Book 13 Chapter 2
1yudhiṣṭhira uvāca
1pitāmaha mahāprājña sarvaśāstraviśārada
śrutaṃ me mahad ākhyānam idaṃ matimatāṃ vara
2bhūyas tu śrotum icchāmi dharmārthasahitaṃ nṛpa
kathyamānaṃ tvayā kiṃ cit tan me vyākhyātum arhasi
3kena mṛtyur gṛhasthena dharmam āśritya nirjitaḥ
ity etat sarvam ācakṣva tattvena mama pārthiva
4bhīṣma uvāca
4atrāpy udāharantīmam itihāsaṃ purātanam
yathā mṛtyur gṛhasthena dharmam āśritya nirjitaḥ
5manoḥ prajāpate rājann ikṣvākur abhavat sutaḥ
tasya putraśataṃ jajñe nṛpateḥ sūryavarcasaḥ
6daśamas tasya putras tu daśāśvo nāma bhārata
māhiṣmatyām abhūd rājā dharmātmā satyavikramaḥ
7daśāśvasya sutas tv āsīd rājā paramadhārmikaḥ
satye tapasi dāne ca yasya nityaṃ rataṃ manaḥ
8madirāśva iti khyātaḥ pṛthivyāṃ pṛthivīpatiḥ
dhanurvede ca vede ca nirato yo 'bhavat sadā
9madirāśvasya putras tu dyutimān nāma pārthivaḥ
mahābhāgo mahātejā mahāsattvo mahābalaḥ
10putro dyutimatas tv āsīt suvīro nāma pārthivaḥ
dharmātmā kośavāṃś cāpi devarāja ivāparaḥ
11suvīrasya tu putro 'bhūt sarvasaṃgrāmadurjayaḥ
durjayety abhivikhyātaḥ sarvaśāstraviśāradaḥ
12durjayasyendravapuṣaḥ putro 'gnisadṛśadyutiḥ
duryodhano nāma mahān rājāsīd rājasattama
13tasyendrasamavīryasya saṃgrāmeṣv anivartinaḥ
viṣayaś ca prabhāvaś ca tulyam evābhyavartata
14ratnair dhanaiś ca paśubhiḥ sasyaiś cāpi pṛthagvidhaiḥ
nagaraṃ viṣayaś cāsya pratipūrṇaṃ tadābhavat
15na tasya viṣaye cābhūt kṛpaṇo nāpi durgataḥ
vyādhito vā kṛśo vāpi tasmin nābhūn naraḥ kva cit
16sudakṣiṇo madhuravāg anasūyur jitendriyaḥ
dharmātmā cānṛśaṃsaś ca vikrānto 'thāvikatthanaḥ
17yajvā vadānyo medhāvī brahmaṇyaḥ satyasaṃgaraḥ
na cāvamantā dātā ca vedavedāṅgapāragaḥ
18taṃ narmadā devanadī puṇyā śītajalā śivā
cakame puruṣaśreṣṭhaṃ svena bhāvena bhārata
19tasya jajñe tadā nadyāṃ kanyā rājīvalocanā
nāmnā sudarśanā rājan rūpeṇa ca sudarśanā
20tādṛgrūpā na nārīṣu bhūtapūrvā yudhiṣṭhira
duryodhanasutā yādṛg abhavad varavarṇinī
21tām agniś cakame sākṣād rājakanyāṃ sudarśanām
bhūtvā ca brāhmaṇaḥ sākṣād varayām āsa taṃ nṛpam
22daridraś cāsavarṇaś ca mamāyam iti pārthivaḥ
na ditsati sutāṃ tasmai tāṃ viprāya sudarśanām
23tato 'sya vitate yajñe naṣṭo 'bhūd dhavyavāhanaḥ
tato duryodhano rājā vākyam āhartvijas tadā
24duṣkṛtaṃ mama kiṃ nu syād bhavatāṃ vā dvijarṣabhāḥ
yena nāśaṃ jagāmāgniḥ kṛtaṃ kupuruṣeṣv iva
25na hy alpaṃ duṣkṛtaṃ no 'sti yenāgnir nāśam āgataḥ
bhavatāṃ vātha vā mahyaṃ tattvenaitad vimṛśyatām
26etad rājño vacaḥ śrutvā viprās te bharatarṣabha
niyatā vāgyatāś caiva pāvakaṃ śaraṇaṃ yayuḥ
27tān darśayām āsa tadā bhagavān havyavāhanaḥ
svaṃ rūpaṃ dīptimat kṛtvā śaradarkasamadyutiḥ
28tato mahātmā tān āha dahano brāhmaṇarṣabhān
varayāmy ātmano 'rthāya duryodhanasutām iti
29tatas te kālyam utthāya tasmai rājñe nyavedayan
brāhmaṇā vismitāḥ sarve yad uktaṃ citrabhānunā
30tataḥ sa rājā tac chrutvā vacanaṃ brahmavādinām
avāpya paramaṃ harṣaṃ tatheti prāha buddhimān
31prāyācata nṛpaḥ śulkaṃ bhagavantaṃ vibhāvasum
nityaṃ sāṃnidhyam iha te citrabhāno bhaved iti
tam āha bhagavān agnir evam astv iti pārthivam
32tataḥ sāṃnidhyam adhyāpi māhiṣmatyāṃ vibhāvasoḥ
dṛṣṭaṃ hi sahadevena diśo vijayatā tadā
33tatas tāṃ samalaṃkṛtya kanyām ahatavāsasam
dadau duryodhano rājā pāvakāya mahātmane
34pratijagrāha cāgnis tāṃ rājaputrīṃ sudarśanām
vidhinā vedadṛṣṭena vasor dhārām ivādhvare
35tasyā rūpeṇa śīlena kulena vapuṣā śriyā
abhavat prītimān agnir garbhaṃ tasyāṃ samādadhe
36tasyāṃ samabhavat putro nāmnāgneyaḥ sudarśanaḥ
śiśur evādhyagāt sarvaṃ sa ca brahma sanātanam
37athaughavān nāma nṛpo nṛgasyāsīt pitāmahaḥ
tasyāpy oghavatī kanyā putraś caugharatho 'bhavat
38tām oghavān dadau tasmai svayam oghavatīṃ sutām
sudarśanāya viduṣe bhāryārthe devarūpiṇīm
39sa gṛhasthāśramaratas tayā saha sudarśanaḥ
kurukṣetre 'vasad rājann oghavatyā samanvitaḥ
40gṛhasthaś cāvajeṣyāmi mṛtyum ity eva sa prabho
pratijñām akarod dhīmān dīptatejā viśāṃ pate
41tām athaughavatīṃ rājan sa pāvakasuto 'bravīt
atitheḥ pratikūlaṃ te na kartavyaṃ kathaṃ cana
42yena yena ca tuṣyeta nityam eva tvayātithiḥ
apy ātmanaḥ pradānena na te kāryā vicāraṇā
43etad vrataṃ mama sadā hṛdi saṃparivartate
gṛhasthānāṃ hi suśroṇi nātither vidyate param
44pramāṇaṃ yadi vāmoru vacas te mama śobhane
idaṃ vacanam avyagrā hṛdi tvaṃ dhārayeḥ sadā
45niṣkrānte mayi kalyāṇi tathā saṃnihite 'naghe
nātithis te 'vamantavyaḥ pramāṇaṃ yady ahaṃ tava
46tam abravīd oghavatī yatā mūrdhni kṛtāñjaliḥ
na me tvadvacanāt kiṃ cid akartavyaṃ kathaṃ cana
47jigīṣamāṇaṃ tu gṛhe tadā mṛtyuḥ sudarśanam
pṛṣṭhato 'nvagamad rājan randhrānveṣī tadā sadā
48idhmārthaṃ tu gate tasminn agniputre sudarśane
atithir brāhmaṇaḥ śrīmāṃs tām āhaughavatīṃ tadā
49ātithyaṃ dattam icchāmi tvayādya varavarṇini
pramāṇaṃ yadi dharmas te gṛhasthāśramasaṃmataḥ
50ity uktā tena vipreṇa rājaputrī yaśasvinī
vidhinā pratijagrāha vedoktena viśāṃ pate
51āsanaṃ caiva pādyaṃ ca tasmai dattvā dvijātaye
provācaughavatī vipraṃ kenārthaḥ kiṃ dadāmi te
52tām abravīt tato vipro rājaputrīṃ sudarśanām
tvayā mamārthaḥ kalyāṇi nirviśaṅke tad ācara
53yadi pramāṇaṃ dharmas te gṛhasthāśramasaṃmataḥ
pradānenātmano rājñi kartum arhasi me priyam
54tathā saṃchandyamāno 'nyair īpsitair nṛpakanyayā
nānyam ātmapradānāt sa tasyā vavre varaṃ dvijaḥ
55sā tu rājasutā smṛtvā bhartur vacanam āditaḥ
tatheti lajjamānā sā tam uvāca dvijarṣabham
56tato rahaḥ sa viprarṣiḥ sā caivopaviveśa ha
saṃsmṛtya bhartur vacanaṃ gṛhasthāśramakāṅkṣiṇaḥ
57athedhmān samupādāya sa pāvakir upāgamat
mṛtyunā raudrabhāvena nityaṃ bandhur ivānvitaḥ
58tatas tv āśramam āgamya sa pāvakasutas tadā
tām ājuhāvaughavatīṃ kvāsi yāteti cāsakṛt
59tasmai prativacaḥ sā tu bhartre na pradadau tadā
karābhyāṃ tena vipreṇa spṛṣṭā bhartṛvratā satī
60ucchiṣṭāsmīti manvānā lajjitā bhartur eva ca
tūṣṇīṃbhūtābhavat sādhvī na covācātha kiṃ cana
61atha tāṃ punar evedaṃ provāca sa sudarśanaḥ
kva sā sādhvī kva sā yātā garīyaḥ kim ato mama
62pativratā satyaśīlā nityaṃ caivārjave ratā
kathaṃ na pratyudety adya smayamānā yathā purā
63uṭajasthas tu taṃ vipraḥ pratyuvāca sudarśanam
atithiṃ viddhi saṃprāptaṃ pāvake brāhmaṇaṃ ca mām
64anayā chandyamāno 'haṃ bhāryayā tava sattama
tais tair atithisatkārair ārjave 'syā dṛḍhaṃ manaḥ
65anena vidhinā seyaṃ mām arcati śubhānanā
anurūpaṃ yad atrādya tad bhavān vaktum arhati
66kūṭamudgarahastas tu mṛtyus taṃ vai samanvayāt
hīnapratijñam atrainaṃ vadhiṣyāmīti cintayan
67sudarśanas tu manasā karmaṇā cakṣuṣā girā
tyakterṣyas tyaktamanyuś ca smayamāno 'bravīd idam
68surataṃ te 'stu viprāgrya prītir hi paramā mama
gṛhasthasya hi dharmo 'gryaḥ saṃprāptātithipūjanam
69atithiḥ pūjito yasya gṛhasthasya tu gacchati
nānyas tasmāt paro dharma iti prāhur manīṣiṇaḥ
70prāṇā hi mama dārāś ca yac cānyad vidyate vasu
atithibhyo mayā deyam iti me vratam āhitam
71niḥsaṃdigdhaṃ mayā vākyam etat te samudāhṛtam
tenāhaṃ vipra satyena svayam ātmānam ālabhe
72pṛthivī vāyur ākāśam āpo jyotiś ca pañcamam
buddhir ātmā manaḥ kālo diśaś caiva guṇā daśa
73nityam ete hi paśyanti dehināṃ dehasaṃśritāḥ
sukṛtaṃ duṣkṛtaṃ cāpi karma dharmabhṛtāṃ vara
74yathaiṣā nānṛtā vāṇī mayādya samudāhṛtā
tena satyena māṃ devāḥ pālayantu dahantu vā
75tato nādaḥ samabhavad dikṣu sarvāsu bhārata
asakṛt satyam ity eva naitan mithyeti sarvaśaḥ
76uṭajāt tu tatas tasmān niścakrāma sa vai dvijaḥ
vapuṣā khaṃ ca bhūmiṃ ca vyāpya vāyur ivodyataḥ
77svareṇa vipraḥ śaikṣeṇa trīṃl lokān anunādayan
uvāca cainaṃ dharmajñaṃ pūrvam āmantrya nāmataḥ
78dharmo 'ham asmi bhadraṃ te jijñāsārthaṃ tavānagha
prāptaḥ satyaṃ ca te jñātvā prītir me paramā tvayi
79vijitaś ca tvayā mṛtyur yo 'yaṃ tvām anugacchati
randhrānveṣī tava sadā tvayā dhṛtyā vaśīkṛtaḥ
80na cāsti śaktis trailokye kasya cit puruṣottama
pativratām imāṃ sādhvīṃ tavodvīkṣitum apy uta
81rakṣitā tvadguṇair eṣā pativrataguṇais tathā
adhṛṣyā yad iyaṃ brūyāt tathā tan nānyathā bhavet
82eṣā hi tapasā svena saṃyuktā brahmavādinī
pāvanārthaṃ ca lokasya saricchreṣṭhā bhaviṣyati
83ardhenaughavatī nāma tvām ardhenānuyāsyati
śarīreṇa mahābhāgā yogo hy asyā vaśe sthitaḥ
84anayā saha lokāṃś ca gantāsi tapasārjitān
yatra nāvṛttim abhyeti śāśvatāṃs tān sanātanān
85anena caiva dehena lokāṃs tvam abhipatsyase
nirjitaś ca tvayā mṛtyur aiśvaryaṃ ca tavottamam
86pañca bhūtāny atikrāntaḥ svavīryāc ca manobhavaḥ
gṛhasthadharmeṇānena kāmakrodhau ca te jitau
87sneho rāgaś ca tandrī ca moho drohaś ca kevalaḥ
tava śuśrūṣayā rājan rājaputryā vinirjitāḥ
88bhīṣma uvāca
88śuklānāṃ tu sahasreṇa vājināṃ ratham uttamam
yuktaṃ pragṛhya bhagavān vyavasāyo jagāma tam
89mṛtyur ātmā ca lokāś ca jitā bhūtāni pañca ca
buddhiḥ kālo mano vyoma kāmakrodhau tathaiva ca
90tasmād gṛhāśramasthasya nānyad daivatam asti vai
ṛte 'tithiṃ naravyāghra manasaitad vicāraya
91atithiḥ pūjito yasya dhyāyate manasā śubham
na tat kratuśatenāpi tulyam āhur manīṣiṇaḥ
92pātraṃ tv atithim āsādya śīlāḍhyaṃ yo na pūjayet
sa dattvā sukṛtaṃ tasya kṣapayeta hy anarcitaḥ
93etat te kathitaṃ putra mayākhyānam anuttamam
yathā hi vijito mṛtyur gṛhasthena purābhavat
94dhanyaṃ yaśasyam āyuṣyam idam ākhyānam uttamam
bubhūṣatābhimantavyaṃ sarvaduścaritāpaham
95ya idaṃ kathayed vidvān ahany ahani bhārata
sudarśanasya caritaṃ puṇyāṃl lokān avāpnuyāt