Book 12 Chapter 334
1vaiśaṃpāyana uvāca
1śrutvaitan nārado vākyaṃ naranārāyaṇeritam
atyantabhaktimān deve ekāntitvam upeyivān
2proṣya varṣasahasraṃ tu naranārāyaṇāśrame
śrutvā bhagavadākhyānaṃ dṛṣṭvā ca harim avyayam
himavantaṃ jagāmāśu yatrāsya svaka āśramaḥ
3tāv api khyātatapasau naranārāyaṇāv ṛṣī
tasminn evāśrame ramye tepatus tapa uttamam
4tvam apy amitavikrāntaḥ pāṇḍavānāṃ kulodvahaḥ
pāvitātmādya saṃvṛttaḥ śrutvemām āditaḥ kathām
5naiva tasya paro loko nāyaṃ pārthivasattama
karmaṇā manasā vācā yo dviṣyād viṣṇum avyayam
6majjanti pitaras tasya narake śāśvatīḥ samāḥ
yo dviṣyād vibudhaśreṣṭhaṃ devaṃ nārāyaṇaṃ harim
7kathaṃ nāma bhaved dveṣya ātmā lokasya kasya cit
ātmā hi puruṣavyāghra jñeyo viṣṇur iti sthitiḥ
8ya eṣa gurur asmākam ṛṣir gandhavatīsutaḥ
tenaitat kathitaṃ tāta māhātmyaṃ paramātmanaḥ
tasmāc chrutaṃ mayā cedaṃ kathitaṃ ca tavānagha
9kṛṣṇadvaipāyanaṃ vyāsaṃ viddhi nārāyaṇaṃ prabhum
ko hy anyaḥ puruṣavyāghra mahābhāratakṛd bhavet
dharmān nānāvidhāṃś caiva ko brūyāt tam ṛte prabhum
10vartatāṃ te mahāyajño yathā saṃkalpitas tvayā
saṃkalpitāśvamedhas tvaṃ śrutadharmaś ca tattvataḥ
11etat tu mahad ākhyānaṃ śrutvā pārikṣito nṛpaḥ
tato yajñasamāptyarthaṃ kriyāḥ sarvāḥ samārabhat
12nārāyaṇīyam ākhyānam etat te kathitaṃ mayā
nāradena purā rājan gurave me niveditam
ṛṣīṇāṃ pāṇḍavānāṃ ca śṛṇvatoḥ kṛṣṇabhīṣmayoḥ
13sa hi paramagurur bhuvanapatir; dharaṇidharaḥ śamaniyamanidhiḥ
śrutivinayanidhir dvijaparamahitas; tava bhavatu gatir harir amarahitaḥ
14tapasāṃ nidhiḥ sumahatāṃ mahato; yaśasaś ca bhājanam ariṣṭakahā
ekāntināṃ śaraṇado 'bhayado; gatido 'stu vaḥ sa makhabhāgaharaḥ
15triguṇātigaś catuṣpañcadharaḥ; pūrteṣṭayoś ca phalabhāgaharaḥ
vidadhāti nityam ajito 'tibalo; gatim ātmagāṃ sukṛtinām ṛṣiṇām
16taṃ lokasākṣiṇam ajaṃ puruṣaṃ; ravivarṇam īśvaragatiṃ bahuśaḥ
praṇamadhvam ekamatayo yatayaḥ; salilodbhavo 'pi tam ṛṣiṃ praṇataḥ
17sa hi lokayonir amṛtasya padaṃ; sūkṣmaṃ purāṇam acalaṃ paramam
tat sāṃkhyayogibhir udāradhṛtaṃ; buddhyā yatātmabhir viditaṃ satatam