Book 13 Chapter 16
1kṛṣṇa uvāca
1mūrdhnā nipatya niyatas tejaḥsaṃnicaye tataḥ
paramaṃ harṣam āgamya bhagavantam athābruvam
2dharme dṛḍhatvaṃ yudhi śatrughātaṃ; yaśas tathāgryaṃ paramaṃ balaṃ ca
yogapriyatvaṃ tava saṃnikarṣaṃ; vṛṇe sutānāṃ ca śataṃ śatāni
3evam astv iti tad vākyaṃ mayoktaḥ prāha śaṃkaraḥ
4tato māṃ jagato mātā dharaṇī sarvapāvanī
uvācomā praṇihitā śarvāṇī tapasāṃ nidhiḥ
5datto bhagavatā putraḥ sāmbo nāma tavānagha
matto 'py aṣṭau varān iṣṭān gṛhāṇa tvaṃ dadāmi te
praṇamya śirasā sā ca mayoktā pāṇḍunandana
6dvijeṣv akopaṃ pitṛtaḥ prasādaṃ; śataṃ sutānām upabhogaṃ paraṃ ca
kule prītiṃ mātṛtaś ca prasādaṃ; śamaprāptiṃ pravṛṇe cāpi dākṣyam
7devy uvāca
7evaṃ bhaviṣyaty amaraprabhāva; nāhaṃ mṛṣā jātu vade kadā cit
bhāryāsahasrāṇi ca ṣoḍaśaiva; tāsu priyatvaṃ ca tathākṣayatvam
8 prītiṃ cāgryāṃ bāndhavānāṃ sakāśād; dadāmi te vapuṣaḥ kāmyatāṃ ca
bhokṣyante vai saptatir vai śatāni; gṛhe tubhyam atithīnāṃ ca nityam
9vāsudeva uvāca
9evaṃ dattvā varān devo mama devī ca bhārata
antarhitaḥ kṣaṇe tasmin sagaṇo bhīmapūrvaja
10etad atyadbhutaṃ sarvaṃ brāhmaṇāyātitejase
upamanyave mayā kṛtsnam ākhyātaṃ kauravottama
11namaskṛtvā tu sa prāha devadevāya suvrata
nāsti śarvasamo dāne nāsti śarvasamo raṇe
nāsti śarvasamo devo nāsti śarvasamā gatiḥ
12ṛṣir āsīt kṛte tāta taṇḍir ity eva viśrutaḥ
daśa varṣasahasrāṇi tena devaḥ samādhinā
ārādhito 'bhūd bhaktena tasyodarkaṃ niśāmaya
13sa dṛṣṭavān mahādevam astauṣīc ca stavair vibhum
pavitrāṇāṃ pavitras tvaṃ gatir gatimatāṃ vara
atyugraṃ tejasāṃ tejas tapasāṃ paramaṃ tapaḥ
14viśvāvasuhiraṇyākṣapuruhūtanamaskṛta
bhūrikalyāṇada vibho purusatya namo 'stu te
15jātīmaraṇabhīrūṇāṃ yatīnāṃ yatatāṃ vibho
nirvāṇada sahasrāṃśo namas te 'stu sukhāśraya
16brahmā śatakratur viṣṇur viśvedevā maharṣayaḥ
na vidus tvāṃ tu tattvena kuto vetsyāmahe vayam
17tvattaḥ pravartate kālas tvayi kālaś ca līyate
kālākhyaḥ puruṣākhyaś ca brahmākhyaś ca tvam eva hi
18tanavas te smṛtās tisraḥ purāṇajñaiḥ surarṣibhiḥ
adhipauruṣam adhyātmam adhibhūtādhidaivatam
adhilokyādhivijñānam adhiyajñas tvam eva hi
19tvāṃ viditvātmadehasthaṃ durvidaṃ daivatair api
vidvāṃso yānti nirmuktāḥ paraṃ bhāvam anāmayam
20anicchatas tava vibho janmamṛtyur anekataḥ
dvāraṃ tvaṃ svargamokṣāṇām ākṣeptā tvaṃ dadāsi ca
21tvam eva mokṣaḥ svargaś ca kāmaḥ krodhas tvam eva hi
sattvaṃ rajas tamaś caiva adhaś cordhvaṃ tvam eva hi
22brahmā viṣṇuś ca rudraś ca skandendrau savitā yamaḥ
varuṇendū manur dhātā vidhātā tvaṃ dhaneśvaraḥ
23bhūr vāyur jyotir āpaś ca vāg buddhis tvaṃ matir manaḥ
karma satyānṛte cobhe tvam evāsti ca nāsti ca
24indriyāṇīndriyārthāś ca tatparaṃ prakṛter dhruvam
viśvāviśvaparo bhāvaś cintyācintyas tvam eva hi
25yac caitat paramaṃ brahma yac ca tat paramaṃ padam
yā gatiḥ sāṃkhyayogānāṃ sa bhavān nātra saṃśayaḥ
26nūnam adya kṛtārthāḥ sma nūnaṃ prāptāḥ satāṃ gatim
yāṃ gatiṃ prāpnuvantīha jñānanirmalabuddhayaḥ
27aho mūḍhāḥ sma suciram imaṃ kālam acetasaḥ
yan na vidmaḥ paraṃ devaṃ śāśvataṃ yaṃ vidur budhāḥ
28so 'yam āsāditaḥ sākṣād bahubhir janmabhir mayā
bhaktānugrahakṛd devo yaṃ jñātvāmṛtam aśnute
29devāsuramanuṣyāṇāṃ yac ca guhyaṃ sanātanam
guhāyāṃ nihitaṃ brahma durvijñeyaṃ surair api
30sa eṣa bhagavān devaḥ sarvakṛt sarvatomukhaḥ
sarvātmā sarvadarśī ca sarvagaḥ sarvaveditā
31prāṇakṛt prāṇabhṛt prāṇī prāṇadaḥ prāṇināṃ gatiḥ
dehakṛd dehabhṛd dehī dehabhug dehināṃ gatiḥ
32adhyātmagatiniṣṭhānāṃ dhyāninām ātmavedinām
apunarmārakāmānāṃ yā gatiḥ so 'yam īśvaraḥ
33ayaṃ ca sarvabhūtānāṃ śubhāśubhagatipradaḥ
ayaṃ ca janmamaraṇe vidadhyāt sarvajantuṣu
34ayaṃ ca siddhikāmānām ṛṣīṇāṃ siddhidaḥ prabhuḥ
ayaṃ ca mokṣakāmānāṃ dvijānāṃ mokṣadaḥ prabhuḥ
35bhūr ādyān sarvabhuvanān utpādya sadivaukasaḥ
vibharti devas tanubhir aṣṭābhiś ca dadāti ca
36ataḥ pravartate sarvam asmin sarvaṃ pratiṣṭhitam
asmiṃś ca pralayaṃ yāti ayam ekaḥ sanātanaḥ
37ayaṃ sa satyakāmānāṃ satyalokaḥ paraḥ satām
apavargaś ca muktānāṃ kaivalyaṃ cātmavādinām
38ayaṃ brahmādibhiḥ siddhair guhāyāṃ gopitaḥ prabhuḥ
devāsuramanuṣyāṇāṃ na prakāśo bhaved iti
39taṃ tvāṃ devāsuranarās tattvena na vidur bhavam
mohitāḥ khalv anenaiva hṛcchayena praveśitāḥ
40ye cainaṃ saṃprapadyante bhaktiyogena bhārata
teṣām evātmanātmānaṃ darśayaty eṣa hṛcchayaḥ
41yaṃ jñātvā na punarjanma maraṇaṃ cāpi vidyate
yaṃ viditvā paraṃ vedyaṃ veditavyaṃ na vidyate
42yaṃ labdhvā paramaṃ lābhaṃ manyate nādhikaṃ punaḥ
prāṇasūkṣmāṃ parāṃ prāptim āgacchaty akṣayāvahām
43yaṃ sāṃkhyā guṇatattvajñāḥ sāṃkhyaśāstraviśāradāḥ
sūkṣmajñānaratāḥ pūrvaṃ jñātvā mucyanti bandhanaiḥ
44yaṃ ca vedavido vedyaṃ vedānteṣu pratiṣṭhitam
prāṇāyāmaparā nityaṃ yaṃ viśanti japanti ca
45ayaṃ sa devayānānām ādityo dvāram ucyate
ayaṃ ca pitṛyānānāṃ candramā dvāram ucyate
46eṣa kālagatiś citrā saṃvatsarayugādiṣu
bhāvābhāvau tadātve ca ayane dakṣiṇottare
47evaṃ prajāpatiḥ pūrvam ārādhya bahubhiḥ stavaiḥ
varayām āsa putratve nīlalohitasaṃjñitam
48ṛgbhir yam anuśaṃsanti tantre karmaṇi bahvṛcaḥ
yajurbhir yaṃ tridhā vedyaṃ juhvaty adhvaryavo 'dhvare
49sāmabhir yaṃ ca gāyanti sāmagāḥ śuddhabuddhayaḥ
yajñasya paramā yoniḥ patiś cāyaṃ paraḥ smṛtaḥ
50rātryahaḥśrotranayanaḥ pakṣamāsaśirobhujaḥ
ṛtuvīryas tapodhairyo hy abdaguhyorupādavān
51mṛtyur yamo hutāśaś ca kālaḥ saṃhāravegavān
kālasya paramā yoniḥ kālaś cāyaṃ sanātanaḥ
52candrādityau sanakṣatrau sagrahau saha vāyunā
dhruvaḥ saptarṣayaś caiva bhuvanāḥ sapta eva ca
53pradhānaṃ mahad avyaktaṃ viśeṣāntaṃ savaikṛtam
brahmādi stambaparyantaṃ bhūtādi sad asac ca yat
54aṣṭau prakṛtayaś caiva prakṛtibhyaś ca yat param
asya devasya yad bhāgaṃ kṛtsnaṃ saṃparivartate
55etat paramam ānandaṃ yat tac chāśvatam eva ca
eṣā gatir viraktānām eṣa bhāvaḥ paraḥ satām
56etat padam anudvignam etad brahma sanātanam
śāstravedāṅgaviduṣām etad dhyānaṃ paraṃ padam
57iyaṃ sā paramā kāṣṭhā iyaṃ sā paramā kalā
iyaṃ sā paramā siddhir iyaṃ sā paramā gatiḥ
58iyaṃ sā paramā śāntir iyaṃ sā nirvṛtiḥ parā
yaṃ prāpya kṛtakṛtyāḥ sma ity amanyanta vedhasaḥ
59iyaṃ tuṣṭir iyaṃ siddhir iyaṃ śrutir iyaṃ smṛtiḥ
adhyātmagatiniṣṭhānāṃ viduṣāṃ prāptir avyayā
60yajatāṃ yajñakāmānāṃ yajñair vipuladakṣiṇaiḥ
yā gatir daivatair divyā sā gatis tvaṃ sanātana
61japyahomavrataiḥ kṛcchrair niyamair dehapātanaiḥ
tapyatāṃ yā gatir deva vairāje sā gatir bhavān
62karmanyāsakṛtānāṃ ca viraktānāṃ tatas tataḥ
yā gatir brahmabhavane sā gatis tvaṃ sanātana
63apunarmārakāmānāṃ vairāgye vartatāṃ pare
vikṛtīnāṃ layānāṃ ca sā gatis tvaṃ sanātana
64jñānavijñānaniṣṭhānāṃ nirupākhyā nirañjanā
kaivalyā yā gatir deva paramā sā gatir bhavān
65vedaśāstrapurāṇoktāḥ pañcaitā gatayaḥ smṛtāḥ
tvatprasādād dhi labhyante na labhyante 'nyathā vibho
66iti taṇḍis tapoyogāt tuṣṭāveśānam avyayam
jagau ca paramaṃ brahma yat purā lokakṛj jagau
67brahmā śatakratur viṣṇur viśvedevā maharṣayaḥ
na vidus tvām iti tatas tuṣṭaḥ provāca taṃ śivaḥ
68akṣayaś cāvyayaś caiva bhavitā duḥkhavarjitaḥ
yaśasvī tejasā yukto divyajñānasamanvitaḥ
69ṛṣīṇām abhigamyaś ca sūtrakartā sutas tava
matprasādād dvijaśreṣṭha bhaviṣyati na saṃśayaḥ
70kaṃ vā kāmaṃ dadāmy adya brūhi yad vatsa kāṅkṣase
prāñjaliḥ sa uvācedaṃ tvayi bhaktir dṛḍhāstu me
71evaṃ dattvā varaṃ devo vandyamānaḥ surarṣibhiḥ
stūyamānaś ca vibudhais tatraivāntaradhīyata
72antarhite bhagavati sānuge yādaveśvara
ṛṣir āśramam āgamya mamaitat proktavān iha
73yāni ca prathitāny ādau taṇḍir ākhyātavān mama
nāmāni mānavaśreṣṭha tāni tvaṃ śṛṇu siddhaye
74daśa nāmasahasrāṇi vedeṣv āha pitāmahaḥ
śarvasya śāstreṣu tathā daśa nāmaśatāni vai
75guhyānīmāni nāmāni taṇḍir bhagavato 'cyuta
devaprasādād deveśa purā prāha mahātmane