti ca ye dārān agnibhṛtyātithīṃs tathā
utsannapitṛdevejyās te vai nirayagāminaḥ
70vedavikrayiṇaś caiva vedānāṃ caiva dūṣakāḥ
vedānāṃ lekhakāś caiva te vai nirayagāminaḥ
71cāturāśramyabāhyāś ca śrutibāhyāś ca ye narāḥ
vikarmabhiś ca jīvanti te vai nirayagāminaḥ
72keśavikrayikā rājan viṣavikrayikāś ca ye
kṣīravikrayikāś caiva te vai nirayagāminaḥ
73brāhmaṇānāṃ gavāṃ caiva kanyānāṃ ca yudhiṣṭhira
ye 'ntaraṃ yānti kāryeṣu te vai nirayagāminaḥ
74śastravikrayakāś caiva kartāraś ca yudhiṣṭhira
śalyānāṃ dhanuṣāṃ caiva te vai nirayagāminaḥ
75śalyair vā śaṅkubhir vāpi śvabhrair vā bharatarṣabha
ye mārgam anurundhanti te vai nirayagāminaḥ
76upādhyāyāṃś ca bhṛtyāṃś ca bhaktāṃś ca bharatarṣabha
ye tyajanty asamarthāṃs tāṃs te vai nirayagāminaḥ
77aprāptadamakāś caiva nāsānāṃ vedhakās tathā
bandhakāś ca paśūnāṃ ye te vai nirayagāminaḥ
78agoptāraś chaladravyā baliṣaḍbhāgatatparāḥ
samarthāś cāpy adātāras te vai nirayagāminaḥ
79kṣāntān dāntāṃs tathā prājñān dīrghakālaṃ sahoṣitān
tyajanti kṛtakṛtyā ye te vai nirayagāminaḥ
80bālānām atha vṛddhānāṃ dāsānāṃ caiva ye narāḥ
adattvā bhakṣayanty agre te vai nirayagāminaḥ
81ete pūrvarṣibhir dṛṣṭāḥ proktā nirayagāminaḥ
bhāginaḥ svargalokasya vakṣyāmi bharatarṣabha
82sarveṣv eva tu kāryeṣu daivapūrveṣu bhārata
hanti putrān paśūn kṛtsnān brāhmaṇātikramaḥ kṛtaḥ
83dānena tapasā caiva satyena ca yudhiṣṭhira
ye dharmam anuvartante te narāḥ svargagāminaḥ
84śuśrūṣābhis tapobhiś ca śrutam ādāya bhārata
ye pratigrahaniḥsnehās te narāḥ svargagāminaḥ
85bhayāt pāpāt tathābādhād dāridryād vyādhidharṣaṇāt
yatkṛte pratimucyante te narāḥ svargagāminaḥ
86kṣamāvantaś ca dhīrāś ca dharmakāryeṣu cotthitāḥ
maṅgalācārayuktāś ca te narāḥ svargagāminaḥ
87nivṛttā madhumāṃsebhyaḥ paradārebhya eva ca
nivṛttāś caiva madyebhyas te narāḥ svargagāminaḥ
88āśramāṇāṃ ca kartāraḥ kulānāṃ caiva bhārata
deśānāṃ nagarāṇāṃ ca te narāḥ svargagāminaḥ
89vastrābharaṇadātāro bhakṣapānānnadās tathā
kuṭumbānāṃ ca dātāras te narāḥ svargagāminaḥ
90sarvahiṃsānivṛttāś ca narāḥ sarvasahāś ca ye
sarvasyāśrayabhūtāś ca te narāḥ svargagāminaḥ
91mātaraṃ pitaraṃ caiva śuśrūṣanti jitendriyāḥ
bhrātṝṇāṃ caiva sasnehās te narāḥ svargagāminaḥ
92āḍhyāś ca balavantaś ca yauvanasthāś ca bhārata
ye vai jitendriyā dhīrās te narāḥ svargagāminaḥ
93aparāddheṣu sasnehā mṛdavo mitravatsalāḥ
ārādhanasukhāś cāpi te narāḥ svargagāminaḥ
94sahasrapariveṣṭāras tathaiva ca sahasradāḥ
trātāraś ca sahasrāṇāṃ puruṣāḥ svargagāminaḥ
95suvarṇasya ca dātāro gavāṃ ca bharatarṣabha
yānānāṃ vāhanānāṃ ca te narāḥ svargagāminaḥ
96vaivāhikānāṃ kanyānāṃ preṣyāṇāṃ ca yudhiṣṭhira
dātāro vāsasāṃ caiva te narāḥ svargagāminaḥ
97vihārāvasathodyānakūpārāmasabhāpradāḥ
vaprāṇāṃ caiva kartāras te narāḥ svargagāminaḥ
98niveśanānāṃ kṣetrāṇāṃ vasatīnāṃ ca bhārata
dātāraḥ prārthitānāṃ ca te narāḥ svargagāminaḥ
99rasānām atha bījānāṃ dhānyānāṃ ca yudhiṣṭhira
svayam utpādya dātāraḥ puruṣāḥ svargagāminaḥ
100yasmin kasmin kule jātā bahuputrāḥ śatāyuṣaḥ
sānukrośā jitakrodhāḥ puruṣāḥ svargagāminaḥ
101etad uktam amutrārthaṃ daivaṃ pitryaṃ ca bhārata
dharmādharmau ca dānasya yathā pūrvarṣibhiḥ kṛtau