Book 12 Chapter 337
1janamejaya uvāca
1sāṃkhyaṃ yogaṃ pañcarātraṃ vedāraṇyakam eva ca
jñānāny etāni brahmarṣe lokeṣu pracaranti ha
2kim etāny ekaniṣṭhāni pṛthaṅniṣṭhāni vā mune
prabrūhi vai mayā pṛṣṭaḥ pravṛttiṃ ca yathākramam
3vaiśaṃpāyana uvāca
3jajñe bahujñaṃ param atyudāraṃ; yaṃ dvīpamadhye sutam ātmavantam
parāśarād gandhavatī maharṣiṃ; tasmai namo 'jñānatamonudāya
4pitāmahādyaṃ pravadanti ṣaṣṭhaṃ; maharṣim ārṣeyavibhūtiyuktam
nārāyaṇasyāṃśajam ekaputraṃ; dvaipāyanaṃ vedamahānidhānam
5tam ādikāleṣu mahāvibhūtir; nārāyaṇo brahmamahānidhānam
sasarja putrārtham udāratejā; vyāsaṃ mahātmānam ajaḥ purāṇaḥ
6janamejaya uvāca
6tvayaiva kathitaḥ pūrvaṃ saṃbhavo dvijasattama
vasiṣṭhasya sutaḥ śaktiḥ śakteḥ putraḥ parāśaraḥ
7parāśarasya dāyādaḥ kṛṣṇadvaipāyano muniḥ
bhūyo nārāyaṇasutaṃ tvam evainaṃ prabhāṣase
8kim ataḥ pūrvajaṃ janma vyāsasyāmitatejasaḥ
kathayasvottamamate janma nārāyaṇodbhavam
9vaiśaṃpāyana uvāca
9vedārthān vettukāmasya dharmiṣṭhasya taponidheḥ
guror me jñānaniṣṭhasya himavatpāda āsataḥ
10kṛtvā bhāratam ākhyānaṃ tapaḥśrāntasya dhīmataḥ
śuśrūṣāṃ tatparā rājan kṛtavanto vayaṃ tadā
11sumantur jaiminiś caiva pailaś ca sudṛḍhavrataḥ
ahaṃ caturthaḥ śiṣyo vai śuko vyāsātmajas tathā
12ebhiḥ parivṛto vyāsaḥ śiṣyaiḥ pañcabhir uttamaiḥ
śuśubhe himavatpāde bhūtair bhūtapatir yathā
13vedān āvartayan sāṅgān bhāratārthāṃś ca sarvaśaḥ
tam ekamanasaṃ dāntaṃ yuktā vayam upāsmahe
14kathāntare 'tha kasmiṃś cit pṛṣṭo 'smābhir dvijottamaḥ
vedārthān bhāratārthāṃś ca janma nārāyaṇāt tathā
15sa pūrvam uktvā vedārthān bhāratārthāṃś ca tattvavit
nārāyaṇād idaṃ janma vyāhartum upacakrame
16śṛṇudhvam ākhyānavaram etad ārṣeyam uttamam
ādikālodbhavaṃ viprās tapasādhigataṃ mayā
17prāpte prajāvisarge vai saptame padmasaṃbhave
nārāyaṇo mahāyogī śubhāśubhavivarjitaḥ
18sasṛje nābhitaḥ putraṃ brahmāṇam amitaprabham
tataḥ sa prādurabhavad athainaṃ vākyam abravīt
19mama tvaṃ nābhito jātaḥ prajāsargakaraḥ prabhuḥ
sṛja prajās tvaṃ vividhā brahman sajaḍapaṇḍitāḥ
20sa evam ukto vimukhaś cintāvyākulamānasaḥ
praṇamya varadaṃ devam uvāca harim īśvaram
21kā śaktir mama deveśa prajāḥ sraṣṭuṃ namo 'stu te
aprajñāvān ahaṃ deva vidhatsva yad anantaram
22sa evam ukto bhagavān bhūtvāthāntarhitas tataḥ
cintayām āsa deveśo buddhiṃ buddhimatāṃ varaḥ
23svarūpiṇī tato buddhir upatasthe hariṃ prabhum
yogena caināṃ niryogaḥ svayaṃ niyuyuje tadā
24sa tām aiśvaryayogasthāṃ buddhiṃ śaktimatīṃ satīm
uvāca vacanaṃ devo buddhiṃ vai prabhur avyayaḥ
25brahmāṇaṃ praviśasveti lokasṛṣṭyarthasiddhaye
tatas tam īśvarādiṣṭā buddhiḥ kṣipraṃ viveśa sā
26athainaṃ buddhisaṃyuktaṃ punaḥ sa dadṛśe hariḥ
bhūyaś cainaṃ vacaḥ prāha sṛjemā vividhāḥ prajāḥ
27evam uktvā sa bhagavāṃs tatraivāntaradhīyata
prāpa caiva muhūrtena svasthānaṃ devasaṃjñitam
28tāṃ caiva prakṛtiṃ prāpya ekībhāvagato 'bhavat
athāsya buddhir abhavat punar anyā tadā kila
29sṛṣṭā imāḥ prajāḥ sarvā brahmaṇā parameṣṭhinā
daityadānavagandharvarakṣogaṇasamākulāḥ
jātā hīyaṃ vasumatī bhārākrāntā tapasvinī
30bahavo balinaḥ pṛthvyāṃ daityadānavarākṣasāḥ
bhaviṣyanti tapoyuktā varān prāpsyanti cottamān
31avaśyam eva taiḥ sarvair varadānena darpitaiḥ
bādhitavyāḥ suragaṇā ṛṣayaś ca tapodhanāḥ
tatra nyāyyam idaṃ kartuṃ bhārāvataraṇaṃ mayā
32atha nānāsamudbhūtair vasudhāyāṃ yathākramam
nigraheṇa ca pāpānāṃ sādhūnāṃ pragraheṇa ca
33imāṃ tapasvinīṃ satyāṃ dhārayiṣyāmi medinīm
mayā hy eṣā hi dhriyate pātālasthena bhoginā
34mayā dhṛtā dhārayati jagad dhi sacarācaram
tasmāt pṛthvyāḥ paritrāṇaṃ kariṣye saṃbhavaṃ gataḥ
35evaṃ sa cintayitvā tu bhagavān madhusūdanaḥ
rūpāṇy anekāny asṛjat prādurbhāvabhavāya saḥ
36vārāhaṃ nārasiṃhaṃ ca vāmanaṃ mānuṣaṃ tathā
ebhir mayā nihantavyā durvinītāḥ surārayaḥ
37atha bhūyo jagatsraṣṭā bhoḥśabdenānunādayan
sarasvatīm uccacāra tatra sārasvato 'bhavat
38apāntaratamā nāma suto vāksaṃbhavo vibhoḥ
bhūtabhavyabhaviṣyajñaḥ satyavādī dṛḍhavrataḥ
39tam uvāca nataṃ mūrdhnā devānām ādir avyayaḥ
vedākhyāne śrutiḥ kāryā tvayā matimatāṃ vara
tasmāt kuru yathājñaptaṃ mayaitad vacanaṃ mune
40tena bhinnās tadā vedā manoḥ svāyaṃbhuve 'ntare
tatas tutoṣa bhagavān haris tenāsya karmaṇā
tapasā ca sutaptena yamena niyamena ca
41śrībhagavān uvāca
41manvantareṣu putra tvam evaṃ lokapravartakaḥ
bhaviṣyasy acalo brahmann apradhṛṣyaś ca nityaśaḥ
42punas tiṣye ca saṃprāpte kuravo nāma bhāratāḥ
bhaviṣyanti mahātmāno rājānaḥ prathitā bhuvi
43teṣāṃ tvattaḥ prasūtānāṃ kulabhedo bhaviṣyati
parasparavināśārthaṃ tvām ṛte dvijasattama
44tatrāpy anekadhā vedān bhetsyase tapasānvitaḥ
kṛṣṇe yuge ca saṃprāpte kṛṣṇavarṇo bhaviṣyasi
45dharmāṇāṃ vividhānāṃ ca kartā jñānakaras tathā
bhaviṣyasi tapoyukto na ca rāgād vimokṣyase
46vītarāgaś ca putras te paramātmā bhaviṣyati
maheśvaraprasādena naitad vacanam anyathā
47yaṃ mānasaṃ vai pravadanti putraṃ; pitāmahasyottamabuddhiyuktam
vasiṣṭham agryaṃ tapaso nidhānaṃ; yaś cāpi sūryaṃ vyatiricya bhāti
48tasyānvaye cāpi tato maharṣiḥ; parāśaro nāma mahāprabhāvaḥ
pitā sa te vedanidhir variṣṭho; mahātapā vai tapaso nivāsaḥ
kānīnagarbhaḥ pitṛkanyakāyāṃ; tasmād ṛṣes tvaṃ bhavitā ca putraḥ
49bhūtabhavyabhaviṣyāṇāṃ chinnasarvārthasaṃśayaḥ
ye hy atikrāntakāḥ pūrvaṃ sahasrayugaparyayāḥ
50tāṃś ca sarvān mayoddiṣṭān drakṣyase tapasānvitaḥ
punar drakṣyasi cānekasahasrayugaparyayān
51anādinidhanaṃ loke cakrahastaṃ ca māṃ mune
anudhyānān mama mune naitad vacanam anyathā
52śanaiścaraḥ sūryaputro bhaviṣyati manur mahān
tasmin manvantare caiva saptarṣigaṇapūrvakaḥ
tvam eva bhavitā vatsa matprasādān na saṃśayaḥ
53vyāsa uvāca
53evaṃ sārasvatam ṛṣim apāntaratamaṃ tadā
uktvā vacanam īśānaḥ sādhayasvety athābravīt
54so 'haṃ tasya prasādena devasya harimedhasaḥ
apāntaratamā nāma tato jāto 'jñayā hareḥ
punaś ca jāto vikhyāto vasiṣṭhakulanandanaḥ
55tad etat kathitaṃ janma mayā pūrvakam ātmanaḥ
nārāyaṇaprasādena tathā nārāyaṇāṃśajam
56mayā hi sumahat taptaṃ tapaḥ paramadāruṇam
purā matimatāṃ śreṣṭhāḥ parameṇa samādhinā
57etad vaḥ kathitaṃ sarvaṃ yan māṃ pṛcchatha putrakāḥ
pūrvajanma bhaviṣyaṃ ca bhaktānāṃ snehato mayā
58vaiśaṃpāyana uvāca
58eṣa te kathitaḥ pūrvaṃ saṃbhavo 'smadguror nṛpa
vyāsasyākliṣṭamanaso yathā pṛṣṭaḥ punaḥ śṛṇu
59sāṃkhyaṃ yogaṃ pañcarātraṃ vedāḥ pāśupataṃ tathā
jñānāny etāni rājarṣe viddhi nānāmatāni vai
60sāṃkhyasya vaktā kapilaḥ paramarṣiḥ sa ucyate
hiraṇyagarbho yogasya vettā nānyaḥ purātanaḥ
61apāntaratamāś caiva vedācāryaḥ sa ucyate
prācīnagarbhaṃ tam ṛṣiṃ pravadantīha ke cana
62umāpatir bhūtapatiḥ śrīkaṇṭho brahmaṇaḥ sutaḥ
uktavān idam avyagro jñānaṃ pāśupataṃ śivaḥ
63pañcarātrasya kṛtsnasya vettā tu bhagavān svayam
sarveṣu ca nṛpaśreṣṭha jñāneṣv eteṣu dṛśyate
64yathāgamaṃ yathājñānaṃ niṣṭhā nārāyaṇaḥ prabhuḥ
na cainam evaṃ jānanti tamobhūtā viśāṃ pate
65tam eva śāstrakartāraṃ pravadanti manīṣiṇaḥ
niṣṭhāṃ nārāyaṇam ṛṣiṃ nānyo 'stīti ca vādinaḥ
66niḥsaṃśayeṣu sarveṣu nityaṃ vasati vai hariḥ
sasaṃśayān hetubalān nādhyāvasati mādhavaḥ
67pañcarātravido ye tu yathākramaparā nṛpa
ekāntabhāvopagatās te hariṃ praviśanti vai
68sāṃkhyaṃ ca yogaṃ ca sanātane dve; vedāś ca sarve nikhilena rājan
sarvaiḥ samastair ṛṣibhir nirukto; nārāyaṇo viśvam idaṃ purāṇam
69śubhāśubhaṃ karma samīritaṃ yat; pravartate sarvalokeṣu kiṃ cit
tasmād ṛṣes tad bhavatīti vidyād; divy antarikṣe bhuvi cāpsu cāpi