Book 13 Chapter 7
1yudhiṣṭhira uvāca
1karmaṇāṃ me samastānāṃ śubhānāṃ bharatarṣabha
phalāni mahatāṃ śreṣṭha prabrūhi paripṛcchataḥ
2bhīṣma uvāca
2rahasyaṃ yad ṛṣīṇāṃ tu tac chṛṇuṣva yudhiṣṭhira
yā gatiḥ prāpyate yena pretyabhāve cirepsitā
3yena yena śarīreṇa yad yat karma karoti yaḥ
tena tena śarīreṇa tat tat phalam upāśnute
4yasyāṃ yasyām avasthāyāṃ yat karoti śubhāśubham
tasyāṃ tasyām avasthāyāṃ bhuṅkte janmani janmani
5na naśyati kṛtaṃ karma sadā pañcendriyair iha
te hy asya sākṣiṇo nityaṃ ṣaṣṭha ātmā tathaiva ca
6cakṣur dadyān mano dadyād vācaṃ dadyāc ca sūnṛtām
anuvrajed upāsīta sa yajñaḥ pañcadakṣiṇaḥ
7yo dadyād aparikliṣṭam annam adhvani vartate
śrāntāyādṛṣṭapūrvāya tasya puṇyaphalaṃ mahat
8sthaṇḍile śayamānānāṃ gṛhāṇi śayanāni ca
cīravalkalasaṃvīte vāsāṃsy ābharaṇāni ca
9vāhanāsanayānāni yogātmani tapodhane
agnīn upaśayānasya rājapauruṣam ucyate
10rasānāṃ pratisaṃhāre saubhāgyam anugacchati
āmiṣapratisaṃhāre paśūn putrāṃś ca vindati
11avākśirās tu yo lambed udavāsaṃ ca yo vaset
satataṃ caikaśāyī yaḥ sa labhetepsitāṃ gatim
12pādyam āsanam evātha dīpam annaṃ pratiśrayam
dadyād atithipūjārthaṃ sa yajñaḥ pañcadakṣiṇaḥ
13vīrāsanaṃ vīraśayyāṃ vīrasthānam upāsataḥ
akṣayās tasya vai lokāḥ sarvakāmagamās tathā
14dhanaṃ labheta dānena maunenājñāṃ viśāṃ pate
upabhogāṃś ca tapasā brahmacaryeṇa jīvitam
15rūpam aiśvaryam ārogyam ahiṃsāphalam aśnute
phalamūlāśināṃ rājyaṃ svargaḥ parṇāśināṃ tathā
16prāyopaveśanād rājyaṃ sarvatra sukham ucyate
svargaṃ satyena labhate dīkṣayā kulam uttamam
17gavāḍhyaḥ śākadīkṣāyāṃ svargagāmī tṛṇāśanaḥ
striyas triṣavaṇaṃ snātvā vāyuṃ pītvā kratuṃ labhet
18salilāśī bhaved yaś ca sadāgniḥ saṃskṛto dvijaḥ
maruṃ sādhayato rājyaṃ nākapṛṣṭham anāśake
19upavāsaṃ ca dīkṣāṃ ca abhiṣekaṃ ca pārthiva
kṛtvā dvādaśavarṣāṇi vīrasthānād viśiṣyate
20adhītya sarvavedān vai sadyo duḥkhāt pramucyate
mānasaṃ hi caran dharmaṃ svargalokam avāpnuyāt
21yā dustyajā durmatibhir yā na jīryati jīryataḥ
yo 'sau prāṇāntiko rogas tāṃ tṛṣṇāṃ tyajataḥ sukham
22yathā dhenusahasreṣu vatso vindati mātaram
evaṃ pūrvakṛtaṃ karma kartāram anugacchati
23acodyamānāni yathā puṣpāṇi ca phalāni ca
svakālaṃ nātivartante tathā karma purākṛtam
24jīryanti jīryataḥ keśā dantā jīryanti jīryataḥ
cakṣuḥśrotre ca jīryete tṛṣṇaikā tu na jīryate
25yena prīṇāti pitaraṃ tena prītaḥ prajāpatiḥ
prīṇāti mātaraṃ yena pṛthivī tena pūjitā
yena prīṇāty upādhyāyaṃ tena syād brahma pūjitam
26sarve tasyādṛtā dharmā yasyaite traya ādṛtāḥ
anādṛtās tu yasyaite sarvās tasyāphalāḥ kriyāḥ
27vaiśaṃpāyana uvāca
27bhīṣmasya tad vacaḥ śrutvā vismitāḥ kurupuṃgavāḥ
āsan prahṛṣṭamanasaḥ prītimanto 'bhavaṃs tadā
28yan mantre bhavati vṛthā prayujyamāne; yat some bhavati vṛthābhiṣūyamāṇe
yac cāgnau bhavati vṛthābhihūyamāne; tat sarvaṃ bhavati vṛthābhidhīyamāne
29ity etad ṛṣiṇā proktam uktavān asmi yad vibho
śubhāśubhaphalaprāptau kim ataḥ śrotum icchasi