Book 12 Chapter 338
1janamejaya uvāca
1bahavaḥ puruṣā brahmann utāho eka eva tu
ko hy atra puruṣaḥ śreṣṭhaḥ ko vā yonir ihocyate
2vaiśaṃpāyana uvāca
2bahavaḥ puruṣā loke sāṃkhyayogavicāriṇām
naitad icchanti puruṣam ekaṃ kurukulodvaha
3bahūnāṃ puruṣāṇāṃ ca yathaikā yonir ucyate
tathā taṃ puruṣaṃ viśvaṃ vyākhyāsyāmi guṇādhikam
4namaskṛtvā tu gurave vyāsāyāmitatejase
tapoyuktāya dāntāya vandyāya paramarṣaye
5idaṃ puruṣasūktaṃ hi sarvavedeṣu pārthiva
ṛtaṃ satyaṃ ca vikhyātam ṛṣisiṃhena cintitam
6utsargeṇāpavādena ṛṣibhiḥ kapilādibhiḥ
adhyātmacintām āśritya śāstrāṇy uktāni bhārata
7samāsatas tu yad vyāsaḥ puruṣaikatvam uktavān
tat te 'haṃ saṃpravakṣyāmi prasādād amitaujasaḥ
8atrāpy udāharantīmam itihāsaṃ purātanam
brahmaṇā saha saṃvādaṃ tryambakasya viśāṃ pate
9kṣīrodasya samudrasya madhye hāṭakasaprabhaḥ
vaijayanta iti khyātaḥ parvatapravaro nṛpa
10tatrādhyātmagatiṃ deva ekākī pravicintayan
vairājasadane nityaṃ vaijayantaṃ niṣevate
11atha tatrāsatas tasya caturvaktrasya dhīmataḥ
lalāṭaprabhavaḥ putraḥ śiva āgād yadṛcchayā
ākāśenaiva yogīśaḥ purā trinayanaḥ prabhuḥ
12tataḥ khān nipapātāśu dharaṇīdharamūrdhani
agrataś cābhavat prīto vavande cāpi pādayoḥ
13taṃ pādayor nipatitaṃ dṛṣṭvā savyena pāṇinā
utthāpayām āsa tadā prabhur ekaḥ prajāpatiḥ
14uvāca cainaṃ bhagavāṃś cirasyāgatam ātmajam
svāgataṃ te mahābāho diṣṭyā prāpto 'si me 'ntikam
15kaccit te kuśalaṃ putra svādhyāyatapasoḥ sadā
nityam ugratapās tvaṃ hi tataḥ pṛcchāmi te punaḥ
16rudra uvāca
16tvatprasādena bhagavan svādhyāyatapasor mama
kuśalaṃ cāvyayaṃ caiva sarvasya jagatas tathā
17ciradṛṣṭo hi bhagavān vairājasadane mayā
tato 'haṃ parvataṃ prāptas tv imaṃ tvatpādasevitam
18kautūhalaṃ cāpi hi me ekāntagamanena te
naitat kāraṇam alpaṃ hi bhaviṣyati pitāmaha
19kiṃ nu tat sadanaṃ śreṣṭhaṃ kṣutpipāsāvivarjitam
surāsurair adhyuṣitam ṛṣibhiś cāmitaprabhaiḥ
20gandharvair apsarobhiś ca satataṃ saṃniṣevitam
utsṛjyemaṃ girivaram ekākī prāptavān asi
21brahmovāca
21vaijayanto girivaraḥ satataṃ sevyate mayā
atraikāgreṇa manasā puruṣaś cintyate virāṭ
22rudra uvāca
22bahavaḥ puruṣā brahmaṃs tvayā sṛṣṭāḥ svayaṃbhuvā
sṛjyante cāpare brahman sa caikaḥ puruṣo virāṭ
23ko hy asau cintyate brahmaṃs tvayā vai puruṣottamaḥ
etan me saṃśayaṃ brūhi mahat kautūhalaṃ hi me
24brahmovāca
24bahavaḥ puruṣāḥ putra ye tvayā samudāhṛtāḥ
evam etad atikrāntaṃ draṣṭavyaṃ naivam ity api
ādhāraṃ tu pravakṣyāmi ekasya puruṣasya te
25bahūnāṃ puruṣāṇāṃ sa yathaikā yonir ucyate
tathā taṃ puruṣaṃ viśvaṃ paramaṃ sumahattamam
nirguṇaṃ nirguṇā bhūtvā praviśanti sanātanam