Book 13 Chapter 11
1yudhiṣṭhira uvāca
1kīdṛśe puruṣe tāta strīṣu vā bharatarṣabha
śrīḥ padmā vasate nityaṃ tan me brūhi pitāmaha
2bhīṣma uvāca
2atra te vartayiṣyāmi yathādṛṣṭaṃ yathāśrutam
rukmiṇī devakīputrasaṃnidhau paryapṛcchata
3nārāyaṇasyāṅkagatāṃ jvalantīṃ; dṛṣṭvā śriyaṃ padmasamānavaktrām
kautūhalād vismitacārunetrā; papraccha mātā makaradhvajasya
4kānīha bhūtāny upasevase tvaṃ; saṃtiṣṭhatī kāni na sevase tvam
tāni trilokeśvarabhūtakānte; tattvena me brūhi maharṣikanye
5evaṃ tadā śrīr abhibhāṣyamāṇā; devyā samakṣaṃ garuḍadhvajasya
uvāca vākyaṃ madhurābhidhānaṃ; manoharaṃ candramukhī prasannā
6vasāmi satye subhage pragalbhe; dakṣe nare karmaṇi vartamāne
nākarmaśīle puruṣe vasāmi; na nāstike sāṃkarike kṛtaghne
na bhinnavṛtte na nṛśaṃsavṛtte; na cāpi caure na guruṣv asūye
7ye cālpatejobalasattvasārā; hṛṣyanti kupyanti ca yatra tatra
na devi tiṣṭhāmi tathāvidheṣu; nareṣu saṃsuptamanoratheṣu
8yaś cātmani prārthayate na kiṃ cid; yaś ca svabhāvopahatāntarātmā
teṣv alpasaṃtoṣarateṣu nityaṃ; nareṣu nāhaṃ nivasāmi devi
9vasāmi dharmaśīleṣu dharmajñeṣu mahātmasu
vṛddhaseviṣu dānteṣu sattvajñeṣu mahātmasu
10strīṣu kṣāntāsu dāntāsu devadvijaparāsu ca
vasāmi satyaśīlāsu svabhāvaniratāsu ca
11prakīrṇabhāṇḍām anavekṣyakāriṇīṃ; sadā ca bhartuḥ pratikūlavādinīm
parasya veśmābhiratām alajjām; evaṃvidhāṃ strīṃ parivarjayāmi
12lolām acokṣām avalehinīṃ ca; vyapetadhairyāṃ kalahapriyāṃ ca
nidrābhibhūtāṃ satataṃ śayānām; evaṃvidhāṃ strīṃ parivarjayāmi
13satyāsu nityaṃ priyadarśanāsu; saubhāgyayuktāsu guṇānvitāsu
vasāmi nārīṣu pativratāsu; kalyāṇaśīlāsu vibhūṣitāsu
14yāneṣu kanyāsu vibhūṣaṇeṣu; yajñeṣu megheṣu ca vṛṣṭimatsu
vasāmi phullāsu ca padminīṣu; nakṣatravīthīṣu ca śāradīṣu
15śaileṣu goṣṭheṣu tathā vaneṣu; saraḥsu phullotpalapaṅkajeṣu
nadīṣu haṃsasvananāditāsu; krauñcāvaghuṣṭasvaraśobhitāsu
16vistīrṇakūlahradaśobhitāsu; tapasvisiddhadvijasevitāsu
vasāmi nityaṃ subahūdakāsu; siṃhair gajaiś cākulitodakāsu
matte gaje govṛṣabhe narendre; siṃhāsane satpuruṣe ca nityam
17yasmin gṛhe hūyate havyavāho; gobrāhmaṇaś cārcyate devatāś ca
kāle ca puṣpair balayaḥ kriyante; tasmin gṛhe nityam upaimi vāsam
18svādhyāyanityeṣu dvijeṣu nityaṃ; kṣatre ca dharmābhirate sadaiva
vaiśye ca kṛṣyābhirate vasāmi; śūdre ca śuśrūṣaṇanityayukte
19nārāyaṇe tv ekamanā vasāmi; sarveṇa bhāvena śarīrabhūtā
tasmin hi dharmaḥ sumahān niviṣṭo; brahmaṇyatā cātra tathā priyatvam
20nāhaṃ śarīreṇa vasāmi devi; naivaṃ mayā śakyam ihābhidhātum
yasmiṃs tu bhāvena vasāmi puṃsi; sa vardhate dharmayaśorthakāmaiḥ