Book 13 Chapter 12
1yudhiṣṭhira uvāca
1strīpuṃsayoḥ saṃprayoge sparśaḥ kasyādhiko bhavet
etan me saṃśayaṃ rājan yathāvad vaktum arhasi
2bhīṣma uvāca
2atrāpy udāharantīmam itihāsaṃ purātanam
bhaṅgāśvanena śakrasya yathā vairam abhūt purā
3purā bhaṅgāśvano nāma rājarṣir atidhārmikaḥ
aputraḥ sa naravyāghra putrārthaṃ yajñam āharat
4agniṣṭuṃ nāma rājarṣir indradviṣṭaṃ mahābalaḥ
prāyaścitteṣu martyānāṃ putrakāmasya ceṣyate
5indro jñātvā tu taṃ yajñaṃ mahābhāgaḥ sureśvaraḥ
antaraṃ tasya rājarṣer anvicchan niyatātmanaḥ
6kasya cit tv atha kālasya mṛgayām aṭato nṛpa
idam antaram ity eva śakro nṛpam amohayat
7ekāśvena ca rājarṣir bhrānta indreṇa mohitaḥ
na diśo 'vindata nṛpaḥ kṣutpipāsārditas tadā
8itaś cetaś ca vai dhāvañ śramatṛṣṇārdito nṛpaḥ
saro 'paśyat suruciraṃ pūrṇaṃ paramavāriṇā
so 'vagāhya saras tāta pāyayām āsa vājinam
9atha pītodakaṃ so 'śvaṃ vṛkṣe baddhvā nṛpottamaḥ
avagāhya tataḥ snāto rājā strītvam avāpa ha
10ātmānaṃ strīkṛtaṃ dṛṣṭvā vrīḍito nṛpasattamaḥ
cintānugatasarvātmā vyākulendriyacetanaḥ
11ārohiṣye kathaṃ tv aśvaṃ kathaṃ yāsyāmi vai puram
agniṣṭuṃ nāma iṣṭaṃ me putrāṇāṃ śatam aurasam
12jātaṃ mahābalānāṃ vai tān pravakṣyāmi kiṃ tv aham
dāreṣu cāsmadīyeṣu paurajānapadeṣu ca
13mṛdutvaṃ ca tanutvaṃ ca viklavatvaṃ tathaiva ca
strīguṇā ṛṣibhiḥ proktā dharmatattvārthadarśibhiḥ
vyāyāmaḥ karkaśatvaṃ ca vīryaṃ ca puruṣe guṇāḥ
14pauruṣaṃ vipranaṣṭaṃ me strītvaṃ kenāpi me 'bhavat
strībhāvāt katham aśvaṃ tu punar āroḍhum utsahe
15mahatā tv atha khedena āruhyāśvaṃ narādhipaḥ
punar āyāt puraṃ tāta strībhūto nṛpasattama
16putrā dārāś ca bhṛtyāś ca paurajānapadāś ca te
kiṃ nv idaṃ tv iti vijñāya vismayaṃ paramaṃ gatāḥ
17athovāca sa rājarṣiḥ strībhūto vadatāṃ varaḥ
mṛgayām asmi niryāto balaiḥ parivṛto dṛḍham
udbhrāntaḥ prāviśaṃ ghorām aṭavīṃ daivamohitaḥ
18aṭavyāṃ ca sughorāyāṃ tṛṣṇārto naṣṭacetanaḥ
saraḥ suruciraprakhyam apaśyaṃ pakṣibhir vṛtam
19tatrāvagāḍhaḥ strībhūto vyaktaṃ daivān na saṃśayaḥ
atṛpta iva putrāṇāṃ dārāṇāṃ ca dhanasya ca
20uvāca putrāṃś ca tataḥ strībhūtaḥ pārthivottamaḥ
saṃprītyā bhujyatāṃ rājyaṃ vanaṃ yāsyāmi putrakāḥ
abhiṣicya sa putrāṇāṃ śataṃ rājā vanaṃ gataḥ
21tām āśrame striyaṃ tāta tāpaso 'bhyavapadyata
tāpasenāsya putrāṇām āśrame 'py abhavac chatam
22atha sā tān sutān gṛhya pūrvaputrān abhāṣata
puruṣatve sutā yūyaṃ strītve ceme śataṃ sutāḥ
23ekatra bhujyatāṃ rājyaṃ bhrātṛbhāvena putrakāḥ
sahitā bhrātaras te 'tha rājyaṃ bubhujire tadā
24tān dṛṣṭvā bhrātṛbhāvena bhuñjānān rājyam uttamam
cintayām āsa devendro manyunābhipariplutaḥ
upakāro 'sya rājarṣeḥ kṛto nāpakṛtaṃ mayā
25tato brāhmaṇarūpeṇa devarājaḥ śatakratuḥ
bhedayām āsa tān gatvā nagaraṃ vai nṛpātmajān
26bhrātṝṇāṃ nāsti saubhrātraṃ ye 'py ekasya pituḥ sutāḥ
rājyahetor vivaditāḥ kaśyapasya surāsurāḥ
27yūyaṃ bhaṅgāśvanāpatyās tāpasasyetare sutāḥ
kaśyapasya surāś caiva asurāś ca sutās tathā
yuṣmākaṃ paitṛkaṃ rājyaṃ bhujyate tāpasātmajaiḥ
28indreṇa bheditās te tu yuddhe 'nyonyam apātayan
tac chrutvā tāpasī cāpi saṃtaptā praruroda ha
29brāhmaṇacchadmanābhyetya tām indro 'thānvapṛcchata
kena duḥkhena saṃtaptā rodiṣi tvaṃ varānane
30brāhmaṇaṃ tu tato dṛṣṭvā sā strī karuṇam abravīt
putrāṇāṃ dve śate brahman kālena vinipātite
31ahaṃ rājābhavaṃ vipra tatra putraśataṃ mayā
samutpannaṃ surūpāṇāṃ vikrāntānāṃ dvijottama
32kadā cin mṛgayāṃ yāta udbhrānto gahane vane
avagāḍhaś ca sarasi strībhūto brāhmaṇottama
putrān rājye pratiṣṭhāpya vanam asmi tato gataḥ
33striyāś ca me putraśataṃ tāpasena mahātmanā
āśrame janitaṃ brahman nītās te nagaraṃ mayā
34teṣāṃ ca vairam utpannaṃ kālayogena vai dvija
etac chocāmi viprendra daivenābhipariplutā
35indras tāṃ duḥkhitāṃ dṛṣṭvā abravīt paruṣaṃ vacaḥ
purā suduḥsahaṃ bhadre mama duḥkhaṃ tvayā kṛtam
36indradviṣṭena yajatā mām anādṛtya durmate
indro 'ham asmi durbuddhe vairaṃ te yātitaṃ mayā
37indraṃ tu dṛṣṭvā rājarṣiḥ pādayoḥ śirasā gataḥ
prasīda tridaśaśreṣṭha putrakāmena sa kratuḥ
iṣṭas tridaśaśārdūla tatra me kṣantum arhasi
38praṇipātena tasyendraḥ parituṣṭo varaṃ dadau
putrā vai katame rājañ jīvantu tava śaṃsa me
strībhūtasya hi ye jātāḥ puruṣasyātha ye 'bhavan
39tāpasī tu tataḥ śakram uvāca prayatāñjaliḥ
strībhūtasya hi ye jātās te me jīvantu vāsava
40indras tu vismito hṛṣṭaḥ striyaṃ papraccha tāṃ punaḥ
puruṣotpāditā ye te kathaṃ dveṣyāḥ sutās tava
41strībhūtasya hi ye jātāḥ snehas tebhyo 'dhikaḥ katham
kāraṇaṃ śrotum icchāmi tan me vaktum ihārhasi
42stry uvāca
42striyās tv abhyadhikaḥ sneho na tathā puruṣasya vai
tasmāt te śakra jīvantu ye jātāḥ strīkṛtasya vai
43bhīṣma uvāca
43evam ukte tatas tv indraḥ prīto vākyam uvāca ha
sarva eveha jīvantu putrās te satyavādini
44varaṃ ca vṛṇu rājendra yaṃ tvam icchasi suvrata
puruṣatvam atha strītvaṃ matto yad abhikāṅkṣasi
45stry uvāca
45strītvam eva vṛṇe śakra prasanne tvayi vāsava
46evam uktas tu devendras tāṃ striyaṃ pratyuvāca ha
puruṣatvaṃ kathaṃ tyaktvā strītvaṃ rocayase vibho
47evam uktaḥ pratyuvāca strībhūto rājasattamaḥ
striyāḥ puruṣasaṃyoge prītir abhyadhikā sadā
etasmāt kāraṇāc chakra strītvam eva vṛṇomy aham
48rame caivādhikaṃ strītve satyaṃ vai devasattama
strībhāvena hi tuṣṭo 'smi gamyatāṃ tridaśādhipa
49evam astv iti coktvā tām āpṛcchya tridivaṃ gataḥ
evaṃ striyā mahārāja adhikā prītir ucyate