Book 12 Chapter 332
1naranārāyaṇāv ūcatuḥ
1dhanyo 'sy anugṛhīto 'si yat te dṛṣṭaḥ svayaṃ prabhuḥ
na hi taṃ dṛṣṭavān kaś cit padmayonir api svayam
2avyaktayonir bhagavān durdarśaḥ puruṣottamaḥ
nāradaitad dhi te satyaṃ vacanaṃ samudāhṛtam
3nāsya bhaktaiḥ priyataro loke kaś cana vidyate
tataḥ svayaṃ darśitavān svam ātmānaṃ dvijottama
4tapo hi tapyatas tasya yat sthānaṃ paramātmanaḥ
na tat saṃprāpnute kaś cid ṛte hy āvāṃ dvijottama
5yā hi sūryasahasrasya samastasya bhaved dyutiḥ
sthānasya sā bhavet tasya svayaṃ tena virājatā
6tasmād uttiṣṭhate vipra devād viśvabhuvaḥ pateḥ
kṣamā kṣamāvatāṃ śreṣṭha yayā bhūmis tu yujyate
7tasmāc cottiṣṭhate devāt sarvabhūtahito rasaḥ
āpo yena hi yujyante dravatvaṃ prāpnuvanti ca
8tasmād eva samudbhūtaṃ tejo rūpaguṇātmakam
yena sma yujyate sūryas tato lokān virājate
9tasmād devāt samudbhūtaḥ sparśas tu puruṣottamāt
yena sma yujyate vāyus tato lokān vivāty asau
10tasmāc cottiṣṭhate śabdaḥ sarvalokeśvarāt prabhoḥ
ākāśaṃ yujyate yena tatas tiṣṭhaty asaṃvṛtam
11tasmāc cottiṣṭhate devāt sarvabhūtagataṃ manaḥ
candramā yena saṃyuktaḥ prakāśaguṇadhāraṇaḥ
12ṣaḍbhūtotpādakaṃ nāma tat sthānaṃ vedasaṃjñitam
vidyāsahāyo yatrāste bhagavān havyakavyabhuk
13ye hi niṣkalmaṣā loke puṇyapāpavivarjitāḥ
teṣāṃ vai kṣemam adhvānaṃ gacchatāṃ dvijasattama
sarvalokatamohantā ādityo dvāram ucyate
14ādityadagdhasarvāṅgā adṛśyāḥ kena cit kva cit
paramāṇubhūtā bhūtvā tu taṃ devaṃ praviśanty uta
15tasmād api vinirmuktā aniruddhatanau sthitāḥ
manobhūtās tato bhūyaḥ pradyumnaṃ praviśanty uta
16pradyumnāc cāpi nirmuktā jīvaṃ saṃkarṣaṇaṃ tathā
viśanti viprapravarāḥ sāṃkhyā bhāgavataiḥ saha
17tatas traiguṇyahīnās te paramātmānam añjasā
praviśanti dvijaśreṣṭha kṣetrajñaṃ nirguṇātmakam
sarvāvāsaṃ vāsudevaṃ kṣetrajñaṃ viddhi tattvataḥ
18samāhitamanaskāś ca niyatāḥ saṃyatendriyāḥ
ekāntabhāvopagatā vāsudevaṃ viśanti te
19āvām api ca dharmasya gṛhe jātau dvijottama
ramyāṃ viśālām āśritya tapa ugraṃ samāsthitau
20ye tu tasyaiva devasya prādurbhāvāḥ surapriyāḥ
bhaviṣyanti trilokasthās teṣāṃ svastīty ato dvija
21vidhinā svena yuktābhyāṃ yathāpūrvaṃ dvijottama
āsthitābhyāṃ sarvakṛcchraṃ vrataṃ samyak tad uttamam
22āvābhyām api dṛṣṭas tvaṃ śvetadvīpe tapodhana
samāgato bhagavatā saṃjalpaṃ kṛtavān yathā
23sarvaṃ hi nau saṃviditaṃ trailokye sacarācare
yad bhaviṣyati vṛttaṃ vā vartate vā śubhāśubham
24vaiśaṃpāyana uvāca
24etac chrutvā tayor vākyaṃ tapasy ugre 'bhyavartata
nāradaḥ prāñjalir bhūtvā nārāyaṇaparāyaṇaḥ
25jajāpa vidhivan mantrān nārāyaṇagatān bahūn
divyaṃ varṣasahasraṃ hi naranārāyaṇāśrame
26avasat sa mahātejā nārado bhagavān ṛṣiḥ
tam evābhyarcayan devaṃ naranārāyaṇau ca tau