Book 12 Chapter 325
1bhīṣma uvāca
1prāpya śvetaṃ mahādvīpaṃ nārado bhagavān ṛṣiḥ
dadarśa tān eva narāñ śvetāṃś candraprabhāñ śubhān
2pūjayām āsa śirasā manasā taiś ca pūjitaḥ
didṛkṣur japyaparamaḥ sarvakṛcchradharaḥ sthitaḥ
3bhūtvaikāgramanā vipra ūrdhvabāhur mahāmuniḥ
stotraṃ jagau sa viśvāya nirguṇāya mahātmane
4nārada uvāca
4 namas te devadeva [1] niṣkriya [2] nirguṇa [3] lokasākṣin [4] kṣetrajña [5] ananta [6=116] puruṣa [7] mahāpuruṣa [8]&n]
amṛta [11] vyoma [12] sanātana [13] sadasadvyaktāvyakta [14] ṛtadhāman [15] pūrvādideva [16] vasuprada [17] prajāpate [18] supraj]
mahāprajāpate [21] ūrjaspate [22] vācaspate [23] manaspate [24] jagatpate [25] divaspate [26] marutpate [27] salilapate [28] pṛthivīpate []
pūrvanivāsa [31] brahmapurohita [32] brahmakāyika [33] mahākāyika [34] mahārājika [35] caturmahārājika [36] ābhāsura [37] mah]
mahāyāmya [41] saṃjñāsaṃjña [42] tuṣita [43] mahātuṣita [44] pratardana [45] parinirmita [46] vaśavartin [47] aparinirmita&nb]
yajñasaṃbhava [51] yajñayone [52] yajñagarbha [53] yajñahṛdaya [54] yajñastuta [55] yajñabhāgahara [56] pañcayajñadhara [57] pa]
aparājita [61] mānasika [62] paramasvāmin [63] susnāta [64] haṃsa [65] paramahaṃsa [66] paramayājñika [67] sāṃkhyayoga [68]&nb]
vedeśaya [71] kuśeśaya [72] brahmeśaya [73] padmeśaya [74] viśveśvara [75] tvaṃ jagadanvayaḥ [76] tvaṃ jagatprakṛtiḥ&nb]
tvaṃ sārathiḥ [81] tvaṃ vaṣaṭkāraḥ [82] tvam oṃkāraḥ [83] tvaṃ manaḥ [84] tvaṃ candramāḥ [85]
prathamatrisauparṇa [91] pañcāgne [92] triṇāciketa [93] ṣaḍaṅgavidhāna [94] prāgjyotiṣa [95] jyeṣṭhasāmaga [96] s]
vālakhilya [101] vaikhānasa [102] abhagnayoga [103] abhagnaparisaṃkhyāna [104] yugāde [105] yugamadhya [106] yuganidhana [107] ākhaṇḍala ]
puruṣṭuta [111] puruhūta [112] viśvarūpa [113] anantagate [114] anantabhoga [115] ananta [116=6] anāde [117] amadhya [118] avyaktamadhya ]
vratāvāsa [121] samudrādhivāsa [122] yaśovāsa [123] tapovāsa [124] lakṣmyāvāsa [125] vidyāvāsa [126] kīrtyāvāsa []
sarvacchandaka [131] harihaya [132] harimedha [133] mahāyajñabhāgahara [134] varaprada [135=157] yamaniyamamahāniyamakṛcchrātikṛcchramahākṛcchrasarvakṛr
sarvadarśin [141] agrāhya [142] acala [143] mahāvibhūte [144] māhātmyaśarīra [145] pavitra [146] mahāpavitra [147] hiraṇmaya [14]
avijñeya [151] brahmāgrya [152] prajāsargakara [153] prajānidhanakara [154] mahāmāyādhara [155] citraśikhaṇḍin [156] varaprada [157=135]&]
chinnasaṃśaya [161] sarvatonivṛtta [162] brāhmaṇarūpa [163] brāhmaṇapriya [164] viśvamūrte [165] mahāmūrte [166] bāndhava&nbs]