Book 13 Chapter 23
1yudhiṣṭhira uvāca
1kim āhur bharataśreṣṭha pātraṃ viprāḥ sanātanam
brāhmaṇaṃ liṅginaṃ caiva brāhmaṇaṃ vāpy aliṅginam
2bhīṣma uvāca
2svavṛttim abhipannāya liṅgine vetarāya vā
deyam āhur mahārāja ubhāv etau tapasvinau
3yudhiṣṭhira uvāca
3śraddhayā parayā pūto yaḥ prayacched dvijātaye
havyaṃ kavyaṃ tathā dānaṃ ko doṣaḥ syāt pitāmaha
4bhīṣma uvāca
4śraddhāpūto naras tāta durdānto 'pi na saṃśayaḥ
pūto bhavati sarvatra kiṃ punas tvaṃ mahīpate
5yudhiṣṭhira uvāca
5na brāhmaṇaṃ parīkṣeta daiveṣu satataṃ naraḥ
kavyapradāne tu budhāḥ parīkṣyaṃ brāhmaṇaṃ viduḥ
6bhīṣma uvāca
6na brāhmaṇaḥ sādhayate havyaṃ daivāt prasidhyati
devaprasādād ijyante yajamānā na saṃśayaḥ
7brāhmaṇā bharataśreṣṭha satataṃ brahmavādinaḥ
mārkaṇḍeyaḥ purā prāha iha lokeṣu buddhimān
8yudhiṣṭhira uvāca
8apūrvo 'py atha vā vidvān saṃbandhī vātha yo bhavet
tapasvī yajñaśīlo vā kathaṃ pātraṃ bhavet tu saḥ
9bhīṣma uvāca
9kulīnaḥ karmakṛd vaidyas tathā cāpy ānṛśaṃsyavān
hrīmān ṛjuḥ satyavādī pātraṃ pūrve ca te trayaḥ
10tatredaṃ śṛṇu me pārtha caturṇāṃ tejasāṃ matam
pṛthivyāḥ kāśyapasyāgner mārkaṇḍeyasya caiva hi
11pṛthivy uvāca
11yathā mahārṇave kṣiptaḥ kṣipraṃ loṣṭo vinaśyati
tathā duścaritaṃ sarvaṃ trayy āvṛttyā vinaśyati
12kāśyapa uvāca
12 sarve ca vedāḥ saha ṣaḍbhir aṅgaiḥ; sāṃkhyaṃ purāṇaṃ ca kule ca janma
naitāni sarvāṇi gatir bhavanti; śīlavyapetasya narasya rājan
13agnir uvāca
13adhīyānaḥ paṇḍitaṃ manyamāno; yo vidyayā hanti yaśaḥ pareṣām
brahman sa tenācarate brahmahatyāṃ; lokās tasya hy antavanto bhavanti
14mārkaṇḍeya uvāca
14aśvamedhasahasraṃ ca satyaṃ ca tulayā dhṛtam
nābhijānāmi yady asya satyasyārdham avāpnuyāt
15bhīṣma uvāca
15ity uktvā te jagmur āśu catvāro 'mitatejasaḥ
pṛthivī kāśyapo 'gniś ca prakṛṣṭāyuś ca bhārgavaḥ
16yudhiṣṭhira uvāca
16yad idaṃ brāhmaṇā loke vratino bhuñjate haviḥ
bhuktaṃ brāhmaṇakāmāya kathaṃ tat sukṛtaṃ bhavet
17bhīṣma uvāca
17ādiṣṭino ye rājendra brāhmaṇā vedapāragāḥ
bhuñjate brahmakāmāya vrataluptā bhavanti te
18yudhiṣṭhira uvāca
18anekāntaṃ bahudvāraṃ dharmam āhur manīṣiṇaḥ
kiṃ niścitaṃ bhavet tatra tan me brūhi pitāmaha
19bhīṣma uvāca
19ahiṃsā satyam akrodha ānṛśaṃsyaṃ damas tathā
ārjavaṃ caiva rājendra niścitaṃ dharmalakṣaṇam
20ye tu dharmaṃ praśaṃsantaś caranti pṛthivīm imām
anācarantas tad dharmaṃ saṃkare niratāḥ prabho
21tebhyo ratnaṃ hiraṇyaṃ vā gām aśvān vā dadāti yaḥ
daśa varṣāṇi viṣṭhāṃ sa bhuṅkte nirayam āśritaḥ
22medānāṃ pulkasānāṃ ca tathaivāntāvasāyinām
kṛtaṃ karmākṛtaṃ cāpi rāgamohena jalpatām
23vaiśvadevaṃ ca ye mūḍhā viprāya brahmacāriṇe
dadatīha na rājendra te lokān bhuñjate 'śubhān
24yudhiṣṭhira uvāca
24kiṃ paraṃ brahmacaryasya kiṃ paraṃ dharmalakṣaṇam
kiṃ ca śreṣṭhatamaṃ śaucaṃ tan me brūhi pitāmaha
25bhīṣma uvāca
25brahmacaryaṃ paraṃ tāta madhumāṃsasya varjanam
maryādāyāṃ sthito dharmaḥ śamaḥ śaucasya lakṣaṇam
26yudhiṣṭhira uvāca
26kasmin kāle cared dharmaṃ kasmin kāle 'rtham ācaret
kasmin kāle sukhī ca syāt tan me brūhi pitāmaha
27bhīṣma uvāca
27kālyam arthaṃ niṣeveta tato dharmam anantaram
paścāt kāmaṃ niṣeveta na ca gacchet prasaṅgitām
28brāhmaṇāṃś cābhimanyeta gurūṃś cāpy abhipūjayet
sarvabhūtānulomaś ca mṛduśīlaḥ priyaṃvadaḥ
29adhikāre yad anṛtaṃ rājagāmi ca paiśunam
guroś cālīkakaraṇaṃ samaṃ tad brahmahatyayā
30praharen na narendreṣu na gāṃ hanyāt tathaiva ca
bhrūṇahatyāsamaṃ caitad ubhayaṃ yo niṣevate
31nāgniṃ parityajej jātu na ca vedān parityajet
na ca brāhmaṇam ākrośet samaṃ tad brahmahatyayā
32yudhiṣṭhira uvāca
32kīdṛśāḥ sādhavo viprāḥ kebhyo dattaṃ mahāphalam
kīdṛśānāṃ ca bhoktavyaṃ tan me brūhi pitāmaha
33bhīṣma uvāca
33akrodhanā dharmaparāḥ satyanityā dame ratāḥ
tādṛśāḥ sādhavo viprās tebhyo dattaṃ mahāphalam
34amāninaḥ sarvasahā dṛṣṭārthā vijitendriyāḥ
sarvabhūtahitā maitrās tebhyo dattaṃ mahāphalam
35alubdhāḥ śucayo vaidyā hrīmantaḥ satyavādinaḥ
svakarmaniratā ye ca tebhyo dattaṃ mahāphalam
36sāṅgāṃś ca caturo vedān yo 'dhīyīta dvijarṣabhaḥ
ṣaḍbhyo nivṛttaḥ karmabhyas taṃ pātram ṛṣayo viduḥ
37ye tv evaṃguṇajātīyās tebhyo dattaṃ mahāphalam
sahasraguṇam āpnoti guṇārhāya pradāyakaḥ
38prajñāśrutābhyāṃ vṛttena śīlena ca samanvitaḥ
tārayeta kulaṃ kṛtsnam eko 'pīha dvijarṣabhaḥ
39gām aśvaṃ vittam annaṃ vā tadvidhe pratipādayet
dravyāṇi cānyāni tathā pretyabhāve na śocati
40tārayeta kulaṃ kṛtsnam eko 'pīha dvijottamaḥ
kim aṅga punar ekaṃ vai tasmāt pātraṃ samācaret
41niśamya ca guṇopetaṃ brāhmaṇaṃ sādhusaṃmatam
dūrād ānāyayet kṛtye sarvataś cābhipūjayet