Book 13 Chapter 21
1bhīṣma uvāca
1atha sā strī tam uktvā tu vipram evaṃ bhavatv iti
tailaṃ divyam upādāya snānaśāṭīm upānayat
2anujñātā ca muninā sā strī tena mahātmanā
athāsya tailenāṅgāni sarvāṇy evābhyamṛkṣayat
3śanaiś cotsāditas tatra snānaśālām upāgamat
bhadrāsanaṃ tataś citraṃ ṛṣir anvāviśan navam
4athopaviṣṭaś ca yadā tasmin bhadrāsane tadā
snāpayām āsa śanakais tam ṛṣiṃ sukhahastavat
divyaṃ ca vidhivac cakre sopacāraṃ munes tadā
5sa tena susukhoṣṇena tasyā hastasukhena ca
vyatītāṃ rajanīṃ kṛtsnāṃ nājānāt sa mahāvrataḥ
6tata utthāya sa munis tadā paramavismitaḥ
pūrvasyāṃ diśi sūryaṃ ca so 'paśyad uditaṃ divi
7tasya buddhir iyaṃ kiṃ nu mohas tattvam idaṃ bhavet
athopāsya sahasrāṃśuṃ kiṃ karomīty uvāca tām
8sā cāmṛtarasaprakhyam ṛṣer annam upāharat
tasya svādutayānnasya na prabhūtaṃ cakāra saḥ
vyagamac cāpy ahaḥśeṣaṃ tataḥ saṃdhyāgamat punaḥ
9atha strī bhagavantaṃ sā supyatām ity acodayat
tatra vai śayane divye tasya tasyāś ca kalpite
10aṣṭāvakra uvāca
10na bhadre paradāreṣu mano me saṃprasajjati
uttiṣṭha bhadre bhadraṃ te svapa vai viramasva ca
11bhīṣma uvāca
11sā tadā tena vipreṇa tathā dhṛtyā nivartitā
svatantrāsmīty uvācainaṃ na dharmacchalam asti te
12aṣṭāvakra uvāca
12nāsti svatantratā strīṇām asvatantrā hi yoṣitaḥ
prajāpatimataṃ hy etan na strī svātantryam arhati
13stry uvāca
13bādhate maithunaṃ vipra mama bhaktiṃ ca paśya vai
adharmaṃ prāpsyase vipra yan māṃ tvaṃ nābhinandasi
14aṣṭāvakra uvāca
14haranti doṣajātāni naraṃ jātaṃ yathecchakam
prabhavāmi sadā dhṛtyā bhadre svaṃ śayanaṃ vraja
15stry uvāca
15śirasā praṇame vipra prasādaṃ kartum arhasi
bhūmau nipatamānāyāḥ śaraṇaṃ bhava me 'nagha
16yadi vā doṣajātaṃ tvaṃ paradāreṣu paśyasi
ātmānaṃ sparśayāmy adya pāṇiṃ gṛhṇīṣva me dvija
17na doṣo bhavitā caiva satyenaitad bravīmy aham
svatantrāṃ māṃ vijānīhi yo 'dharmaḥ so 'stu vai mayi
18aṣṭāvakra uvāca
18svatantrā tvaṃ kathaṃ bhadre brūhi kāraṇam atra vai
nāsti loke hi kā cit strī yā vai svātantryam arhati
19pitā rakṣati kaumāre bhartā rakṣati yauvane
putrāś ca sthavirībhāve na strī svātantryam arhati
20stry uvāca
20kaumāraṃ brahmacaryaṃ me kanyaivāsmi na saṃśayaḥ
kuru mā vimatiṃ vipra śraddhāṃ vijahi mā mama
21aṣṭāvakra uvāca
21yathā mama tathā tubhyaṃ yathā tava tathā mama
jijñāseyam ṛṣes tasya vighnaḥ satyaṃ nu kiṃ bhavet
22āścaryaṃ paramaṃ hīdaṃ kiṃ nu śreyo hi me bhavet
divyābharaṇavastrā hi kanyeyaṃ mām upasthitā
23kiṃ tv asyāḥ paramaṃ rūpaṃ jīrṇam āsīt kathaṃ punaḥ
kanyārūpam ihādyaiva kim ihātrottaraṃ bhavet
24yathā paraṃ śaktidhṛter na vyutthāsye kathaṃ cana
na rocaye hi vyutthānaṃ dhṛtyaivaṃ sādhayāmy aham