Book 13 Chapter 6
1yudhiṣṭhira uvāca
1pitāmaha mahāprājña sarvaśāstraviśārada
daive puruṣakāre ca kiṃ svic chreṣṭhataraṃ bhavet
2bhīṣma uvāca
2atrāpy udāharantīmam itihāsaṃ purātanam
vasiṣṭhasya ca saṃvādaṃ brahmaṇaś ca yudhiṣṭhira
3daivamānuṣayoḥ kiṃ svit karmaṇoḥ śreṣṭham ity uta
purā vasiṣṭho bhagavān pitāmaham apṛcchata
4tataḥ padmodbhavo rājan devadevaḥ pitāmahaḥ
uvāca madhuraṃ vākyam arthavad dhetubhūṣitam
5nābījaṃ jāyate kiṃ cin na bījena vinā phalam
bījād bījaṃ prabhavati bījād eva phalaṃ smṛtam
6yādṛśaṃ vapate bījaṃ kṣetram āsādya karṣakaḥ
sukṛte duṣkṛte vāpi tādṛśaṃ labhate phalam
7yathā bījaṃ vinā kṣetram uptaṃ bhavati niṣphalam
tathā puruṣakāreṇa vinā daivaṃ na sidhyati
8kṣetraṃ puruṣakāras tu daivaṃ bījam udāhṛtam
kṣetrabījasamāyogāt tataḥ sasyaṃ samṛdhyate
9karmaṇaḥ phalanirvṛttiṃ svayam aśnāti kārakaḥ
pratyakṣaṃ dṛśyate loke kṛtasyāpy akṛtasya ca
10śubhena karmaṇā saukhyaṃ duḥkhaṃ pāpena karmaṇā
kṛtaṃ sarvatra labhate nākṛtaṃ bhujyate kva cit
11kṛtī sarvatra labhate pratiṣṭhāṃ bhāgyavikṣataḥ
akṛtī labhate bhraṣṭaḥ kṣate kṣārāvasecanam
12tapasā rūpasaubhāgyaṃ ratnāni vividhāni ca
prāpyate karmaṇā sarvaṃ na daivād akṛtātmanā
13tathā svargaś ca bhogaś ca niṣṭhā yā ca manīṣitā
sarvaṃ puruṣakāreṇa kṛtenehopapadyate
14jyotīṃṣi tridaśā nāgā yakṣāś candrārkamārutāḥ
sarve puruṣakāreṇa mānuṣyād devatāṃ gatāḥ
15artho vā mitravargo vā aiśvaryaṃ vā kulānvitam
śrīś cāpi durlabhā bhoktuṃ tathaivākṛtakarmabhiḥ
16śaucena labhate vipraḥ kṣatriyo vikrameṇa ca
vaiśyaḥ puruṣakāreṇa śūdraḥ śuśrūṣayā śriyam
17nādātāraṃ bhajanty arthā na klībaṃ nāpi niṣkriyam
nākarmaśīlaṃ nāśūraṃ tathā naivātapasvinam
18yena lokās trayaḥ sṛṣṭā daityāḥ sarvāś ca devatāḥ
sa eṣa bhagavān viṣṇuḥ samudre tapyate tapaḥ
19svaṃ cet karmaphalaṃ na syāt sarvam evāphalaṃ bhavet
loko daivaṃ samālambya udāsīno bhaven na tu
20akṛtvā mānuṣaṃ karma yo daivam anuvartate
vṛthā śrāmyati saṃprāpya patiṃ klībam ivāṅganā
21na tathā mānuṣe loke bhayam asti śubhāśubhe
yathā tridaśaloke hi bhayam alpena jāyate
22kṛtaḥ puruṣakāras tu daivam evānuvartate
na daivam akṛte kiṃ cit kasya cid dātum arhati
23yadā sthānāny anityāni dṛśyante daivateṣv api
kathaṃ karma vinā daivaṃ sthāsyate sthāpayiṣyati
24na daivatāni loke 'smin vyāpāraṃ yānti kasya cit
vyāsaṅgaṃ janayanty ugram ātmābhibhavaśaṅkayā
25ṛṣīṇāṃ devatānāṃ ca sadā bhavati vigrahaḥ
kasya vācā hy adaivaṃ syād yato daivaṃ pravartate
26kathaṃ cāsya samutpattir yathā daivaṃ pravartate
evaṃ tridaśaloke 'pi prāpyante bahavaś chalāḥ
27ātmaiva hy ātmano bandhur ātmaiva ripur ātmanaḥ
ātmaiva cātmanaḥ sākṣī kṛtasyāpy akṛtasya ca
28kṛtaṃ ca vikṛtaṃ kiṃ cit kṛte karmaṇi sidhyati
sukṛte duṣkṛtaṃ karma na yathārthaṃ prapadyate
29devānāṃ śaraṇaṃ puṇyaṃ sarvaṃ puṇyair avāpyate
puṇyaśīlaṃ naraṃ prāpya kiṃ daivaṃ prakariṣyati
30purā yayātir vibhraṣṭaś cyāvitaḥ patitaḥ kṣitau
punar āropitaḥ svargaṃ dauhitraiḥ puṇyakarmabhiḥ
31purūravāś ca rājarṣir dvijair abhihitaḥ purā
aila ity abhivikhyātaḥ svargaṃ prāpto mahīpatiḥ
32aśvamedhādibhir yajñaiḥ satkṛtaḥ kosalādhipaḥ
maharṣiśāpāt saudāsaḥ puruṣādatvam āgataḥ
33aśvatthāmā ca rāmaś ca muniputrau dhanurdharau
na gacchataḥ svargalokaṃ sukṛteneha karmaṇā
34vasur yajñaśatair iṣṭvā dvitīya iva vāsavaḥ
mithyābhidhānenaikena rasātalatalaṃ gataḥ
35balir vairocanir baddho dharmapāśena daivataiḥ
viṣṇoḥ puruṣakāreṇa pātālaśayanaḥ kṛtaḥ
36śakrasyodasya caraṇaṃ prasthito janamejayaḥ
dvijastrīṇāṃ vadhaṃ kṛtvā kiṃ daivena na vāritaḥ
37ajñānād brāhmaṇaṃ hatvā spṛṣṭo bālavadhena ca
vaiśaṃpāyanaviprarṣiḥ kiṃ daivena nivāritaḥ
38gopradānena mithyā ca brāhmaṇebhyo mahāmakhe
purā nṛgaś ca rājarṣiḥ kṛkalāsatvam āgataḥ
39dhundhumāraś ca rājarṣiḥ satreṣv eva jarāṃ gataḥ
prītidāyaṃ parityajya suṣvāpa sa girivraje
40pāṇḍavānāṃ hṛtaṃ rājyaṃ dhārtarāṣṭrair mahābalaiḥ
punaḥ pratyāhṛtaṃ caiva na daivād bhujasaṃśrayāt
41taponiyamasaṃyuktā munayaḥ saṃśitavratāḥ
kiṃ te daivabalāc chāpam utsṛjante na karmaṇā
42pāpam utsṛjate loke sarvaṃ prāpya sudurlabham
lobhamohasamāpannaṃ na daivaṃ trāyate naram
43yathāgniḥ pavanoddhūtaḥ sūkṣmo 'pi bhavate mahān
tathā karmasamāyuktaṃ daivaṃ sādhu vivardhate
44yathā tailakṣayād dīpaḥ pramlānim upagacchati
tathā karmakṣayād daivaṃ pramlānim upagacchati
45 vipulam api dhanaughaṃ prāpya bhogān striyo vā; puruṣa iha na śaktaḥ karmahīno 'pi bhoktum
sunihitam api cārthaṃ daivatai rakṣyamāṇaṃ; vyayaguṇam api sādhuṃ karmaṇā saṃśrayante
46bhavati manujalokād devaloko viśiṣṭo; bahutarasusamṛddhyā mānuṣāṇāṃ gṛhāṇi
pitṛvanabhavanābhaṃ dṛśyate cāmarāṇāṃ; na ca phalati vikarmā jīvalokena daivam
47vyapanayati vimārgaṃ nāsti daive prabhutvaṃ; gurum iva kṛtam agryaṃ karma saṃyāti daivam
anupahatam adīnaṃ kāmakāreṇa daivaṃ; nayati puruṣakāraḥ saṃcitas tatra tatra
48etat te sarvam ākhyātaṃ mayā vai munisattama
phalaṃ puruṣakārasya sadā saṃdṛśya tattvataḥ
49abhyutthānena daivasya samārabdhena karmaṇā
vidhinā karmaṇā caiva svargamārgam avāpnuyāt