Book 12 Chapter 317
1nārada uvāca
1aśokaṃ śokanāśārthaṃ śāstraṃ śāntikaraṃ śivam
niśamya labhate buddhiṃ tāṃ labdhvā sukham edhate
2śokasthānasahasrāṇi bhayasthānaśatāni ca
divase divase mūḍham āviśanti na paṇḍitam
3tasmād aniṣṭanāśārtham itihāsaṃ nibodha me
tiṣṭhate ced vaśe buddhir labhate śokanāśanam
4aniṣṭasaṃprayogāc ca viprayogāt priyasya ca
manuṣyā mānasair duḥkhair yujyante alpabuddhayaḥ
5dravyeṣu samatīteṣu ye guṇās tān na cintayet
tān anādriyamāṇasya snehabandhaḥ pramucyate
6doṣadarśī bhavet tatra yatra rāgaḥ pravartate
aniṣṭavad dhitaṃ paśyet tathā kṣipraṃ virajyate
7nārtho na dharmo na yaśo yo 'tītam anuśocati
apy abhāvena yujyeta tac cāsya na nivartate
8guṇair bhūtāni yujyante viyujyante tathaiva ca
sarvāṇi naitad ekasya śokasthānaṃ hi vidyate
9mṛtaṃ vā yadi vā naṣṭaṃ yo 'tītam anuśocati
duḥkhena labhate duḥkhaṃ dvāv anarthau prapadyate
10nāśru kurvanti ye buddhyā dṛṣṭvā lokeṣu saṃtatim
samyak prapaśyataḥ sarvaṃ nāśrukarmopapadyate
11duḥkhopaghāte śārīre mānase vāpy upasthite
yasmin na śakyate kartuṃ yatnas tan nānucintayet
12bhaiṣajyam etad duḥkhasya yad etan nānucintayet
cintyamānaṃ hi na vyeti bhūyaś cāpi pravardhate
13prajñayā mānasaṃ duḥkhaṃ hanyāc chārīram auṣadhaiḥ
etad vijñānasāmarthyaṃ na bālaiḥ samatām iyāt
14anityaṃ yauvanaṃ rūpaṃ jīvitaṃ dravyasaṃcayaḥ
ārogyaṃ priyasaṃvāso gṛdhyet tatra na paṇḍitaḥ
15na jānapadikaṃ duḥkham ekaḥ śocitum arhati
aśocan pratikurvīta yadi paśyed upakramam
16sukhād bahutaraṃ duḥkhaṃ jīvite nātra saṃśayaḥ
snigdhatvaṃ cendriyārtheṣu mohān maraṇam apriyam
17parityajati yo duḥkhaṃ sukhaṃ vāpy ubhayaṃ naraḥ
abhyeti brahma so 'tyantaṃ na taṃ śocanti paṇḍitāḥ
18duḥkham arthā hi tyajyante pālane na ca te sukhāḥ
duḥkhena cādhigamyante nāśam eṣāṃ na cintayet
19anyām anyāṃ dhanāvasthāṃ prāpya vaiśeṣikīṃ narāḥ
atṛptā yānti vidhvaṃsaṃ saṃtoṣaṃ yānti paṇḍitāḥ
20sarve kṣayāntā nicayāḥ patanāntāḥ samucchrayāḥ
saṃyogā viprayogāntā maraṇāntaṃ hi jīvitam
21anto nāsti pipāsāyās tuṣṭis tu paramaṃ sukham
tasmāt saṃtoṣam eveha dhanaṃ paśyanti paṇḍitāḥ
22nimeṣamātram api hi vayo gacchan na tiṣṭhati
svaśarīreṣv anityeṣu nityaṃ kim anucintayet
23bhūteṣv abhāvaṃ saṃcintya ye buddhvā tamasaḥ param
na śocanti gatādhvānaḥ paśyantaḥ paramāṃ gatim
24saṃcinvānakam evainaṃ kāmānām avitṛptakam
vyāghraḥ paśum ivāsādya mṛtyur ādāya gacchati
25athāpy upāyaṃ saṃpaśyed duḥkhasya parimokṣaṇe
aśocann ārabhetaiva yuktaś cāvyasanī bhavet
26śabde sparśe ca rūpe ca gandheṣu ca raseṣu ca
nopabhogāt paraṃ kiṃ cid dhanino vādhanasya vā
27prāk saṃprayogād bhūtānāṃ nāsti duḥkham anāmayam
viprayogāt tu sarvasya na śocet prakṛtisthitaḥ
28dhṛtyā śiśnodaraṃ rakṣet pāṇipādaṃ ca cakṣuṣā
cakṣuḥśrotre ca manasā mano vācaṃ ca vidyayā
29praṇayaṃ pratisaṃhṛtya saṃstuteṣv itareṣu ca
vicared asamunnaddhaḥ sa sukhī sa ca paṇḍitaḥ
30adhyātmaratir āsīno nirapekṣo nirāmiṣaḥ
ātmanaiva sahāyena yaś caret sa sukhī bhavet