Book 12 Chapter 350
1brāhmaṇa uvāca
1vivasvato gacchati paryayeṇa; voḍhuṃ bhavāṃs taṃ ratham ekacakram
āścaryabhūtaṃ yadi tatra kiṃ cid; dṛṣṭaṃ tvayā śaṃsitum arhasi tvam
2nāga uvāca
2yasya raśmisahasreṣu śākhāsv iva vihaṃgamāḥ
vasanty āśritya munayaḥ saṃsiddhā daivataiḥ saha
3yato vāyur viniḥsṛtya sūryaraśmyāśrito mahān
vijṛmbhaty ambare vipra kim āścaryataraṃ tataḥ
4śukro nāmāsitaḥ pādo yasya vāridharo 'mbare
toyaṃ sṛjati varṣāsu kim āścaryam ataḥ param
5yo 'ṣṭamāsāṃs tu śucinā kiraṇenojjhitaṃ payaḥ
paryādatte punaḥ kāle kim āścaryam ataḥ param
6yasya tejoviśeṣeṣu nityam ātmā pratiṣṭhitaḥ
yato bījaṃ mahī ceyaṃ dhāryate sacarācaram
7yatra devo mahābāhuḥ śāśvataḥ paramo 'kṣaraḥ
anādinidhano vipra kim āścaryam ataḥ param
8āścaryāṇām ivāścaryam idam ekaṃ tu me śṛṇu
vimale yan mayā dṛṣṭam ambare sūryasaṃśrayāt
9purā madhyāhnasamaye lokāṃs tapati bhāskare
pratyādityapratīkāśaḥ sarvataḥ pratyadṛśyata
10sa lokāṃs tejasā sarvān svabhāsā nirvibhāsayan
ādityābhimukho 'bhyeti gaganaṃ pāṭayann iva
11hutāhutir iva jyotir vyāpya tejomarīcibhiḥ
anirdeśyena rūpeṇa dvitīya iva bhāskaraḥ
12tasyābhigamanaprāptau hasto datto vivasvatā
tenāpi dakṣiṇo hasto dattaḥ pratyarcanārthinā
13tato bhittvaiva gaganaṃ praviṣṭo ravimaṇḍalam
ekībhūtaṃ ca tat tejaḥ kṣaṇenādityatāṃ gatam
14tatra naḥ saṃśayo jātas tayos tejaḥsamāgame
anayoḥ ko bhavet sūryo rathastho yo 'yam āgataḥ
15te vayaṃ jātasaṃdehāḥ paryapṛcchāmahe ravim
ka eṣa divam ākramya gataḥ sūrya ivāparaḥ