Book 12 Chapter 323
1bhīṣma uvāca
1tato 'tīte mahākalpe utpanne 'ṅgirasaḥ sute
babhūvur nirvṛtā devā jāte devapurohite
2bṛhad brahma mahac ceti śabdāḥ paryāyavācakāḥ
ebhiḥ samanvito rājan guṇair vidvān bṛhaspatiḥ
3tasya śiṣyo babhūvāgryo rājoparicaro vasuḥ
adhītavāṃs tadā śāstraṃ samyak citraśikhaṇḍijam
4sa rājā bhāvitaḥ pūrvaṃ daivena vidhinā vasuḥ
pālayām āsa pṛthivīṃ divam ākhaṇḍalo yathā
5tasya yajño mahān āsīd aśvamedho mahātmanaḥ
bṛhaspatir upādhyāyas tatra hotā babhūva ha
6prajāpatisutāś cātra sadasyās tv abhavaṃs trayaḥ
ekataś ca dvitaś caiva tritaś caiva maharṣayaḥ
7dhanuṣākṣo 'tha raibhyaś ca arvāvasuparāvasū
ṛṣir medhātithiś caiva tāṇḍyaś caiva mahān ṛṣiḥ
8ṛṣiḥ śaktir mahābhāgas tathā vedaśirāś ca yaḥ
kapilaś ca ṛṣiśreṣṭhaḥ śālihotrapitāmahaḥ
9ādyaḥ kaṭhas taittiriś ca vaiśaṃpāyanapūrvajaḥ
kaṇvo 'tha devahotraś ca ete ṣoḍaśa kīrtitāḥ
saṃbhṛtāḥ sarvasaṃbhārās tasmin rājan mahākratau
10na tatra paśughāto 'bhūt sa rājaivaṃ sthito 'bhavat
ahiṃsraḥ śucir akṣudro nirāśīḥ karmasaṃstutaḥ
āraṇyakapadodgītā bhāgās tatropakalpitāḥ
11prītas tato 'sya bhagavān devadevaḥ purātanaḥ
sākṣāt taṃ darśayām āsa so 'dṛśyo 'nyena kena cit
12svayaṃ bhāgam upāghrāya puroḍāśaṃ gṛhītavān
adṛśyena hṛto bhāgo devena harimedhasā
13bṛhaspatis tataḥ kruddhaḥ sruvam udyamya vegitaḥ
ākāśaṃ ghnan sruvaḥ pātai roṣād aśrūṇy avartayat
14uvāca coparicaraṃ mayā bhāgo 'yam udyataḥ
grāhyaḥ svayaṃ hi devena matpratyakṣaṃ na saṃśayaḥ
15udyatā yajñabhāgā hi sākṣāt prāptāḥ surair iha
kimartham iha na prāpto darśanaṃ sa harir vibhuḥ
16tataḥ sa taṃ samuddhūtaṃ bhūmipālo mahān vasuḥ
prasādayām āsa muniṃ sadasyās te ca sarvaśaḥ
17ūcuś cainam asaṃbhrāntā na roṣaṃ kartum arhasi
naiṣa dharmaḥ kṛtayuge yas tvaṃ roṣam acīkṛthāḥ
18aroṣaṇo hy asau devo yasya bhāgo 'yam udyataḥ
na sa śakyas tvayā draṣṭum asmābhir vā bṛhaspate
yasya prasādaṃ kurute sa vai taṃ draṣṭum arhati
19ekatadvitatritā ūcuḥ
19vayaṃ hi brahmaṇaḥ putrā mānasāḥ parikīrtitāḥ
gatā niḥśreyasārthaṃ hi kadā cid diśam uttarām
20taptvā varṣasahasrāṇi catvāri tapa uttamam
ekapādasthitāḥ samyak kāṣṭhabhūtāḥ samāhitāḥ
21meror uttarabhāge tu kṣīrodasyānukūlataḥ
sa deśo yatra nas taptaṃ tapaḥ paramadāruṇam
kathaṃ paśyemahi vayaṃ devaṃ nārāyaṇaṃ tv iti
22tato vratasyāvabhṛthe vāg uvācāśarīriṇī
sutaptaṃ vas tapo viprāḥ prasannenāntarātmanā
23yūyaṃ jijñāsavo bhaktāḥ kathaṃ drakṣyatha taṃ prabhum
kṣīrodadher uttarataḥ śvetadvīpo mahāprabhaḥ
24tatra nārāyaṇaparā mānavāś candravarcasaḥ
ekāntabhāvopagatās te bhaktāḥ puruṣottamam
25te sahasrārciṣaṃ devaṃ praviśanti sanātanam
atīndriyā nirāhārā aniṣpandāḥ sugandhinaḥ
26ekāntinas te puruṣāḥ śvetadvīpanivāsinaḥ
gacchadhvaṃ tatra munayas tatrātmā me prakāśitaḥ
27atha śrutvā vayaṃ sarve vācaṃ tām aśarīriṇīm
yathākhyātena mārgeṇa taṃ deśaṃ pratipedire
28prāpya śvetaṃ mahādvīpaṃ taccittās taddidṛkṣavaḥ
tato no dṛṣṭiviṣayas tadā pratihato 'bhavat
29na ca paśyāma puruṣaṃ tattejohṛtadarśanāḥ
tato naḥ prādurabhavad vijñānaṃ devayogajam
30na kilātaptatapasā śakyate draṣṭum añjasā
tataḥ punar varṣaśataṃ taptvā tātkālikaṃ mahat
31vratāvasāne suśubhān narān dadṛśire vayam
śvetāṃś candrapratīkāśān sarvalakṣaṇalakṣitān
32nityāñjalikṛtān brahma japataḥ prāgudaṅmukhān
mānaso nāma sa japo japyate tair mahātmabhiḥ
tenaikāgramanastvena prīto bhavati vai hariḥ
33yā bhaven muniśārdūla bhāḥ sūryasya yugakṣaye
ekaikasya prabhā tādṛk sābhavan mānavasya ha
34tejonivāsaḥ sa dvīpa iti vai menire vayam
na tatrābhyadhikaḥ kaś cit sarve te samatejasaḥ
35atha sūryasahasrasya prabhāṃ yugapad utthitām
sahasā dṛṣṭavantaḥ sma punar eva bṛhaspate
36sahitāś cābhyadhāvanta tatas te mānavā drutam
kṛtāñjalipuṭā hṛṣṭā nama ity eva vādinaḥ
37tato 'bhivadatāṃ teṣām aśrauṣma vipulaṃ dhvanim
baliḥ kilopahriyate tasya devasya tair naraiḥ
38vayaṃ tu tejasā tasya sahasā hṛtacetasaḥ
na kiṃ cid api paśyāmo hṛtadṛṣṭibalendriyāḥ
39ekas tu śabdo 'virataḥ śruto 'smābhir udīritaḥ
jitaṃ te puṇḍarīkākṣa namas te viśvabhāvana
40namas te 'stu hṛṣīkeśa mahāpuruṣapūrvaja
iti śabdaḥ śruto 'smābhiḥ śikṣākṣarasamīritaḥ
41etasminn antare vāyuḥ sarvagandhavahaḥ śuciḥ
divyāny uvāha puṣpāṇi karmaṇyāś cauṣadhīs tathā
42tair iṣṭaḥ pañcakālajñair harir ekāntibhir naraiḥ
nūnaṃ tatrāgato devo yathā tair vāg udīritā
vayaṃ tv enaṃ na paśyāmo mohitās tasya māyayā
43mārute saṃnivṛtte ca balau ca pratipādite
cintāvyākulitātmāno jātāḥ smo 'ṅgirasāṃ vara
44mānavānāṃ sahasreṣu teṣu vai śuddhayoniṣu
asmān na kaś cin manasā cakṣuṣā vāpy apūjayat
45te 'pi svasthā munigaṇā ekabhāvam anuvratāḥ
nāsmāsu dadhire bhāvaṃ brahmabhāvam anuṣṭhitāḥ
46tato 'smān supariśrāntāṃs tapasā cāpi karśitān
uvāca khasthaṃ kim api bhūtaṃ tatrāśarīrakam
47dṛṣṭā vaḥ puruṣāḥ śvetāḥ sarvendriyavivarjitāḥ
dṛṣṭo bhavati deveśa ebhir dṛṣṭair dvijottamāḥ
48gacchadhvaṃ munayaḥ sarve yathāgatam ito 'cirāt
na sa śakyo abhaktena draṣṭuṃ devaḥ kathaṃ cana
49kāmaṃ kālena mahatā ekāntitvaṃ samāgataiḥ
śakyo draṣṭuṃ sa bhagavān prabhāmaṇḍaladurdṛśaḥ
50mahat kāryaṃ tu kartavyaṃ yuṣmābhir dvijasattamāḥ
itaḥ kṛtayuge 'tīte viparyāsaṃ gate 'pi ca
51vaivasvate 'ntare viprāḥ prāpte tretāyuge tataḥ
surāṇāṃ kāryasiddhyarthaṃ sahāyā vai bhaviṣyatha
52tatas tad adbhutaṃ vākyaṃ niśamyaivaṃ sma somapa
tasya prasādāt prāptāḥ smo deśam īpsitam añjasā
53evaṃ sutapasā caiva havyakavyais tathaiva ca
devo 'smābhir na dṛṣṭaḥ sa kathaṃ tvaṃ draṣṭum arhasi
nārāyaṇo mahad bhūtaṃ viśvasṛg ghavyakavyabhuk
54bhīṣma uvāca
54evam ekatavākyena dvitatritamatena ca
anunītaḥ sadasyaiś ca bṛhaspatir udāradhīḥ
samānīya tato yajñaṃ daivataṃ samapūjayat
55samāptayajño rājāpi prajāḥ pālitavān vasuḥ
brahmaśāpād divo bhraṣṭaḥ praviveśa mahīṃ tataḥ
56antarbhūmigataś caiva satataṃ dharmavatsalaḥ
nārāyaṇaparo bhūtvā nārāyaṇapadaṃ jagau
57tasyaiva ca prasādena punar evotthitas tu saḥ
mahītalād gataḥ sthānaṃ brahmaṇaḥ samanantaram
parāṃ gatim anuprāpta iti naiṣṭhikam añjasā