Book 12 Chapter 335
1janamejaya uvāca
1śrutaṃ bhagavatas tasya māhātmyaṃ paramātmanaḥ
janma dharmagṛhe caiva naranārāyaṇātmakam
mahāvarāhasṛṣṭā ca piṇḍotpattiḥ purātanī
2pravṛttau ca nivṛttau ca yo yathā parikalpitaḥ
sa tathā naḥ śruto brahman kathyamānas tvayānagha
3yac ca tat kathitaṃ pūrvaṃ tvayā hayaśiro mahat
havyakavyabhujo viṣṇor udakpūrve mahodadhau
tac ca dṛṣṭaṃ bhagavatā brahmaṇā parameṣṭhinā
4kiṃ tad utpāditaṃ pūrvaṃ hariṇā lokadhāriṇā
rūpaṃ prabhāvamahatām apūrvaṃ dhīmatāṃ vara
5dṛṣṭvā hi vibudhaśreṣṭham apūrvam amitaujasam
tad aśvaśirasaṃ puṇyaṃ brahmā kim akaron mune
6etan naḥ saṃśayaṃ brahman purāṇajñānasaṃbhavam
kathayasvottamamate mahāpuruṣanirmitam
pāvitāḥ sma tvayā brahman puṇyāṃ kathayatā kathām
7vaiśaṃpāyana uvāca
7kathayiṣyāmi te sarvaṃ purāṇaṃ vedasaṃmitam
jagau yad bhagavān vyāso rājño dharmasutasya vai
8śrutvāśvaśiraso mūrtiṃ devasya harimedhasaḥ
utpannasaṃśayo rājā tam eva samacodayat
9yudhiṣṭhira uvāca
9yat tad darśitavān brahmā devaṃ hayaśirodharam
kimarthaṃ tat samabhavad vapur devopakalpitam
10vyāsa uvāca
10yat kiṃ cid iha loke vai dehabaddhaṃ viśāṃ pate
sarvaṃ pañcabhir āviṣṭaṃ bhūtair īśvarabuddhijaiḥ
11īśvaro hi jagatsraṣṭā prabhur nārāyaṇo virāṭ
bhūtāntarātmā varadaḥ saguṇo nirguṇo 'pi ca
bhūtapralayam avyaktaṃ śṛṇuṣva nṛpasattama
12dharaṇyām atha līnāyām apsu caikārṇave purā
jyotirbhūte jale cāpi līne jyotiṣi cānile
13vāyau cākāśasaṃlīne ākāśe ca manonuge
vyakte manasi saṃlīne vyakte cāvyaktatāṃ gate
14avyakte puruṣaṃ yāte puṃsi sarvagate 'pi ca
tama evābhavat sarvaṃ na prājñāyata kiṃ cana
15tamaso brahma saṃbhūtaṃ tamomūlam ṛtātmakam
tad viśvabhāvasaṃjñāntaṃ pauruṣīṃ tanum āsthitam
16so 'niruddha iti proktas tat pradhānaṃ pracakṣate
tad avyaktam iti jñeyaṃ triguṇaṃ nṛpasattama
17vidyāsahāyavān devo viṣvakseno hariḥ prabhuḥ
apsv eva śayanaṃ cakre nidrāyogam upāgataḥ
jagataś cintayan sṛṣṭiṃ citrāṃ bahuguṇodbhavām
18tasya cintayataḥ sṛṣṭiṃ mahān ātmaguṇaḥ smṛtaḥ
ahaṃkāras tato jāto brahmā śubhacaturmukhaḥ
hiraṇyagarbho bhagavān sarvalokapitāmahaḥ
19padme 'niruddhāt saṃbhūtas tadā padmanibhekṣaṇaḥ
sahasrapatre dyutimān upaviṣṭaḥ sanātanaḥ
20dadṛśe 'dbhutasaṃkāśe lokān āpomayān prabhuḥ
sattvasthaḥ parameṣṭhī sa tato bhūtagaṇān sṛjat
21pūrvam eva ca padmasya patre sūryāṃśusaprabhe
nārāyaṇakṛtau bindū apām āstāṃ guṇottarau
22tāv apaśyat sa bhagavān anādinidhano 'cyutaḥ
ekas tatrābhavad bindur madhvābho ruciraprabhaḥ
23sa tāmaso madhur jātas tadā nārāyaṇājñayā
kaṭhinas tv aparo binduḥ kaiṭabho rājasas tu saḥ
24tāv abhyadhāvatāṃ śreṣṭhau tamorajaguṇānvitau
balavantau gadāhastau padmanālānusāriṇau
25dadṛśāte 'ravindasthaṃ brahmāṇam amitaprabham
sṛjantaṃ prathamaṃ vedāṃś caturaś cāruvigrahān
26tato vigrahavantau tau vedān dṛṣṭvāsurottamau
sahasā jagṛhatur vedān brahmaṇaḥ paśyatas tadā
27atha tau dānavaśreṣṭhau vedān gṛhya sanātanān
rasāṃ viviśatus tūrṇam udakpūrve mahodadhau
28tato hṛteṣu vedeṣu brahmā kaśmalam āviśat
tato vacanam īśānaṃ prāha vedair vinākṛtaḥ
29vedā me paramaṃ cakṣur vedā me paramaṃ balam
vedā me paramaṃ dhāma vedā me brahma cottamam
30mama vedā hṛtāḥ sarve dānavābhyāṃ balād itaḥ
andhakārā hi me lokā jātā vedair vinākṛtāḥ
vedān ṛte hi kiṃ kuryāṃ lokān vai sraṣṭum udyataḥ
31aho bata mahad duḥkhaṃ vedanāśanajaṃ mama
prāptaṃ dunoti hṛdayaṃ tīvraśokāya randhayan
32ko hi śokārṇave magnaṃ mām ito 'dya samuddharet
vedāṃs tān ānayen naṣṭān kasya cāhaṃ priyo bhave
33ity evaṃ bhāṣamāṇasya brahmaṇo nṛpasattama
hareḥ stotrārtham udbhūtā buddhir buddhimatāṃ vara
tato jagau paraṃ japyaṃ sāñjalipragrahaḥ prabhuḥ
34namas te brahmahṛdaya namas te mama pūrvaja
lokādya bhuvanaśreṣṭha sāṃkhyayoganidhe vibho
35vyaktāvyaktakarācintya kṣemaṃ panthānam āsthita
viśvabhuk sarvabhūtānām antarātmann ayonija
36ahaṃ prasādajas tubhyaṃ lokadhāmne svayaṃbhuve
tvatto me mānasaṃ janma prathamaṃ dvijapūjitam
37cākṣuṣaṃ vai dvitīyaṃ me janma cāsīt purātanam
tvatprasādāc ca me janma tṛtīyaṃ vācikaṃ mahat
38tvattaḥ śravaṇajaṃ cāpi caturthaṃ janma me vibho
nāsikyaṃ cāpi me janma tvattaḥ pañcamam ucyate
39aṇḍajaṃ cāpi me janma tvattaḥ ṣaṣṭhaṃ vinirmitam
idaṃ ca saptamaṃ janma padmajaṃ me 'mitaprabha
40sarge sarge hy ahaṃ putras tava triguṇavarjitaḥ
prathitaḥ puṇḍarīkākṣa pradhānaguṇakalpitaḥ
41tvam īśvarasvabhāvaś ca svayaṃbhūḥ puruṣottamaḥ
tvayā vinirmito 'haṃ vai vedacakṣur vayotigaḥ
42te me vedā hṛtāś cakṣur andho jāto 'smi jāgṛhi
dadasva cakṣuṣī mahyaṃ priyo 'haṃ te priyo 'si me
43evaṃ stutaḥ sa bhagavān puruṣaḥ sarvatomukhaḥ
jahau nidrām atha tadā vedakāryārtham udyataḥ
aiśvareṇa prayogeṇa dvitīyāṃ tanum āsthitaḥ
44sunāsikena kāyena bhūtvā candraprabhas tadā
kṛtvā hayaśiraḥ śubhraṃ vedānām ālayaṃ prabhuḥ
45tasya mūrdhā samabhavad dyauḥ sanakṣatratārakā
keśāś cāsyābhavan dīrghā raver aṃśusamaprabhāḥ
46karṇāv ākāśapātāle lalāṭaṃ bhūtadhāriṇī
gaṅgā sarasvatī puṇyā bhruvāv āstāṃ mahānadī
47cakṣuṣī somasūryau te nāsā saṃdhyā punaḥ smṛtā
oṃkāras tv atha saṃskāro vidyuj jihvā ca nirmitā
48dantāś ca pitaro rājan somapā iti viśrutāḥ
goloko brahmalokaś ca oṣṭhāv āstāṃ mahātmanaḥ
grīvā cāsyābhavad rājan kālarātrir guṇottarā
49etad dhayaśiraḥ kṛtvā nānāmūrtibhir āvṛtam
antardadhe sa viśveśo viveśa ca rasāṃ prabhuḥ
50rasāṃ punaḥ praviṣṭaś ca yogaṃ paramam āsthitaḥ
śaikṣaṃ svaraṃ samāsthāya om iti prāsṛjat svaram
51sa svaraḥ sānunādī ca sarvagaḥ snigdha eva ca
babhūvāntarmahībhūtaḥ sarvabhūtaguṇoditaḥ
52tatas tāv asurau kṛtvā vedān samayabandhanān
rasātale vinikṣipya yataḥ śabdas tato drutau
53etasminn antare rājan devo hayaśirodharaḥ
jagrāha vedān akhilān rasātalagatān hariḥ
prādāc ca brahmaṇe bhūyas tataḥ svāṃ prakṛtiṃ gataḥ
54sthāpayitvā hayaśira udakpūrve mahodadhau
vedānām ālayaś cāpi babhūvāśvaśirās tataḥ
55atha kiṃ cid apaśyantau dānavau madhukaiṭabhau
punar ājagmatus tatra vegitau paśyatāṃ ca tau
yatra vedā vinikṣiptās tat sthānaṃ śūnyam eva ca
56tata uttamam āsthāya vegaṃ balavatāṃ varau
punar uttasthatuḥ śīghraṃ rasānām ālayāt tadā
dadṛśāte ca puruṣaṃ tam evādikaraṃ prabhum
57śvetaṃ candraviśuddhābham aniruddhatanau sthitam
bhūyo 'py amitavikrāntaṃ nidrāyogam upāgatam
58ātmapramāṇaracite apām upari kalpite
śayane nāgabhogāḍhye jvālāmālāsamāvṛte
59niṣkalmaṣeṇa sattvena saṃpannaṃ ruciraprabham
taṃ dṛṣṭvā dānavendrau tau mahāhāsam amuñcatām
60ūcatuś ca samāviṣṭau rajasā tamasā ca tau
ayaṃ sa puruṣaḥ śvetaḥ śete nidrām upāgataḥ
61anena nūnaṃ vedānāṃ kṛtam āharaṇaṃ rasāt
kasyaiṣa ko nu khalv eṣa kiṃ ca svapiti bhogavān
62ity uccāritavākyau tau bodhayām āsatur harim
yuddhārthinau tu vijñāya vibuddhaḥ puruṣottamaḥ
63nirīkṣya cāsurendrau tau tato yuddhe mano dadhe
atha yuddhaṃ samabhavat tayor nārāyaṇasya ca
64rajastamoviṣṭatanū tāv ubhau madhukaiṭabhau
brahmaṇopacitiṃ kurvañ jaghāna madhusūdanaḥ
65tatas tayor vadhenāśu vedāpaharaṇena ca
śokāpanayanaṃ cakre brahmaṇaḥ puruṣottamaḥ
66tataḥ parivṛto brahmā hatārir vedasatkṛtaḥ
nirmame sa tadā lokān kṛtsnān sthāvarajaṅgamān
67dattvā pitāmahāyāgryāṃ buddhiṃ lokavisargikīm
tatraivāntardadhe devo yata evāgato hariḥ
68tau dānavau harir hatvā kṛtvā hayaśiras tanum
punaḥ pravṛttidharmārthaṃ tām eva vidadhe tanum
69evam eṣa mahābhāgo babhūvāśvaśirā hariḥ
paurāṇam etad ākhyātaṃ rūpaṃ varadam aiśvaram
70yo hy etad brāhmaṇo nityaṃ śṛṇuyād dhārayeta vā
na tasyādhyayanaṃ nāśam upagacchet kadā cana
71ārādhya tapasogreṇa devaṃ hayaśirodharam
pāñcālena kramaḥ prāpto rāmeṇa pathi deśite
72etad dhayaśiro rājann ākhyānaṃ tava kīrtitam
purāṇaṃ vedasamitaṃ yan māṃ tvaṃ paripṛcchasi
73yāṃ yām icchet tanuṃ devaḥ kartuṃ kāryavidhau kva cit
tāṃ tāṃ kuryād vikurvāṇaḥ svayam ātmānam ātmanā
74eṣa vedanidhiḥ śrīmān eṣa vai tapaso nidhiḥ
eṣa yogaś ca sāṃkhyaṃ ca brahma cāgryaṃ harir vibhuḥ
75nārāyaṇaparā vedā yajñā nārāyaṇātmakāḥ
tapo nārāyaṇaparaṃ nārāyaṇaparā gatiḥ
76nārāyaṇaparaṃ satyam ṛtaṃ nārāyaṇātmakam
nārāyaṇaparo dharmaḥ punarāvṛttidurlabhaḥ
77pravṛttilakṣaṇaś caiva dharmo nārāyaṇātmakaḥ
nārāyaṇātmako gandho bhūmau śreṣṭhatamaḥ smṛtaḥ
78apāṃ caiva guṇo rājan raso nārāyaṇātmakaḥ
jyotiṣāṃ ca guṇo rūpaṃ smṛtaṃ nārāyaṇātmakam
79nārāyaṇātmakaś cāpi sparśo vāyuguṇaḥ smṛtaḥ
nārāyaṇātmakaś cāpi śabda ākāśasaṃbhavaḥ
80manaś cāpi tato bhūtam avyaktaguṇalakṣaṇam
nārāyaṇaparaḥ kālo jyotiṣām ayanaṃ ca yat
81nārāyaṇaparā kīrtiḥ śrīś ca lakṣmīś ca devatāḥ
nārāyaṇaparaṃ sāṃkhyaṃ yogo nārāyaṇātmakaḥ
82kāraṇaṃ puruṣo yeṣāṃ pradhānaṃ cāpi kāraṇam
svabhāvaś caiva karmāṇi daivaṃ yeṣāṃ ca kāraṇam
83pañcakāraṇasaṃkhyāto niṣṭhā sarvatra vai hariḥ
tattvaṃ jijñāsamānānāṃ hetubhiḥ sarvatomukhaiḥ
84tattvam eko mahāyogī harir nārāyaṇaḥ prabhuḥ
sabrahmakānāṃ lokānām ṛṣīṇāṃ ca mahātmanām
85sāṃkhyānāṃ yogināṃ cāpi yatīnām ātmavedinām
manīṣitaṃ vijānāti keśavo na tu tasya te
86ye ke cit sarvalokeṣu daivaṃ pitryaṃ ca kurvate
dānāni ca prayacchanti tapyanti ca tapo mahat
87sarveṣām āśrayo viṣṇur aiśvaraṃ vidhim āsthitaḥ
sarvabhūtakṛtāvāso vāsudeveti cocyate
88ayaṃ hi nityaḥ paramo maharṣir; mahāvibhūtir guṇavān nirguṇākhyaḥ
guṇaiś ca saṃyogam upaiti śīghraṃ; kālo yathartāv ṛtusaṃprayuktaḥ
89naivāsya vindanti gatiṃ mahātmano; na cāgatiṃ kaś cid ihānupasyati
jñānātmakāḥ saṃyamino maharṣayaḥ; paśyanti nityaṃ puruṣaṃ guṇādhikam