Book 13 Chapter 4
1bhīṣma uvāca
1śrūyatāṃ pārtha tattvena viśvāmitro yathā purā
brāhmaṇatvaṃ gatas tāta brahmarṣitvaṃ tathaiva ca
2bharatasyānvaye caivājamīḍho nāma pārthivaḥ
babhūva bharataśreṣṭha yajvā dharmabhṛtāṃ varaḥ
3tasya putro mahān āsīj jahnur nāma nareśvaraḥ
duhitṛtvam anuprāptā gaṅgā yasya mahātmanaḥ
4tasyātmajas tulyaguṇaḥ sindhudvīpo mahāyaśāḥ
sindhudvīpāc ca rājarṣir balākāśvo mahābalaḥ
5vallabhas tasya tanayaḥ sākṣād dharma ivāparaḥ
kuśikas tasya tanayaḥ sahasrākṣasamadyutiḥ
6kuśikasyātmajaḥ śrīmān gādhir nāma janeśvaraḥ
aputraḥ sa mahābāhur vanavāsam udāvasat
7kanyā jajñe sutā tasya vane nivasataḥ sataḥ
nāmnā satyavatī nāma rūpeṇāpratimā bhuvi
8tāṃ vavre bhārgavaḥ śrīmāṃś cyavanasyātmajaḥ prabhuḥ
ṛcīka iti vikhyāto vipule tapasi sthitaḥ
9sa tāṃ na pradadau tasmai ṛcīkāya mahātmane
daridra iti matvā vai gādhiḥ śatrunibarhaṇaḥ
10pratyākhyāya punar yāntam abravīd rājasattamaḥ
śulkaṃ pradīyatāṃ mahyaṃ tato vetsyasi me sutām
11ṛcīka uvāca
11kiṃ prayacchāmi rājendra tubhyaṃ śulkam ahaṃ nṛpa
duhitur brūhy asaṃsakto mātrābhūt te vicāraṇā
12gādhir uvāca
12candraraśmiprakāśānāṃ hayānāṃ vātaraṃhasām
ekataḥ śyāmakarṇānāṃ sahasraṃ dehi bhārgava
13bhīṣma uvāca
13tataḥ sa bhṛguśārdūlaś cyavanasyātmajaḥ prabhuḥ
abravīd varuṇaṃ devam ādityaṃ patim ambhasām
14ekataḥ śyāmakarṇānāṃ hayānāṃ candravarcasām
sahasraṃ vātavegānāṃ bhikṣe tvāṃ devasattama
15tatheti varuṇo deva ādityo bhṛgusattamam
uvāca yatra te chandas tatrotthāsyanti vājinaḥ
16dhyātamātre ṛcīkena hayānāṃ candravarcasām
gaṅgājalāt samuttasthau sahasraṃ vipulaujasām
17adūre kanyakubjasya gaṅgāyās tīram uttamam
aśvatīrthaṃ tad adyāpi mānavāḥ paricakṣate
18tat tadā gādhaye tāta sahasraṃ vājināṃ śubham
ṛcīkaḥ pradadau prītaḥ śulkārthaṃ japatāṃ varaḥ
19tataḥ sa vismito rājā gādhiḥ śāpabhayena ca
dadau tāṃ samalaṃkṛtya kanyāṃ bhṛgusutāya vai
20jagrāha pāṇiṃ vidhinā tasya brahmarṣisattamaḥ
sā ca taṃ patim āsādya paraṃ harṣam avāpa ha
21sa tutoṣa ca viprarṣis tasyā vṛttena bhārata
chandayām āsa caivaināṃ vareṇa varavarṇinīm
22mātre tat sarvam ācakhyau sā kanyā rājasattamam
atha tām abravīn mātā sutāṃ kiṃ cid avāṅmukhīm
23mamāpi putri bhartā te prasādaṃ kartum arhati
apatyasya pradānena samarthaḥ sa mahātapāḥ
24tataḥ sā tvaritaṃ gatvā tat sarvaṃ pratyavedayat
mātuś cikīrṣitaṃ rājann ṛcīkas tām athābravīt
25guṇavantam apatyaṃ vai tvaṃ ca sā janayiṣyathaḥ
jananyās tava kalyāṇi mā bhūd vai praṇayo 'nyathā
26tava caiva guṇaślāghī putra utpatsyate śubhe
asmadvaṃśakaraḥ śrīmāṃs tava bhrātā ca vaṃśakṛt
27ṛtusnātā ca sāśvatthaṃ tvaṃ ca vṛkṣam udumbaram
pariṣvajethāḥ kalyāṇi tata iṣṭam avāpsyathaḥ
28carudvayam idaṃ caiva mantrapūtaṃ śucismite
tvaṃ ca sā copayuñjīthāṃ tataḥ putrāv avāpsyathaḥ
29tataḥ satyavatī hṛṣṭā mātaraṃ pratyabhāṣata
yad ṛcīkena kathitaṃ tac cācakhyau carudvayam
30tām uvāca tato mātā sutāṃ satyavatīṃ tadā
putri mūrdhnā prapannāyāḥ kuruṣva vacanaṃ mama
31bhartrā ya eṣa dattas te carur mantrapuraskṛtaḥ
etaṃ prayaccha mahyaṃ tvaṃ madīyaṃ tvaṃ gṛhāṇa ca
32vyatyāsaṃ vṛkṣayoś cāpi karavāva śucismite
yadi pramāṇaṃ vacanaṃ mama mātur anindite
33vyaktaṃ bhagavatā cātra kṛtam evaṃ bhaviṣyati
tato me tvaccarau bhāvaḥ pādape ca sumadhyame
kathaṃ viśiṣṭo bhrātā te bhaved ity eva cintaya
34tathā ca kṛtavatyau te mātā satyavatī ca sā
atha garbhāv anuprāpte ubhe te vai yudhiṣṭhira
35dṛṣṭvā garbham anuprāptāṃ bhāryāṃ sa ca mahān ṛṣiḥ
uvāca tāṃ satyavatīṃ durmanā bhṛgusattamaḥ
36vyatyāsenopayuktas te carur vyaktaṃ bhaviṣyati
vyatyāsaḥ pādape cāpi suvyaktaṃ te kṛtaḥ śubhe
37mayā hi viśvaṃ yad brahma tvaccarau saṃniveśitam
kṣatravīryaṃ ca sakalaṃ carau tasyā niveśitam
38trilokavikhyātaguṇaṃ tvaṃ vipraṃ janayiṣyasi
sā ca kṣatraṃ viśiṣṭaṃ vai tata etat kṛtaṃ mayā
39vyatyāsas tu kṛto yasmāt tvayā mātrā tathaiva ca
tasmāt sā brāhmaṇaśreṣṭhaṃ mātā te janayiṣyati
40kṣatriyaṃ tūgrakarmāṇaṃ tvaṃ bhadre janayiṣyasi
na hi te tat kṛtaṃ sādhu mātṛsnehena bhāmini
41sā śrutvā śokasaṃtaptā papāta varavarṇinī
bhūmau satyavatī rājaṃś chinneva rucirā latā
42pratilabhya ca sā saṃjñāṃ śirasā praṇipatya ca
uvāca bhāryā bhartāraṃ gādheyī brāhmaṇarṣabham
43prasādayantyāṃ bhāryāyāṃ mayi brahmavidāṃ vara
prasādaṃ kuru viprarṣe na me syāt kṣatriyaḥ sutaḥ
44kāmaṃ mamograkarmā vai pautro bhavitum arhati
na tu me syāt suto brahmann eṣa me dīyatāṃ varaḥ
45evam astv iti hovāca svāṃ bhāryāṃ sumahātapāḥ
tataḥ sā janayām āsa jamadagniṃ sutaṃ śubham
46viśvāmitraṃ cājanayad gādher bhāryā yaśasvinī
ṛṣeḥ prabhāvād rājendra brahmarṣiṃ brahmavādinam
47tato brāhmaṇatāṃ yāto viśvāmitro mahātapāḥ
kṣatriyaḥ so 'py atha tathā brahmavaṃśasya kārakaḥ
48tasya putrā mahātmāno brahmavaṃśavivardhanāḥ
tapasvino brahmavido gotrakartāra eva ca
49madhucchandaś ca bhagavān devarātaś ca vīryavān
akṣīṇaś ca śakuntaś ca babhruḥ kālapathas tathā
50yājñavalkyaś ca vikhyātas tathā sthūṇo mahāvrataḥ
ulūko yamadūtaś ca tatharṣiḥ saindhavāyanaḥ
51karṇajaṅghaś ca bhagavān gālavaś ca mahān ṛṣiḥ
ṛṣir vajras tathākhyātaḥ śālaṅkāyana eva ca
52lālāṭyo nāradaś caiva tathā kūrcamukhaḥ smṛtaḥ
vādulir musalaś caiva rakṣogrīvas tathaiva ca
53aṅghriko naikabhṛc caiva śilāyūpaḥ sitaḥ śuciḥ
cakrako mārutantavyo vātaghno 'thāśvalāyanaḥ
54śyāmāyano 'tha gārgyaś ca jābāliḥ suśrutas tathā
kārīṣir atha saṃśrutyaḥ parapauravatantavaḥ
55mahān ṛṣiś ca kapilas tatharṣis tārakāyanaḥ
tathaiva copagahanas tatharṣiś cārjunāyanaḥ
56mārgamitrir hiraṇyākṣo jaṅghārir babhruvāhanaḥ
sūtir vibhūtiḥ sūtaś ca suraṅgaś ca tathaiva hi
57ārāddhir nāmayaś caiva cāmpeyojjayanau tathā
navatantur bakanakhaḥ śayonaratir eva ca
58śayoruhaś cārumatsyaḥ śirīṣī cātha gārdabhiḥ
ujjayonir adāpekṣī nāradī ca mahān ṛṣiḥ
viśvāmitrātmajāḥ sarve munayo brahmavādinaḥ
59tan naiṣa kṣatriyo rājan viśvāmitro mahātapāḥ
ṛcīkenāhitaṃ brahma param etad yudhiṣṭhira
60etat te sarvam ākhyātaṃ tattvena bharatarṣabha
viśvāmitrasya vai janma somasūryāgnitejasaḥ
61yatra yatra ca saṃdeho bhūyas te rājasattama
tatra tatra ca māṃ brūhi cchettāsmi tava saṃśayān