Book 12 Chapter 328
1janamejaya uvāca
1astauṣīd yair imaṃ vyāsaḥ saśiṣyo madhusūdanam
nāmabhir vividhair eṣāṃ niruktaṃ bhagavan mama
2vaktum arhasi śuśrūṣoḥ prajāpatipater hareḥ
śrutvā bhaveyaṃ yat pūtaḥ śaraccandra ivāmalaḥ
3vaiśaṃpāyana uvāca
3śṛṇu rājan yathācaṣṭa phalgunasya harir vibhuḥ
prasannātmātmano nāmnāṃ niruktaṃ guṇakarmajam
4nāmabhiḥ kīrtitais tasya keśavasya mahātmanaḥ
pṛṣṭavān keśavaṃ rājan phalgunaḥ paravīrahā
5arjuna uvāca
5bhagavan bhūtabhavyeśa sarvabhūtasṛg avyaya
lokadhāma jagannātha lokānām abhayaprada
6yāni nāmāni te deva kīrtitāni maharṣibhiḥ
vedeṣu sapurāṇeṣu yāni guhyāni karmabhiḥ
7teṣāṃ niruktaṃ tvatto 'haṃ śrotum icchāmi keśava
na hy anyo vartayen nāmnāṃ niruktaṃ tvām ṛte prabho
8śrībhagavān uvāca
8ṛgvede sayajurvede tathaivātharvasāmasu
purāṇe sopaniṣade tathaiva jyotiṣe 'rjuna
9sāṃkhye ca yogaśāstre ca āyurvede tathaiva ca
bahūni mama nāmāni kīrtitāni maharṣibhiḥ
10gauṇāni tatra nāmāni karmajāni ca kāni cit
niruktaṃ karmajānāṃ ca śṛṇuṣva prayato 'nagha
kathyamānaṃ mayā tāta tvaṃ hi me 'rdhaṃ smṛtaḥ purā
11namo 'tiyaśase tasmai dehināṃ paramātmane
nārāyaṇāya viśvāya nirguṇāya guṇātmane
12yasya prasādajo brahmā rudraś ca krodhasaṃbhavaḥ
yo 'sau yonir hi sarvasya sthāvarasya carasya ca
13aṣṭādaśaguṇaṃ yat tat sattvaṃ sattvavatāṃ vara
prakṛtiḥ sā parā mahyaṃ rodasī yogadhāriṇī
ṛtā satyāmarājayyā lokānām ātmasaṃjñitā
14tasmāt sarvāḥ pravartante sargapralayavikriyāḥ
tato yajñaś ca yaṣṭā ca purāṇaḥ puruṣo virāṭ
aniruddha iti prokto lokānāṃ prabhavāpyayaḥ
15brāhme rātrikṣaye prāpte tasya hy amitatejasaḥ
prasādāt prādurabhavat padmaṃ padmanibhekṣaṇa
tatra brahmā samabhavat sa tasyaiva prasādajaḥ
16ahnaḥ kṣaye lalāṭāc ca suto devasya vai tathā
krodhāviṣṭasya saṃjajñe rudraḥ saṃhārakārakaḥ
17etau dvau vibudhaśreṣṭhau prasādakrodhajau smṛtau
tadādeśitapanthānau sṛṣṭisaṃhārakārakau
nimittamātraṃ tāv atra sarvaprāṇivarapradau
18kapardī jaṭilo muṇḍaḥ śmaśānagṛhasevakaḥ
ugravratadharo rudro yogī tripuradāruṇaḥ
19dakṣakratuharaś caiva bhaganetraharas tathā
nārāyaṇātmako jñeyaḥ pāṇḍaveya yuge yuge
20tasmin hi pūjyamāne vai devadeve maheśvare
saṃpūjito bhavet pārtha devo nārāyaṇaḥ prabhuḥ
21aham ātmā hi lokānāṃ viśvānāṃ pāṇḍunandana
tasmād ātmānam evāgre rudraṃ saṃpūjayāmy aham
22yady ahaṃ nārcayeyaṃ vai īśānaṃ varadaṃ śivam
ātmānaṃ nārcayet kaś cid iti me bhāvitaṃ manaḥ
mayā pramāṇaṃ hi kṛtaṃ lokaḥ samanuvartate
23pramāṇāni hi pūjyāni tatas taṃ pūjayāmy aham
yas taṃ vetti sa māṃ vetti yo 'nu taṃ sa hi mām anu
24rudro nārāyaṇaś caiva sattvam ekaṃ dvidhākṛtam
loke carati kaunteya vyaktisthaṃ sarvakarmasu
25na hi me kena cid deyo varaḥ pāṇḍavanandana
iti saṃcintya manasā purāṇaṃ viśvam īśvaram
putrārtham ārādhitavān ātmānam aham ātmanā
26na hi viṣṇuḥ praṇamati kasmai cid vibudhāya tu
ṛta ātmānam eveti tato rudraṃ bhajāmy aham
27sabrahmakāḥ sarudrāś ca sendrā devāḥ saharṣibhiḥ
arcayanti suraśreṣṭhaṃ devaṃ nārāyaṇaṃ harim
28bhaviṣyatāṃ vartatāṃ ca bhūtānāṃ caiva bhārata
sarveṣām agraṇīr viṣṇuḥ sevyaḥ pūjyaś ca nityaśaḥ
29namasva havyadaṃ viṣṇuṃ tathā śaraṇadaṃ nama
varadaṃ namasva kaunteya havyakavyabhujaṃ nama
30caturvidhā mama janā bhaktā evaṃ hi te śrutam
teṣām ekāntinaḥ śreṣṭhās te caivānanyadevatāḥ
aham eva gatis teṣāṃ nirāśīḥkarmakāriṇām
31ye ca śiṣṭās trayo bhaktāḥ phalakāmā hi te matāḥ
sarve cyavanadharmāṇaḥ pratibuddhas tu śreṣṭhabhāk
32brahmāṇaṃ śitikaṇṭhaṃ ca yāś cānyā devatāḥ smṛtāḥ
prabuddhavaryāḥ sevante mām evaiṣyanti yat param
bhaktaṃ prati viśeṣas te eṣa pārthānukīrtitaḥ
33tvaṃ caivāhaṃ ca kaunteya naranārāyaṇau smṛtau
bhārāvataraṇārthaṃ hi praviṣṭau mānuṣīṃ tanum
34jānāmy adhyātmayogāṃś ca yo 'haṃ yasmāc ca bhārata
nivṛttilakṣaṇo dharmas tathābhyudayiko 'pi ca
35narāṇām ayanaṃ khyātam aham ekaḥ sanātanaḥ
āpo nārā iti proktā āpo vai narasūnavaḥ
ayanaṃ mama tat pūrvam ato nārāyaṇo hy aham
36chādayāmi jagad viśvaṃ bhūtvā sūrya ivāṃśubhiḥ
sarvabhūtādhivāsaś ca vāsudevas tato hy aham
37gatiś ca sarvabhūtānāṃ prajānāṃ cāpi bhārata
vyāptā me rodasī pārtha kāntiś cābhyadhikā mama
38adhibhūtāni cānte 'haṃ tad icchaṃś cāsmi bhārata
kramaṇāc cāpy ahaṃ pārtha viṣṇur ity abhisaṃjñitaḥ
39damāt siddhiṃ parīpsanto māṃ janāḥ kāmayanti hi
divaṃ corvīṃ ca madhyaṃ ca tasmād dāmodaro hy aham
40pṛśnir ity ucyate cānnaṃ vedā āpo 'mṛtaṃ tathā
mamaitāni sadā garbhe pṛśnigarbhas tato hy aham
41ṛṣayaḥ prāhur evaṃ māṃ tritakūpābhipātitam
pṛśnigarbha tritaṃ pāhīty ekatadvitapātitam
42tataḥ sa brahmaṇaḥ putra ādyo ṛṣivaras tritaḥ
uttatārodapānād vai pṛśnigarbhānukīrtanāt
43sūryasya tapato lokān agneḥ somasya cāpy uta
aṃśavo ye prakāśante mama te keśasaṃjñitāḥ
sarvajñāḥ keśavaṃ tasmān mām āhur dvijasattamāḥ
44svapatnyām āhito garbha utathyena mahātmanā
utathye 'ntarhite caiva kadā cid devamāyayā
bṛhaspatir athāvindat tāṃ patnīṃ tasya bhārata
45tato vai tam ṛṣiśreṣṭhaṃ maithunopagataṃ tathā
uvāca garbhaḥ kaunteya pañcabhūtasamanvitaḥ
46pūrvāgato 'haṃ varada nārhasy ambāṃ prabādhitum
etad bṛhaspatiḥ śrutvā cukrodha ca śaśāpa ca
47maithunopagato yasmāt tvayāhaṃ vinivāritaḥ
tasmād andho jāsyasi tvaṃ macchāpān nātra saṃśayaḥ
48sa śāpād ṛṣimukhyasya dīrghaṃ tama upeyivān
sa hi dīrghatamā nāma nāmnā hy āsīd ṛṣiḥ purā
49vedān avāpya caturaḥ sāṅgopāṅgān sanātanān
prayojayām āsa tadā nāma guhyam idaṃ mama
50ānupūrvyeṇa vidhinā keśaveti punaḥ punaḥ
sa cakṣuṣmān samabhavad gautamaś cābhavat punaḥ
51evaṃ hi varadaṃ nāma keśaveti mamārjuna
devānām atha sarveṣām ṛṣīṇāṃ ca mahātmanām
52agniḥ somena saṃyukta ekayoni mukhaṃ kṛtam
agnīṣomātmakaṃ tasmāj jagat kṛtsnaṃ carācaram
53api hi purāṇe bhavati
ekayonyātmakāv agnīṣomau
devāś cāgnimukhā iti
ekayonitvāc ca parasparaṃ mahayanto lokān dhārayata iti