Book 12 Chapter 322
1bhīṣma uvāca
1sa evam ukto dvipadāṃ variṣṭho; nārāyaṇenottamapūruṣeṇa
jagāda vākyaṃ dvipadāṃ variṣṭhaṃ; nārāyaṇaṃ lokahitādhivāsam
2yadartham ātmaprabhaveha janma; tavottamaṃ dharmagṛhe caturdhā
tat sādhyatāṃ lokahitārtham adya; gacchāmi draṣṭuṃ prakṛtiṃ tavādyām
3vedāḥ svadhītā mama lokanātha; taptaṃ tapo nānṛtam uktapūrvam
pūjāṃ gurūṇāṃ satataṃ karomi; parasya guhyaṃ na ca bhinnapūrvam
4guptāni catvāri yathāgamaṃ me; śatrau ca mitre ca samo 'smi nityam
taṃ cādidevaṃ satataṃ prapanna; ekāntabhāvena vṛṇomy ajasram
ebhir viśeṣaiḥ pariśuddhasattvaḥ; kasmān na paśyeyam anantam īśam
5tat pārameṣṭhyasya vaco niśamya; nārāyaṇaḥ sātvatadharmagoptā
gaccheti taṃ nāradam uktavān sa; saṃpūjayitvātmavidhikriyābhiḥ
6tato visṛṣṭaḥ parameṣṭhiputraḥ; so 'bhyarcayitvā tam ṛṣiṃ purāṇam
kham utpapātottamavegayuktas; tato 'dhimerau sahasā nililye
7tatrāvatasthe ca munir muhūrtam; ekāntam āsādya gireḥ sa śṛṅge
ālokayann uttarapaścimena; dadarśa cātyadbhutarūpayuktam
8kṣīrodadher uttarato hi dvīpaḥ; śvetaḥ sa nāmnā prathito viśālaḥ
meroḥ sahasraiḥ sa hi yojanānāṃ; dvātriṃśatordhvaṃ kavibhir niruktaḥ
9atīndriyāś cānaśanāś ca tatra; niṣpandahīnāḥ susugandhinaś ca
śvetāḥ pumāṃso gatasarvapāpāś; cakṣurmuṣaḥ pāpakṛtāṃ narāṇām
10vajrāsthikāyāḥ samamānonmānā; divyānvayarūpāḥ śubhasāropetāḥ
chatrākṛtiśīrṣā meghaughaninādāḥ; satpuṣkaracatuṣkā rājīvaśatapādāḥ
11ṣaṣṭyā dantair yuktāḥ śuklair; aṣṭābhir daṃṣṭrābhir ye
jihvābhir ye viṣvagvaktraṃ; lelihyante sūryaprakhyam
12bhaktyā devaṃ viśvotpannaṃ; yasmāt sarve lokāḥ sūtāḥ
vedā dharmā munayaḥ śāntā; devāḥ sarve tasya visargāḥ
13yudhiṣṭhira uvāca
13atīndriyā nirāhārā aniṣpandāḥ sugandhinaḥ
kathaṃ te puruṣā jātāḥ kā teṣāṃ gatir uttamā
14ye vimuktā bhavantīha narā bharatasattama
teṣāṃ lakṣaṇam etad dhi yac chvetadvīpavāsinām
15tasmān me saṃśayaṃ chindhi paraṃ kautūhalaṃ hi me
tvaṃ hi sarvakathārāmas tvāṃ caivopāśritā vayam
16bhīṣma uvāca
16vistīrṇaiṣā kathā rājañ śrutā me pitṛsaṃnidhau
saiṣā tava hi vaktavyā kathāsāro hi sa smṛtaḥ
17rājoparicaro nāma babhūvādhipatir bhuvaḥ
ākhaṇḍalasakhaḥ khyāto bhakto nārāyaṇaṃ harim
18dhārmiko nityabhaktaś ca pitṝn nityam atandritaḥ
sāmrājyaṃ tena saṃprāptaṃ nārāyaṇavarāt purā
19sātvataṃ vidhim āsthāya prāk sūryamukhaniḥsṛtam
pūjayām āsa deveśaṃ taccheṣeṇa pitāmahān
20pitṛśeṣeṇa viprāṃś ca saṃvibhajyāśritāṃś ca saḥ
śeṣānnabhuk satyaparaḥ sarvabhūteṣv ahiṃsakaḥ
sarvabhāvena bhaktaḥ sa devadevaṃ janārdanam
21tasya nārāyaṇe bhaktiṃ vahato 'mitrakarśana
ekaśayyāsanaṃ śakro dattavān devarāṭ svayam
22ātmā rājyaṃ dhanaṃ caiva kalatraṃ vāhanāni ca
etad bhagavate sarvam iti tat prekṣitaṃ sadā
23kāmyanaimittikājasraṃ yajñiyāḥ paramakriyāḥ
sarvāḥ sātvatam āsthāya vidhiṃ cakre samāhitaḥ
24pañcarātravido mukhyās tasya gehe mahātmanaḥ
prāyaṇaṃ bhagavatproktaṃ bhuñjate cāgrabhojanam
25tasya praśāsato rājyaṃ dharmeṇāmitraghātinaḥ
nānṛtā vāk samabhavan mano duṣṭaṃ na cābhavat
na ca kāyena kṛtavān sa pāpaṃ param aṇv api
26ye hi te munayaḥ khyātāḥ sapta citraśikhaṇḍinaḥ
tair ekamatibhir bhūtvā yat proktaṃ śāstram uttamam
27marīcir atryaṅgirasau pulastyaḥ pulahaḥ kratuḥ
vasiṣṭhaś ca mahātejā ete citraśikhaṇḍinaḥ
28sapta prakṛtayo hy etās tathā svāyaṃbhuvo 'ṣṭamaḥ
etābhir dhāryate lokas tābhyaḥ śāstraṃ viniḥsṛtam
29ekāgramanaso dāntā munayaḥ saṃyame ratāḥ
idaṃ śreya idaṃ brahma idaṃ hitam anuttamam
lokān saṃcintya manasā tataḥ śāstraṃ pracakrire
30tatra dharmārthakāmā hi mokṣaḥ paścāc ca kīrtitaḥ
maryādā vividhāś caiva divi bhūmau ca saṃsthitāḥ
31ārādhya tapasā devaṃ hariṃ nārāyaṇaṃ prabhum
divyaṃ varṣasahasraṃ vai sarve te ṛṣibhiḥ saha
32nārāyaṇānuśāstā hi tadā devī sarasvatī
viveśa tān ṛṣīn sarvāṃl lokānāṃ hitakāmyayā
33tataḥ pravartitā samyak tapovidbhir dvijātibhiḥ
śabde cārthe ca hetau ca eṣā prathamasargajā
34ādāv eva hi tac chāstram oṃkārasvarabhūṣitam
ṛṣibhir bhāvitaṃ tatra yatra kāruṇiko hy asau
35tataḥ prasanno bhagavān anirdiṣṭaśarīragaḥ
ṛṣīn uvāca tān sarvān adṛśyaḥ puruṣottamaḥ
36kṛtaṃ śatasahasraṃ hi ślokānām idam uttamam
lokatantrasya kṛtsnasya yasmād dharmaḥ pravartate
37pravṛttau ca nivṛttau ca yonir etad bhaviṣyati
ṛgyajuḥsāmabhir juṣṭam atharvāṅgirasais tathā
38tathā pramāṇaṃ hi mayā kṛto brahmā prasādajaḥ
rudraś ca krodhajo viprā yūyaṃ prakṛtayas tathā
39sūryācandramasau vāyur bhūmir āpo 'gnir eva ca
sarve ca nakṣatragaṇā yac ca bhūtābhiśabditam
40adhikāreṣu vartante yathāsvaṃ brahmavādinaḥ
sarve pramāṇaṃ hi yathā tathaitac chāstram uttamam
41bhaviṣyati pramāṇaṃ vai etan madanuśāsanam
asmāt pravakṣyate dharmān manuḥ svāyaṃbhuvaḥ svayam
42uśanā bṛhaspatiś caiva yadotpannau bhaviṣyataḥ
tadā pravakṣyataḥ śāstraṃ yuṣmanmatibhir uddhṛtam
43svāyaṃbhuveṣu dharmeṣu śāstre cośanasā kṛte
bṛhaspatimate caiva lokeṣu pravicārite
44yuṣmatkṛtam idaṃ śāstraṃ prajāpālo vasus tataḥ
bṛhaspatisakāśād vai prāpsyate dvijasattamāḥ
45sa hi madbhāvito rājā madbhaktaś ca bhaviṣyati
tena śāstreṇa lokeṣu kriyāḥ sarvāḥ kariṣyati
46etad dhi sarvaśāstrāṇāṃ śāstram uttamasaṃjñitam
etad arthyaṃ ca dharmyaṃ ca yaśasyaṃ caitad uttamam
47asya pravartanāc caiva prajāvanto bhaviṣyatha
sa ca rājā śriyā yukto bhaviṣyati mahān vasuḥ
48saṃsthite tu nṛpe tasmiñ śāstram etat sanātanam
antardhāsyati tat satyam etad vaḥ kathitaṃ mayā
49etāvad uktvā vacanam adṛśyaḥ puruṣottamaḥ
visṛjya tān ṛṣīn sarvān kām api prasthito diśam
50tatas te lokapitaraḥ sarvalokārthacintakāḥ
prāvartayanta tac chāstraṃ dharmayoniṃ sanātanam
51utpanne 'ṅgirase caiva yuge prathamakalpite
sāṅgopaniṣadaṃ śāstraṃ sthāpayitvā bṛhaspatau
52jagmur yathepsitaṃ deśaṃ tapase kṛtaniścayāḥ
dhāraṇāt sarvalokānāṃ sarvadharmapravartakāḥ