Book 13 Chapter 1
1yudhiṣṭhira uvāca
1śamo bahuvidhākāraḥ sūkṣma uktaḥ pitāmaha
na ca me hṛdaye śāntir asti kṛtvedam īdṛśam
2asminn arthe bahuvidhā śāntir uktā tvayānagha
svakṛte kā nu śāntiḥ syāc chamād bahuvidhād api
3śarācitaśarīraṃ hi tīvravraṇam udīkṣya ca
śamaṃ nopalabhe vīra duṣkṛtāny eva cintayan
4rudhireṇāvasiktāṅgaṃ prasravantaṃ yathācalam
tvāṃ dṛṣṭvā puruṣavyāghra sīde varṣāsv ivāmbujam
5ataḥ kaṣṭataraṃ kiṃ nu matkṛte yat pitāmahaḥ
imām avasthāṃ gamitaḥ pratyamitrai raṇājire
tathaivānye nṛpatayaḥ sahaputrāḥ sabāndhavāḥ
6vayaṃ hi dhārtarāṣṭrāś ca kālamanyuvaśānugāḥ
kṛtvedaṃ ninditaṃ karma prāpsyāmaḥ kāṃ gatiṃ nṛpa
7ahaṃ tava hy antakaraḥ suhṛdvadhakaras tathā
na śāntim adhigacchāmi paśyaṃs tvāṃ duḥkhitaṃ kṣitau
8bhīṣma uvāca
8paratantraṃ kathaṃ hetum ātmānam anupaśyasi
karmaṇy asmin mahābhāga sūkṣmaṃ hy etad atīndriyam
9atrāpy udāharantīmam itihāsaṃ purātanam
saṃvādaṃ mṛtyugautamyoḥ kālalubdhakapannagaiḥ
10gautamī nāma kaunteya sthavirā śamasaṃyutā
sarpeṇa daṣṭaṃ svaṃ putram apaśyad gatacetanam
11atha taṃ snāyupāśena baddhvā sarpam amarṣitaḥ
lubdhako 'rjunako nāma gautamyāḥ samupānayat
12tāṃ cābravīd ayaṃ te sa putrahā pannagādhamaḥ
brūhi kṣipraṃ mahābhāge vadhyatāṃ kena hetunā
13agnau prakṣipyatām eṣa cchidyatāṃ khaṇḍaśo 'pi vā
na hy ayaṃ bālahā pāpaś ciraṃ jīvitum arhati
14gautamy uvāca
14visṛjainam abuddhis tvaṃ na vadhyo 'rjunaka tvayā
ko hy ātmānaṃ guruṃ kuryāt prāptavye sati cintayan
15plavante dharmalaghavo loke 'mbhasi yathā plavāḥ
majjanti pāpaguravaḥ śastraṃ skannam ivodake
16na cāmṛtyur bhavitā vai hate 'smin; ko vātyayaḥ syād ahate 'smiñ janasya
asyotsarge prāṇayuktasya jantor; mṛtyor lokaṃ ko nu gacched anantam
17lubdhaka uvāca
17jānāmy evaṃ neha guṇāguṇajñāḥ; sarve niyuktā guravo vai bhavanti
svasthasyaite tūpadeśā bhavanti; tasmāt kṣudraṃ sarpam enaṃ haniṣye
18samīpsantaḥ kālayogaṃ tyajanti; sadyaḥ śucaṃ tv arthavidas tyajanti
śreyaḥ kṣayaḥ śocatāṃ nityaśo hi; tasmāt tyājyaṃ jahi śokaṃ hate 'smin
19gautamy uvāca
19na caivārtir vidyate 'smadvidhānāṃ; dharmārāmaḥ satataṃ sajjano hi
nityāyasto bālajano na cāsti; dharmo hy eṣa prabhavāmy asya nāham
20na brāhmaṇānāṃ kopo 'sti kutaḥ kopāc ca yātanā
mārdavāt kṣamyatāṃ sādho mucyatām eṣa pannagaḥ
21lubdhaka uvāca
21hatvā lābhaḥ śreya evāvyayaṃ syāt; sadyo lābho balavadbhiḥ praśastaḥ
kālāl lābho yas tu sadyo bhaveta; hate śreyaḥ kutsite tvīdṛśe syāt
22gautamy uvāca
22kārthaprāptir gṛhya śatruṃ nihatya; kā vā śāntiḥ prāpya śatruṃ namuktvā
kasmāt saumya bhujage na kṣameyaṃ; mokṣaṃ vā kiṃ kāraṇaṃ nāsya kuryām
23lubdhaka uvāca
23asmād ekasmād bahavo rakṣitavyā; naiko bahubhyo gautami rakṣitavyaḥ
kṛtāgasaṃ dharmavidas tyajanti; sarīsṛpaṃ pāpam imaṃ jahi tvam
24gautamy uvāca
24nāsmin hate pannage putrako me; saṃprāpsyate lubdhaka jīvitaṃ vai
guṇaṃ cānyaṃ nāsya vadhe prapaśye; tasmāt sarpaṃ lubdhaka muñca jīvam
25lubdhaka uvāca
25vṛtraṃ hatvā devarāṭ śreṣṭhabhāg vai; yajñaṃ hatvā bhāgam avāpa caiva
śūlī devo devavṛttaṃ kuru tvaṃ; kṣipraṃ sarpaṃ jahi mā bhūd viśaṅkā
26bhīṣma uvāca
26asakṛt procyamānāpi gautamī bhujagaṃ prati
lubdhakena mahābhāgā pāpe naivākaron matim
27īṣad ucchvasamānas tu kṛcchrāt saṃstabhya pannagaḥ
utsasarja giraṃ mandāṃ mānuṣīṃ pāśapīḍitaḥ
28ko nv arjunaka doṣo 'tra vidyate mama bāliśa
asvatantraṃ hi māṃ mṛtyur vivaśaṃ yad acūcudat
29tasyāyaṃ vacanād daṣṭo na kopena na kāmyayā
tasya tat kilbiṣaṃ lubdha vidyate yadi kilbiṣam
30lubdhaka uvāca
30yady anyavaśagenedaṃ kṛtaṃ te pannagāśubham
kāraṇaṃ vai tvam apy atra tasmāt tvam api kilbiṣī
31mṛtpātrasya kriyāyāṃ hi daṇḍacakrādayo yathā
kāraṇatve prakalpyante tathā tvam api pannaga
32kilbiṣī cāpi me vadhyaḥ kilbiṣī cāsi pannaga
ātmānaṃ kāraṇaṃ hy atra tvam ākhyāsi bhujaṃgama
33sarpa uvāca
33sarva ete hy asvavaśā daṇḍacakrādayo yathā
tathāham api tasmān me naiṣa hetur matas tava
34atha vā matam etat te te 'py anyonyaprayojakāḥ
kāryakāraṇasaṃdeho bhavaty anyonyacodanāt
35evaṃ sati na doṣo me nāsmi vadhyo na kilbiṣī
kilbiṣaṃ samavāye syān manyase yadi kilbiṣam
36lubdhaka uvāca
36kāraṇaṃ yadi na syād vai na kartā syās tvam apy uta
vināśe kāraṇaṃ tvaṃ ca tasmād vadhyo 'si me mataḥ
37asaty api kṛte kārye neha pannaga lipyate
tasmān nātraiva hetuḥ syād vadhyaḥ kiṃ bahu bhāṣase
38sarpa uvāca
38kāryābhāve kriyā na syāt saty asaty api kāraṇe
tasmāt tvam asmin hetau me vācyo hetur viśeṣataḥ
39yady ahaṃ kāraṇatvena mato lubdhaka tattvataḥ
anyaḥ prayoge syād atra kilbiṣī jantunāśane
40lubdhaka uvāca
40vadhyas tvaṃ mama durbuddhe bālaghātī nṛśaṃsakṛt
bhāṣase kiṃ bahu punar vadhyaḥ san pannagādhama
41sarpa uvāca
41yathā havīṃṣi juhvānā makhe vai lubdhakartvijaḥ
na phalaṃ prāpnuvanty atra paraloke tathā hy aham
42bhīṣma uvāca
42tathā bruvati tasmiṃs tu pannage mṛtyucodite
ājagāma tato mṛtyuḥ pannagaṃ cābravīd idam
43kālenāhaṃ praṇuditaḥ pannaga tvām acūcudam
vināśahetur nāsya tvam ahaṃ vā prāṇinaḥ śiśoḥ
44yathā vāyur jaladharān vikarṣati tatas tataḥ
tadvaj jaladavat sarpa kālasyāhaṃ vaśānugaḥ
45sāttvikā rājasāś caiva tāmasā ye ca ke cana
bhāvāḥ kālātmakāḥ sarve pravartante hi jantuṣu
46jaṅgamāḥ sthāvarāś caiva divi vā yadi vā bhuvi
sarve kālātmakāḥ sarpa kālātmakam idaṃ jagat
47pravṛttayaś ca yā loke tathaiva ca nivṛttayaḥ
tāsāṃ vikṛtayo yāś ca sarvaṃ kālātmakaṃ smṛtam
48ādityaś candramā viṣṇur āpo vāyuḥ śatakratuḥ
agniḥ khaṃ pṛthivī mitra oṣadhyo vasavas tathā
49saritaḥ sāgarāś caiva bhāvābhāvau ca pannaga
sarve kālena sṛjyante hriyante ca tathā punaḥ
50evaṃ jñātvā kathaṃ māṃ tvaṃ sadoṣaṃ sarpa manyase
atha caivaṃgate doṣo mayi tvam api doṣavān
51sarpa uvāca
51nirdoṣaṃ doṣavantaṃ vā na tvā mṛtyo bravīmy aham
tvayāhaṃ codita iti bravīmy etāvad eva tu
52yadi kāle tu doṣo 'sti yadi tatrāpi neṣyate
doṣo naiva parīkṣyo me na hy atrādhikṛtā vayam
53nirmokṣas tv asya doṣasya mayā kāryo yathā tathā
mṛtyo vidoṣaḥ syām eva yathā tan me prayojanam
54bhīṣma uvāca
54sarpo 'thārjunakaṃ prāha śrutaṃ te mṛtyubhāṣitam
nānāgasaṃ māṃ pāśena saṃtāpayitum arhasi
55lubdhaka uvāca
55mṛtyoḥ śrutaṃ me vacanaṃ tava caiva bhujaṃgama
naiva tāvad vidoṣatvaṃ bhavati tvayi pannaga
56mṛtyus tvaṃ caiva hetur hi jantor asya vināśane
ubhayaṃ kāraṇaṃ manye na kāraṇam akāraṇam
57dhiṅ mṛtyuṃ ca durātmānaṃ krūraṃ duḥkhakaraṃ satām
tvāṃ caivāhaṃ vadhiṣyāmi pāpaṃ pāpasya kāraṇam
58mṛtyur uvāca
58vivaśau kālavaśagāv āvāṃ tad diṣṭakāriṇau
nāvāṃ doṣeṇa gantavyau yadi samyak prapaśyasi
59lubdhaka uvāca
59yuvām ubhau kālavaśau yadi vai mṛtyupannagau
harṣakrodhau kathaṃ syātām etad icchāmi veditum
60mṛtyur uvāca
60yāḥ kāś cid iha ceṣṭāḥ syuḥ sarvāḥ kālapracoditāḥ
pūrvam evaitad uktaṃ hi mayā lubdhaka kālataḥ
61tasmād ubhau kālavaśāv āvāṃ tad diṣṭakāriṇau
nāvāṃ doṣeṇa gantavyau tvayā lubdhaka karhi cit
62bhīṣma uvāca
62athopagamya kālas tu tasmin dharmārthasaṃśaye
abravīt pannagaṃ mṛtyuṃ lubdham arjunakaṃ ca tam
63kāla uvāca
63naivāhaṃ nāpy ayaṃ mṛtyur nāyaṃ lubdhaka pannagaḥ
kilbiṣī jantumaraṇe na vayaṃ hi prayojakāḥ
64akarod yad ayaṃ karma tan no 'rjunaka codakam
praṇāśahetur nānyo 'sya vadhyate 'yaṃ svakarmaṇā
65yad anena kṛtaṃ karma tenāyaṃ nidhanaṃ gataḥ
vināśahetuḥ karmāsya sarve karmavaśā vayam
66karmadāyādavāṃl lokaḥ karmasaṃbandhalakṣaṇaḥ
karmāṇi codayantīha yathānyonyaṃ tathā vayam
67yathā mṛtpiṇḍataḥ kartā kurute yad yad icchati
evam ātmakṛtaṃ karma mānavaḥ pratipadyate
68yathā chāyātapau nityaṃ susaṃbaddhau nirantaram
tathā karma ca kartā ca saṃbaddhāv ātmakarmabhiḥ
69evaṃ nāhaṃ na vai mṛtyur na sarpo na tathā bhavān
na ceyaṃ brāhmaṇī vṛddhā śiśur evātra kāraṇam
70tasmiṃs tathā bruvāṇe tu brāhmaṇī gautamī nṛpa
svakarmapratyayāṃl lokān matvārjunakam abravīt
71naiva kālo na bhujago na mṛtyur iha kāraṇam
svakarmabhir ayaṃ bālaḥ kālena nidhanaṃ gataḥ
72mayā ca tat kṛtaṃ karma yenāyaṃ me mṛtaḥ sutaḥ
yātu kālas tathā mṛtyur muñcārjunaka pannagam
73bhīṣma uvāca
73tato yathāgataṃ jagmur mṛtyuḥ kālo 'tha pannagaḥ
abhūd viroṣo 'rjunako viśokā caiva gautamī
74etac chrutvā śamaṃ gaccha mā bhūś cintāparo nṛpa
svakarmapratyayāṃl lokāṃs trīn viddhi manujarṣabha
75na tu tvayā kṛtaṃ pārtha nāpi duryodhanena vai
kālena tat kṛtaṃ viddhi vihatā yena pārthivāḥ
76vaiśaṃpāyana uvāca
76ity etad vacanaṃ śrutvā babhūva vigatajvaraḥ
yudhiṣṭhiro mahātejāḥ papracchedaṃ ca dharmavit