Book 13 Chapter 3
1yudhiṣṭhira uvāca
1brāhmaṇyaṃ yadi duṣprāpaṃ tribhir varṇair narādhipa
kathaṃ prāptaṃ mahārāja kṣatriyeṇa mahātmanā
2viśvāmitreṇa dharmātman brāhmaṇatvaṃ nararṣabha
śrotum icchāmi tattvena tan me brūhi pitāmaha
3tena hy amitavīryeṇa vasiṣṭhasya mahātmanaḥ
hataṃ putraśataṃ sadyas tapasā prapitāmaha
4yātudhānāś ca bahavo rākṣasās tigmatejasaḥ
manyunāviṣṭadehena sṛṣṭāḥ kālāntakopamāḥ
5mahān kuśikavaṃśaś ca brahmarṣiśatasaṃkulaḥ
sthāpito naraloke 'smin vidvān brāhmaṇasaṃstutaḥ
6ṛcīkasyātmajaś caiva śunaḥśepo mahātapāḥ
vimokṣito mahāsatrāt paśutām abhyupāgataḥ
7hariścandrakratau devāṃs toṣayitvātmatejasā
putratām anusaṃprāpto viśvāmitrasya dhīmataḥ
8nābhivādayate jyeṣṭhaṃ devarātaṃ narādhipa
putrāḥ pañcaśatāś cāpi śaptāḥ śvapacatāṃ gatāḥ
9triśaṅkur bandhusaṃtyakta ikṣvākuḥ prītipūrvakam
avākśirā divaṃ nīto dakṣiṇām āśrito diśam
10viśvāmitrasya vipulā nadī rājarṣisevitā
kauśikīti śivā puṇyā brahmarṣigaṇasevitā
11tapovighnakarī caiva pañcacūḍā susaṃmatā
rambhā nāmāpsarāḥ śāpād yasya śailatvam āgatā
12tathaivāsya bhayād baddhvā vasiṣṭhaḥ salile purā
ātmānaṃ majjayām āsa vipāśaḥ punar utthitaḥ
13tadāprabhṛti puṇyā hi vipāśābhūn mahānadī
vikhyātā karmaṇā tena vasiṣṭhasya mahātmanaḥ
14vāgbhiś ca bhagavān yena devasenāgragaḥ prabhuḥ
stutaḥ prītamanāś cāsīc chāpāc cainam amocayat
15dhruvasyauttānapādasya brahmarṣīṇāṃ tathaiva ca
madhye jvalati yo nityam udīcīm āśrito diśam
16tasyaitāni ca karmāṇi tathānyāni ca kaurava
kṣatriyasyety ato jātam idaṃ kautūhalaṃ mama
17kim etad iti tattvena prabrūhi bharatarṣabha
dehāntaram anāsādya kathaṃ sa brāhmaṇo 'bhavat
18etat tattvena me rājan sarvam ākhyātum arhasi
mataṃgasya yathātattvaṃ tathaivaitad bravīhi me
19sthāne mataṃgo brāhmaṇyaṃ nālabhad bharatarṣabha
caṇḍālayonau jāto hi kathaṃ brāhmaṇyam āpnuyāt