Book 12 Chapter 321
1yudhiṣṭhira uvāca
1gṛhastho brahmacārī vā vānaprastho 'tha bhikṣukaḥ
ya icchet siddhim āsthātuṃ devatāṃ kāṃ yajeta saḥ
2kuto hy asya dhruvaḥ svargaḥ kuto niḥśreyasaṃ param
vidhinā kena juhuyād daivaṃ pitryaṃ tathaiva ca
3muktaś ca kāṃ gatiṃ gacchen mokṣaś caiva kimātmakaḥ
svargataś caiva kiṃ kuryād yena na cyavate divaḥ
4devatānāṃ ca ko devaḥ pitṝṇāṃ ca tathā pitā
tasmāt parataraṃ yac ca tan me brūhi pitāmaha
5bhīṣma uvāca
5gūḍhaṃ māṃ praśnavit praśnaṃ pṛcchase tvam ihānagha
na hy eṣa tarkayā śakyo vaktuṃ varṣaśatair api
6ṛte devaprasādād vā rājañ jñānāgamena vā
gahanaṃ hy etad ākhyānaṃ vyākhyātavyaṃ tavārihan
7atrāpy udāharantīmam itihāsaṃ purātanam
nāradasya ca saṃvādam ṛṣer nārāyaṇasya ca
8nārāyaṇo hi viśvātmā caturmūrtiḥ sanātanaḥ
dharmātmajaḥ saṃbabhūva pitaivaṃ me 'bhyabhāṣata
9kṛte yuge mahārāja purā svāyaṃbhuve 'ntare
naro nārāyaṇaś caiva hariḥ kṛṣṇas tathaiva ca
10tebhyo nārāyaṇanarau tapas tepatur avyayau
badaryāśramam āsādya śakaṭe kanakāmaye
11aṣṭacakraṃ hi tad yānaṃ bhūtayuktaṃ manoramam
tatrādyau lokanāthau tau kṛśau dhamanisaṃtatau
12tapasā tejasā caiva durnirīkṣau surair api
yasya prasādaṃ kurvāte sa devau draṣṭum arhati
13nūnaṃ tayor anumate hṛdi hṛcchayacoditaḥ
mahāmeror gireḥ śṛṅgāt pracyuto gandhamādanam
14nāradaḥ sumahad bhūtaṃ lokān sarvān acīcarat
taṃ deśam agamad rājan badaryāśramam āśugaḥ
15tayor āhnikavelāyāṃ tasya kautūhalaṃ tv abhūt
idaṃ tad āspadaṃ kṛtsnaṃ yasmiṃl lokāḥ pratiṣṭhitāḥ
16sadevāsuragandharvāḥ sarṣikiṃnaralelihāḥ
ekā mūrtir iyaṃ pūrvaṃ jātā bhūyaś caturvidhā
17dharmasya kulasaṃtāno mahān ebhir vivardhitaḥ
aho hy anugṛhīto 'dya dharma ebhiḥ surair iha
naranārāyaṇābhyāṃ ca kṛṣṇena hariṇā tathā
18tatra kṛṣṇo hariś caiva kasmiṃś cit kāraṇāntare
sthitau dharmottarau hy etau tathā tapasi dhiṣṭhitau
19etau hi paramaṃ dhāma kānayor āhnikakriyā
pitarau sarvabhūtānāṃ daivataṃ ca yaśasvinau
kāṃ devatāṃ nu yajataḥ pitṝn vā kān mahāmatī
20iti saṃcintya manasā bhaktyā nārāyaṇasya ha
sahasā prādurabhavat samīpe devayos tadā
21kṛte daive ca pitrye ca tatas tābhyāṃ nirīkṣitaḥ
pūjitaś caiva vidhinā yathāproktena śāstrataḥ
22taṃ dṛṣṭvā mahad āścaryam apūrvaṃ vidhivistaram
upopaviṣṭaḥ suprīto nārado bhagavān ṛṣiḥ
23nārāyaṇaṃ saṃnirīkṣya prasannenāntarātmanā
namaskṛtvā mahādevam idaṃ vacanam abravīt
24vedeṣu sapurāṇeṣu sāṅgopāṅgeṣu gīyase
tvam ajaḥ śāśvato dhātā mato 'mṛtam anuttamam
pratiṣṭhitaṃ bhūtabhavyaṃ tvayi sarvam idaṃ jagat
25catvāro hy āśramā deva sarve gārhasthyamūlakāḥ
yajante tvām aharahar nānāmūrtisamāsthitam
26pitā mātā ca sarvasya jagataḥ śāśvato guruḥ
kaṃ tv adya yajase devaṃ pitaraṃ kaṃ na vidmahe
27śrībhagavān uvāca
27avācyam etad vaktavyam ātmaguhyaṃ sanātanam
tava bhaktimato brahman vakṣyāmi tu yathātatham
28yat tat sūkṣmam avijñeyam avyaktam acalaṃ dhruvam
indriyair indriyārthaiś ca sarvabhūtaiś ca varjitam
29sa hy antarātmā bhūtānāṃ kṣetrajñaś ceti kathyate
triguṇavyatirikto 'sau puruṣaś ceti kalpitaḥ
tasmād avyaktam utpannaṃ triguṇaṃ dvijasattama
30avyaktā vyaktabhāvasthā yā sā prakṛtir avyayā
tāṃ yonim āvayor viddhi yo 'sau sadasadātmakaḥ
āvābhyāṃ pūjyate 'sau hi daive pitrye ca kalpite
31nāsti tasmāt paro 'nyo hi pitā devo 'tha vā dvijaḥ
ātmā hi nau sa vijñeyas tatas taṃ pūjayāvahe
32tenaiṣā prathitā brahman maryādā lokabhāvinī
daivaṃ pitryaṃ ca kartavyam iti tasyānuśāsanam
33brahmā sthāṇur manur dakṣo bhṛgur dharmas tapo damaḥ
marīcir aṅgirātriś ca pulastyaḥ pulahaḥ kratuḥ
34vasiṣṭhaḥ parameṣṭhī ca vivasvān soma eva ca
kardamaś cāpi yaḥ proktaḥ krodho vikrīta eva ca
35ekaviṃśatir utpannās te prajāpatayaḥ smṛtāḥ
tasya devasya maryādāṃ pūjayanti sanātanīm
36daivaṃ pitryaṃ ca satataṃ tasya vijñāya tattvataḥ
ātmaprāptāni ca tato jānanti dvijasattamāḥ
37svargasthā api ye ke cit taṃ namasyanti dehinaḥ
te tatprasādād gacchanti tenādiṣṭaphalāṃ gatim
38ye hīnāḥ saptadaśabhir guṇaiḥ karmabhir eva ca
kalāḥ pañcadaśa tyaktvā te muktā iti niścayaḥ
39muktānāṃ tu gatir brahman kṣetrajña iti kalpitaḥ
sa hi sarvagataś caiva nirguṇaś caiva kathyate
40dṛśyate jñānayogena āvāṃ ca prasṛtau tataḥ
evaṃ jñātvā tam ātmānaṃ pūjayāvaḥ sanātanam
41taṃ vedāś cāśramāś caiva nānātanusamāsthitāḥ
bhaktyā saṃpūjayanty ādyaṃ gatiṃ caiṣāṃ dadāti saḥ
42ye tu tadbhāvitā loke ekāntitvaṃ samāsthitāḥ
etad abhyadhikaṃ teṣāṃ yat te taṃ praviśanty uta
43iti guhyasamuddeśas tava nārada kīrtitaḥ
bhaktyā premṇā ca viprarṣe asmadbhaktyā ca te śrutaḥ