Book 12 Chapter 319
1bhīṣma uvāca
1giripṛṣṭhaṃ samāruhya suto vyāsasya bhārata
same deśe vivikte ca niḥśalāka upāviśat
2dhārayām āsa cātmānaṃ yathāśāstraṃ mahāmuniḥ
pādāt prabhṛtigātreṣu krameṇa kramayogavit
3tataḥ sa prāṅmukho vidvān āditye nacirodite
pāṇipādaṃ samādhāya vinītavad upāviśat
4na tatra pakṣisaṃghāto na śabdo nāpi darśanam
yatra vaiyāsakir dhīmān yoktuṃ samupacakrame
5sa dadarśa tadātmānaṃ sarvasaṅgaviniḥsṛtam
prajahāsa tato hāsaṃ śukaḥ saṃprekṣya bhāskaram
6sa punar yogam āsthāya mokṣamārgopalabdhaye
mahāyogīśvaro bhūtvā so 'tyakrāmad vihāyasam
7tataḥ pradakṣiṇaṃ kṛtvā devarṣiṃ nāradaṃ tadā
nivedayām āsa tadā svaṃ yogaṃ paramarṣaye
8dṛṣṭo mārgaḥ pravṛtto 'smi svasti te 'stu tapodhana
tvatprasādād gamiṣyāmi gatim iṣṭāṃ mahādyute
9nāradenābhyanujñātas tato dvaipāyanātmajaḥ
abhivādya punar yogam āsthāyākāśam āviśat
10kailāsapṛṣṭhād utpatya sa papāta divaṃ tadā
antarikṣacaraḥ śrīmān vyāsaputraḥ suniścitaḥ
11tam udyantaṃ dvijaśreṣṭhaṃ vainateyasamadyutim
dadṛśuḥ sarvabhūtāni manomārutaraṃhasam
12vyavasāyena lokāṃs trīn sarvān so 'tha vicintayan
āsthito divyam adhvānaṃ pāvakārkasamaprabhaḥ
13tam ekamanasaṃ yāntam avyagram akutobhayam
dadṛśuḥ sarvabhūtāni jaṅgamānītarāṇi ca
14yathāśakti yathānyāyaṃ pūjayāṃ cakrire tadā
puṣpavarṣaiś ca divyais tam avacakrur divaukasaḥ
15taṃ dṛṣṭvā vismitāḥ sarve gandharvāpsarasāṃ gaṇāḥ
ṛṣayaś caiva saṃsiddhāḥ paraṃ vismayam āgatāḥ
16antarikṣacaraḥ ko 'yaṃ tapasā siddhim āgataḥ
adhaḥkāyordhvavaktraś ca netraiḥ samabhivāhyate
17tataḥ paramadhīrātmā triṣu lokeṣu viśrutaḥ
bhāskaraṃ samudīkṣan sa prāṅmukho vāgyato 'gamat
śabdenākāśam akhilaṃ pūrayann iva sarvataḥ
18tam āpatantaṃ sahasā dṛṣṭvā sarvāpsarogaṇāḥ
saṃbhrāntamanaso rājann āsan paramavismitāḥ
pañcacūḍāprabhṛtayo bhṛśam utphullalocanāḥ
19daivataṃ katamaṃ hy etad uttamāṃ gatim āsthitam
suniścitam ihāyāti vimuktam iva niḥspṛham
20tataḥ samaticakrāma malayaṃ nāma parvatam
urvaśī pūrvacittiś ca yaṃ nityam upasevate
te sma brahmarṣiputrasya vismayaṃ yayatuḥ param
21aho buddhisamādhānaṃ vedābhyāsarate dvije
acireṇaiva kālena nabhaś carati candravat
pitṛśuśrūṣayā siddhiṃ saṃprāpto 'yam anuttamām
22pitṛbhakto dṛḍhatapāḥ pituḥ sudayitaḥ sutaḥ
ananyamanasā tena kathaṃ pitrā vivarjitaḥ
23urvaśyā vacanaṃ śrutvā śukaḥ paramadharmavit
udaikṣata diśaḥ sarvā vacane gatamānasaḥ
24so 'ntarikṣaṃ mahīṃ caiva saśailavanakānanām
ālokayām āsa tadā sarāṃsi saritas tathā
25tato dvaipāyanasutaṃ bahumānapuraḥsaram
kṛtāñjalipuṭāḥ sarvā nirīkṣante sma devatāḥ
26abravīt tās tadā vākyaṃ śukaḥ paramadharmavit
pitā yady anugacchen māṃ krośamānaḥ śuketi vai
27tataḥ prativaco deyaṃ sarvair eva samāhitaiḥ
etan me snehataḥ sarve vacanaṃ kartum arhatha
28śukasya vacanaṃ śrutvā diśaḥ savanakānanāḥ
samudrāḥ saritaḥ śailāḥ pratyūcus taṃ samantataḥ
29yathājñāpayase vipra bāḍham evaṃ bhaviṣyati
ṛṣer vyāharato vākyaṃ prativakṣyāmahe vayam