Book 12 Chapter 329
1arjuna uvāca
1agnīṣomau kathaṃ pūrvam ekayonī pravartitau
eṣa me saṃśayo jātas taṃ chindhi madhusūdana
2śrībhagavān uvāca
2hanta te vartayiṣyāmi purāṇaṃ pāṇḍunandana
ātmatejodbhavaṃ pārtha śṛṇuṣvaikamanā mama
3saṃprakṣālanakāle 'tikrānte caturthe yugasahasrānte
avyakte sarvabhūtapralaye sthāvarajaṅgame
jyotirdharaṇivāyurahite 'ndhe tamasi jalaikārṇave loke
tama ity evābhibhūte 'saṃjñake 'dvitīye pratiṣṭhite
naiva rātryāṃ na divase na sati nāsati na vyakte nāvyakte vyavasthite
etasyām avasthāyāṃ nārāyaṇaguṇāśrayād akṣayād ajarād anindriyād agrāhyād asaṃbhavāt satyād ahiṃsr&t
akṣayād ajarāmarād amūrtitaḥ sarvavyāpinaḥ sarvakartuḥ śāśvatāt tamasaḥ puruṣaḥ prādurbhūto harir avyayaM
4nidarśanam api hy atra bhavati
nāsīd aho na rātrir āsīt
na sad āsīn nāsad āsīt
tama eva purastād abhavad viśvarūpam
sā viśvasya jananīty evam asyārtho 'nubhāṣyate
5 tasyedānīṃ tamaḥsaṃbhavasya puruṣasya padmayoner brahmaṇaḥ prādurbhāve sa puruṣaḥ prajāḥ sisṛkṣamāṇo na
tato bhūtasarge pravṛtte prajākramavaśād brahmakṣatram upātiṣṭhat
yaḥ somas tad brahma yad brahma te brāhmaṇāḥ
yo 'gnis tat kṣatraṃ kṣatrād brahma balavattaram
kasmād iti lokapratyakṣaguṇam etat tad yathā
brāhmaṇebhyaḥ paraṃ bhūtaṃ notpannapūrvam
dīpyamāne 'gnau juhotīti kṛtvā bravīmi
bhūtasargaḥ kṛto brahmaṇā bhūtāni ca pratiṣṭhāpya trailokyaṃ dhāryata iti
6mantravādo 'pi hi bhavati
tvam agne yajñānāṃ hotā viśveṣām
hito devebhir mānuṣe jane iti
nidarśanaṃ cātra bhavati
viśveṣām agne yajñānāṃ hoteti
hito devair mānuṣair jagata iti
agnir hi yajñānāṃ hotā kartā
sa cāgnir brahma
7na hy ṛte mantrād dhavanam asti
na vinā puruṣaṃ tapaḥ saṃbhavati
havir mantrāṇāṃ saṃpūjā vidyate devamanuṣyāṇām anena tvaṃ hoteti niyuktaḥ
ye ca mānuṣā hotrādhikārās te ca
brāhmaṇasya hi yājanaṃ vidhīyate na kṣatravaiśyayor dvijātyoḥ
tasmād brāhmaṇā hy agnibhūtā yajñān udvahanti
yajñā devāṃs tarpayanti devāḥ pṛthivīṃ bhāvayanti
8śatapathe hi brāhmaṇaṃ bhavati
agnau samiddhe sa juhoti yo vidvān brāhmaṇamukhe dānāhutiṃ juhoti
evam apy agnibhūtā brāhmaṇā vidvāṃso 'gniṃ bhāvayanti
agnir viṣṇuḥ sarvabhūtāny anupraviśya prāṇān dhārayati
api cātra sanatkumāragītāḥ ślokā bhavanti
9viśvaṃ brahmāsṛjat pūrvaṃ sarvādir niravaskaram
brahmaghoṣair divaṃ tiṣṭhanty amarā brahmayonayaḥ
10brāhmaṇānāṃ matir vākyaṃ karma śraddhā tapāṃsi ca
dhārayanti mahīṃ dyāṃ ca śaityād vāry amṛtaṃ yathā
11nāsti satyāt paro dharmo nāsti mātṛsamo guruḥ
brāhmaṇebhyaḥ paraṃ nāsti pretya ceha ca bhūtaye
12naiṣām ukṣā vardhate nota vāhā; na gargaro mathyate saṃpradāne
apadhvastā dasyubhūtā bhavanti; yeṣāṃ rāṣṭre brāhmaṇā vṛttihīnāḥ
13 vedapurāṇetihāsaprāmāṇyān nārāyaṇamukhodgatāḥ sarvātmānaḥ sarvakartāraḥ sarvabhāvanāś ca brāhmaṇāḥ
vāksamakālaṃ hi tasya devasya varapradasya brāhmaṇāḥ prathamaṃ prādurbhūtā brāhmaṇebhyaś ca śeṣā varṇ&&
itthaṃ ca surāsuraviśiṣṭā brāhmaṇā yadā mayā brahmabhūtena purā svayam evotpāditāḥ surāsuramaharṣayo bha
14ahalyādharṣaṇanimittaṃ hi gautamād dhariśmaśrutām indraḥ prāptaḥ
kauśikanimittaṃ cendro muṣkaviyogaṃ meṣavṛṣaṇatvaṃ cāvāpa
aśvinor grahapratiṣedhodyatavajrasya puraṃdarasya cyavanena stambhito bāhuḥ
kratuvadhaprāptamanyunā ca dakṣeṇa bhūyas tapasā cātmānaṃ saṃyojya netrākṛtir anyā lalāṭe rudrasyotpāditā
15tripuravadhārthaṃ dīkṣām abhyupagatasya rudrasyośanasā śiraso jaṭā utkṛtya prayuktāḥ
tataḥ prādurbhūtā bhujagāḥ
tair asya bhujagaiḥ pīḍyamānaḥ kaṇṭho nīlatām upanītaḥ
pūrve ca manvantare svāyaṃbhuve nārāyaṇahastabandhagrahaṇān nīlakaṇṭhatvam eva vā
16 amṛtotpādane puraścaraṇatām upagatasyāṅgiraso bṛhaspater upaspṛśato na prasādaṃ gatavatyaḥ kilāpaḥ
atha bṛhaspatir apāṃ cukrodha
yasmān mamopaspṛśataḥ kaluṣībhūtā na prasādam upagatās tasmād adyaprabhṛti jhaṣamakaramatsyakacchapajantusaṃkīrṇāḥ&ni
tadāprabhṛty āpo yādobhiḥ saṃkīrṇāḥ saṃvṛttāḥ
17viśvarūpo vai tvāṣṭraḥ purohito devānām āsīt svasrīyo 'surāṇām
sa pratyakṣaṃ devebhyo bhāgam adadat parokṣam asurebhyaḥ
18atha hiraṇyakaśipuṃ puraskṛtya viśvarūpamātaraṃ svasāram asurā varam ayācanta
he svasar ayaṃ te putras tvāṣṭro viśvarūpas triśirā devānāṃ purohitaḥ pratyakṣaṃ devebhyo bhāgam adadat&nbsm
tato devā vardhante vayaṃ kṣīyāmaḥ
tad enaṃ tvaṃ vārayitum arhasi tathā yathāsmān bhajed iti
19atha viśvarūpaṃ nandanavanam upagataṃ mātovāca
putra kiṃ parapakṣavardhanas tvaṃ mātulapakṣaṃ nāśayasi
nārhasy evaṃ kartum iti
sa viśvarūpo mātur vākyam anatikramaṇīyam iti matvā saṃpūjya hiraṇyakaśipum agāt
20hairaṇyagarbhāc ca vasiṣṭhād dhiraṇyakaśipuḥ śāpaṃ prāptavān
yasmāt tvayānyo vṛto hotā tasmād asamāptayajñas tvam apūrvāt sattvajātād vadhaṃ prāpsyasīti
tacchāpadānād dhiraṇyakaśipuḥ prāptavān vadham
21viśvarūpo mātṛpakṣavardhano 'tyarthaṃ tapasy abhavat
tasya vratabhaṅgārtham indro bahvīḥ śrīmatyo 'psaraso niyuyoja
tāś ca dṛṣṭvā manaḥ kṣubhitaṃ tasyābhavat tāsu cāpsaraḥsu nacirād eva sakto 'bhavat
saktaṃ cainaṃ jñātvāpsarasa ūcur gacchāmahe vayaṃ yathāgatam iti
22tās tvāṣṭra uvāca
kva gamiṣyatha āsyatāṃ tāvan mayā saha śreyo bhaviṣyatīti
tās tam abruvan
vayaṃ devastriyo 'psarasa indraṃ varadaṃ purā prabhaviṣṇuṃ vṛṇīmaha iti
23atha tā viśvarūpo 'bravīd adyaiva sendrā devā na bhaviṣyantīti
tato mantrāñ jajāpa
tair mantraiḥ prāvardhata triśirāḥ
ekenāsyena sarvalokeṣu dvijaiḥ kriyāvadbhir yajñeṣu suhutaṃ somaṃ papāv ekenāpa ekena sendrān devān
athendras taṃ vivardhamānaṃ somapānāpyāyitasarvagātraṃ dṛṣṭvā cintām āpede
24devāś ca te sahendreṇa brahmāṇam abhijagmur ūcuś ca
viśvarūpeṇa sarvayajñeṣu suhutaḥ somaḥ pīyate
vayam abhāgāḥ saṃvṛttāḥ
asurapakṣo vardhate vayaṃ kṣīyāmaḥ
tad arhasi no vidhātuṃ śreyo yad anantaram iti
25tān brahmovāca ṛṣir bhārgavas tapas tapyate dadhīcaḥ
sa yācyatāṃ varaṃ yathā kalevaraṃ jahyāt
tasyāsthibhir vajraṃ kriyatām iti
26devās tatrāgacchan yatra dadhīco bhagavān ṛṣis tapas tepe
sendrā devās tam abhigamyocur bhagavaṃs tapasaḥ kuśalam avighnaṃ ceti
tān dadhīca uvāca svāgataṃ bhavadbhyaḥ kiṃ kriyatām
yad vakṣyatha tat kariṣyāmīti
te tam abruvañ śarīraparityāgaṃ lokahitārthaṃ bhagavān kartum arhatīti
atha dadhīcas tathaivāvimanāḥ sukhaduḥkhasamo mahāyogī ātmānaṃ samādhāya śarīraparityāgaṃ cakāra
27tasya paramātmany avasṛte tāny asthīni dhātā saṃgṛhya vajram akarot
tena vajreṇābhedyenāpradhṛṣyeṇa brahmāsthisaṃbhūtena viṣṇupraviṣṭenendro viśvarūpaṃ jaghāna
śirasāṃ cāsya chedanam akarot
tasmād anantaraṃ viśvarūpagātramathanasaṃbhavaṃ tvaṣṭrotpāditam evāriṃ vṛtram indro jaghāna
28 tasyāṃ dvaidhībhūtāyāṃ brahmavadhyāyāṃ bhayād indro devarājyaṃ parityajya apsu saṃbhavāṃ śītalāṃ e
tatra caiśvaryayogād aṇumātro bhūtvā bisagranthiṃ praviveśa
29atha brahmavadhyābhayapranaṣṭe trailokyanāthe śacīpatau jagad anīśvaraṃ babhūva
devān rajas tamaś cāviveśa
mantrā na prāvartanta maharṣīṇām
rakṣāṃsi prādurabhavan
brahma cotsādanaṃ jagāma
anindrāś cābalā lokāḥ supradhṛṣyā babhūvuḥ
30 atha devā ṛṣayaś cāyuṣaḥ putraṃ nahuṣaṃ nāma devarājatve 'bhiṣiṣicuḥ
nahuṣaḥ pañcabhiḥ śatair jyotiṣāṃ lalāṭe jvaladbhiḥ sarvatejoharais triviṣṭapaṃ pālayāṃ babhūva
atha lokāḥ prakṛtim āpedire svasthāś ca babhūvuḥ
31athovāca nahuṣaḥ
sarvaṃ māṃ śakropabhuktam upasthitam ṛte śacīm iti
sa evam uktvā śacīsamīpam agamad uvāca cainām
subhage 'ham indro devānāṃ bhajasva mām iti
taṃ śacī pratyuvāca
prakṛtyā tvaṃ dharmavatsalaḥ somavaṃśodbhavaś ca
nārhasi parapatnīdharṣaṇaṃ kartum iti
32tām athovāca nahuṣaḥ
aindraṃ padam adhyāsyate mayā
aham indrasya rājyaratnaharo nātrādharmaḥ kaś cit tvam indrabhukteti
sā tam uvāca
asti mama kiṃ cid vratam aparyavasitam
tasyāvabhṛthe tvām upagamiṣyāmi kaiś cid evāhobhir iti
sa śacyaivam abhihito nahuṣo jagāma
33 atha śacī duḥkhaśokārtā bhartṛdarśanalālasā nahuṣabhayagṛhītā bṛhaspatim upāgacchat
sa ca tām abhigatāṃ dṛṣṭvaiva dhyānaṃ praviśya bhartṛkāryatatparāṃ jñātvā bṛhaspatir uvāca
anenaiva vratena tapasā cānvitā devīṃ varadām upaśrutim āhvaya
sā tavendraṃ darśayiṣyatīti
34sātha mahāniyamam āsthitā devīṃ varadām upaśrutiṃ mantrair āhvayat
sopaśrutiḥ śacīsamīpam agāt
uvāca cainām iyam asmi tvayopahūtopasthitā
kiṃ te priyaṃ karavāṇīti
tāṃ mūrdhnā praṇamyovāca śacī bhagavaty arhasi me bhartāraṃ darśayituṃ tvaṃ satyā matā ceti
saināṃ mānasaṃ saro 'nayat
tatrendraṃ bisagranthigatam adarśayat
35 tām indraḥ patnīṃ kṛśāṃ glānāṃ ca dṛṣṭvā cintayāṃ babhūva
aho mama mahad duḥkham idam adyopagatam
naṣṭaṃ hi mām iyam anviṣyopāgamad duḥkhārteti
tām indra uvāca kathaṃ vartayasīti
sā tam uvāca
nahuṣo mām āhvayati
kālaś cāsya mayā kṛta iti
36tām indra uvāca
gaccha
nahuṣas tvayā vācyo 'pūrveṇa mām ṛṣiyuktena yānena tvam adhirūḍha udvahasva
indrasya hi mahānti vāhanāni manasaḥ priyāṇy adhirūḍhāni mayā
tvam anyenopayātum arhasīti
saivam uktā hṛṣṭā jagāma
indro 'pi bisagranthim evāviveśa bhūyaḥ
37athendrāṇīm abhyāgatāṃ dṛṣṭvovāca nahuṣaḥ pūrṇaḥ sa kāla iti
taṃ śacy abravīc chakreṇa yathoktam
sa maharṣiyuktaṃ vāhanam adhirūḍhaḥ śacīsamīpam upāgacchat
38 atha maitrāvaruṇiḥ kumbhayonir agastyo maharṣīn vikriyamāṇāṃs tān nahuṣeṇāpaśyat
padbhyāṃ ca tenāspṛśyata
tataḥ sa nahuṣam abravīd akāryapravṛtta pāpa patasva mahīm
sarpo bhava yāvad bhūmir girayaś ca tiṣṭheyus tāvad iti
sa maharṣivākyasamakālam eva tasmād yānād avāpatat
39athānindraṃ punas trailokyam abhavat
tato devā ṛṣayaś ca bhagavantaṃ viṣṇuṃ śaraṇam indrārthe 'bhijagmuḥ
ūcuś cainaṃ bhagavann indraṃ brahmavadhyābhibhūtaṃ trātum arhasīti
tataḥ sa varadas tān abravīd aśvamedhaṃ yajñaṃ vaiṣṇavaṃ śakro 'bhiyajatu
tataḥ svaṃ sthānaṃ prāpsyatīti
40 tato devā ṛṣayaś cendraṃ nāpaśyan yadā tadā śacīm ūcur gaccha subhage indram ānayasveti
sā punas tat saraḥ samabhyagacchat
indraś ca tasmāt sarasaḥ samutthāya bṛhaspatim abhijagāma
bṛhaspatiś cāśvamedhaṃ mahākratuṃ śakrāyāharat
tataḥ kṛṣṇasāraṅgaṃ medhyam aśvam utsṛjya vāhanaṃ tam eva kṛtvā indraṃ marutpatiṃ bṛhaspatiḥ svaa
41tataḥ sa devarāḍ devair ṛṣibhiḥ stūyamānas triviṣṭapastho niṣkalmaṣo babhūva
brahmavadhyāṃ caturṣu sthāneṣu vanitāgnivanaspatigoṣu vyabhajat
evam indro brahmatejaḥprabhāvopabṛṃhitaḥ śatruvadhaṃ kṛtvā svasthānaṃ prāpitaḥ
42 ākāśagaṅgāgataś ca purā bharadvājo maharṣir upāspṛśaṃs trīn kramān kramatā viṣṇunābhyāsāditaḥ
sa bharadvājena sasalilena pāṇinorasi tāḍitaḥ salakṣaṇoraskaḥ saṃvṛttaḥ
43bhṛguṇā maharṣiṇā śapto 'gniḥ sarvabhakṣatvam upanītaḥ
44aditir vai devānām annam apacad etad bhuktvāsurān haniṣyantīti
tatra budho vratacaryāsamāptāv āgacchat
aditiṃ cāvocad bhikṣāṃ dehīti
tatra devaiḥ pūrvam etat prāśyaṃ nānyenety aditir bhikṣāṃ nādāt
atha bhikṣāpratyākhyānaruṣitena budhena brahmabhūtena vivasvato dvitīye janmany aṇḍasaṃjñitasyāṇḍaṃ māritam adityā
sa mārtaṇḍo vivasvān abhavac chrāddhadevaḥ
45dakṣasya vai duhitaraḥ ṣaṣṭir āsan
tābhyaḥ kaśyapāya trayodaśa prādād daśa dharmāya daśa manave saptaviṃśatim indave
tāsu tulyāsu nakṣatrākhyāṃ gatāsu somo rohiṇyām abhyadhikāṃ prītim akarot
tatas tāḥ śeṣāḥ patnya īrṣyāvatyaḥ pituḥ samīpaṃ gatvemam arthaṃ śaśaṃsuḥ
bhagavann asmāsu tulyaprabhāvāsu somo rohiṇīm adhikaṃ bhajatīti
so 'bravīd yakṣmainam āvekṣyatīti
46dakṣaśāpāt somaṃ rājānaṃ yakṣmāviveśa
sa yakṣmaṇāviṣṭo dakṣam agamat
dakṣaś cainam abravīn na samaṃ vartasa iti
tatrarṣayaḥ somam abruvan kṣīyase yakṣmaṇā
paścimasyāṃ diśi samudre hiraṇyasarastīrtham
tatra gatvātmānam abhiṣecayasveti
athāgacchat somas tatra hiraṇyasarastīrtham
gatvā cātmanaḥ snapanam akarot
snātvā cātmānaṃ pāpmano mokṣayām āsa
tatra cāvabhāsitas tīrthe yadā somas tadāprabhṛti tīrthaṃ tat prabhāsam iti nāmnā khyātaṃ babhūva
tacchāpād adyāpi kṣīyate somo 'māvāsyāntarasthaḥ
paurṇamāsīmātre 'dhiṣṭhito meghalekhāpraticchannaṃ vapur darśayati
meghasadṛśaṃ varṇam agamat tad asya śaśalakṣma vimalam abhavat
47sthūlaśirā maharṣir meroḥ prāguttare digbhāge tapas tepe
tasya tapas tapyamānasya sarvagandhavahaḥ śucir vāyur vivāyamānaḥ śarīram aspṛśat
sa tapasā tāpitaśarīraḥ kṛśo vāyunopavījyamāno hṛdayaparitoṣam agamat
tatra tasyānilavyajanakṛtaparitoṣasya sadyo vanaspatayaḥ puṣpaśobhāṃ na darśitavanta iti sa etāñ śaśāpa na sarvakāi
48nārāyaṇo lokahitārthaṃ vaḍavāmukho nāma maharṣiḥ purābhavat
tasya merau tapas tapyataḥ samudra āhūto nāgataḥ
tenāmarṣitenātmagātroṣmaṇā samudraḥ stimitajalaḥ kṛtaḥ
svedaprasyandanasadṛśaś cāsya lavaṇabhāvo janitaḥ
uktaś cāpeyo bhaviṣyasi
etac ca te toyaṃ vaḍavāmukhasaṃjñitena pīyamānaṃ madhuraṃ bhaviṣyati
tad etad adyāpi vaḍavāmukhasaṃjñitenānuvartinā toyaṃ sāmudraṃ pīyate
49himavato girer duhitaram umāṃ rudraś cakame
bhṛgur api ca maharṣir himavantam āgamyābravīt kanyām umāṃ me dehīti
tam abravīd dhimavān abhilaṣito varo rudra iti
tam abravīd bhṛgur yasmāt tvayāhaṃ kanyāvaraṇakṛtabhāvaḥ pratyākhyātas tasmān na ratnānāṃ bhavān bhājani
adyaprabhṛty etad avasthitam ṛṣivacanam
50tad evaṃvidhaṃ māhātmyaṃ brāhmaṇānām
kṣatram api śāśvatīm avyayāṃ pṛthivīṃ patnīm abhigamya bubhuje
tad etad brahmāgnīṣomīyam
tena jagad dhāryate