Book 13 Chapter 22
1yudhiṣṭhira uvāca
1na bibheti kathaṃ sā strī śāpasya paramadyuteḥ
kathaṃ nivṛtto bhagavāṃs tad bhavān prabravītu me
2bhīṣma uvāca
2aṣṭāvakro 'nvapṛcchat tāṃ rūpaṃ vikuruṣe katham
na cānṛtaṃ te vaktavyaṃ brūhi brāhmaṇakāmyayā
3stry uvāca
3dyāvāpṛthivīmātraiṣā kāmyā brāhmaṇasattama
śṛṇuṣvāvahitaḥ sarvaṃ yad idaṃ satyavikrama
4uttarāṃ māṃ diśaṃ viddhi dṛṣṭaṃ strīcāpalaṃ ca te
avyutthānena te lokā jitāḥ satyaparākrama
5jijñāseyaṃ prayuktā me sthirīkartuṃ tavānagha
sthavirāṇām api strīṇāṃ bādhate maithunajvaraḥ
6tuṣṭaḥ pitāmahas te 'dya tathā devāḥ savāsavāḥ
sa tvaṃ yena ca kāryeṇa saṃprāpto bhagavān iha
7preṣitas tena vipreṇa kanyāpitrā dvijarṣabha
tavopadeśaṃ kartuṃ vai tac ca sarvaṃ kṛtaṃ mayā
8kṣemī gamiṣyasi gṛhāñ śramaś ca na bhaviṣyati
kanyāṃ prāpsyasi tāṃ vipra putriṇī ca bhaviṣyati
9kāmyayā pṛṣṭavāṃs tvaṃ māṃ tato vyāhṛtam uttaram
anatikramaṇīyaiṣā kṛtsnair lokais tribhiḥ sadā
10gacchasva sukṛtaṃ kṛtvā kiṃ vānyac chrotum icchasi
yāvad bravīmi viprarṣe aṣṭāvakra yathātatham
11ṛṣiṇā prasāditā cāsmi tava hetor dvijarṣabha
tasya saṃmānanārthaṃ me tvayi vākyaṃ prabhāṣitam
12śrutvā tu vacanaṃ tasyāḥ sa vipraḥ prāñjaliḥ sthitaḥ
anujñātas tayā cāpi svagṛhaṃ punar āvrajat
13gṛham āgamya viśrāntaḥ svajanaṃ pratipūjya ca
abhyagacchata taṃ vipraṃ nyāyataḥ kurunandana
14pṛṣṭaś ca tena vipreṇa dṛṣṭaṃ tv etan nidarśanam
prāha vipraṃ tadā vipraḥ suprītenāntarātmanā
15bhavatāham anujñātaḥ prasthito gandhamādanam
tasya cottarato deśe dṛṣṭaṃ tad daivataṃ mahat
16tayā cāham anujñāto bhavāṃś cāpi prakīrtitaḥ
śrāvitaś cāpi tad vākyaṃ gṛham abhyāgataḥ prabho
17tam uvāca tato vipraḥ pratigṛhṇīṣva me sutām
nakṣatratithisaṃyoge pātraṃ hi paramaṃ bhavān
18bhīṣma uvāca
18aṣṭāvakras tathety uktvā pratigṛhya ca tāṃ prabho
kanyāṃ paramadharmātmā prītimāṃś cābhavat tadā
19kanyāṃ tāṃ pratigṛhyaiva bhāryāṃ paramaśobhanām
uvāsa muditas tatra āśrame sve gatajvaraḥ