Book 12 Chapter 316
1bhīṣma uvāca
1etasminn antare śūnye nāradaḥ samupāgamat
śukaṃ svādhyāyanirataṃ vedārthān vaktum īpsitān
2devarṣiṃ tu śuko dṛṣṭvā nāradaṃ samupasthitam
arghyapūrveṇa vidhinā vedoktenābhyapūjayat
3nārado 'thābravīt prīto brūhi brahmavidāṃ vara
kena tvāṃ śreyasā tāta yojayāmīti hṛṣṭavat
4nāradasya vacaḥ śrutvā śukaḥ provāca bhārata
asmiṃl loke hitaṃ yat syāt tena māṃ yoktum arhasi
5nārada uvāca
5tattvaṃ jijñāsatāṃ pūrvam ṛṣīṇāṃ bhāvitātmanām
sanatkumāro bhagavān idaṃ vacanam abravīt
6nāsti vidyāsamaṃ cakṣur nāsti vidyāsamaṃ tapaḥ
nāsti rāgasamaṃ duḥkhaṃ nāsti tyāgasamaṃ sukham
7nivṛttiḥ karmaṇaḥ pāpāt satataṃ puṇyaśīlatā
sadvṛttiḥ samudācāraḥ śreya etad anuttamam
8mānuṣyam asukhaṃ prāpya yaḥ sajjati sa muhyati
nālaṃ sa duḥkhamokṣāya saṅgo vai duḥkhalakṣaṇam
9saktasya buddhiś calati mohajālavivardhinī
mohajālāvṛto duḥkham iha cāmutra cāśnute
10sarvopāyena kāmasya krodhasya ca vinigrahaḥ
kāryaḥ śreyorthinā tau hi śreyoghātārtham udyatau
11nityaṃ krodhāt tapo rakṣec chriyaṃ rakṣeta matsarāt
vidyāṃ mānāvamānābhyām ātmānaṃ tu pramādataḥ
12ānṛśaṃsyaṃ paro dharmaḥ kṣamā ca paramaṃ balam
ātmajñānaṃ paraṃ jñānaṃ na satyād vidyate param
13satyasya vacanaṃ śreyaḥ satyād api hitaṃ bhavet
yad bhūtahitam atyantam etat satyaṃ mataṃ mama
14sarvārambhaphalatyāgī nirāśīr niṣparigrahaḥ
yena sarvaṃ parityaktaṃ sa vidvān sa ca paṇḍitaḥ
15indriyair indriyārthebhyaś caraty ātmavaśair iha
asajjamānaḥ śāntātmā nirvikāraḥ samāhitaḥ
16ātmabhūtair atadbhūtaḥ saha caiva vinaiva ca
sa vimuktaḥ paraṃ śreyo nacireṇādhigacchati
17adarśanam asaṃsparśas tathāsaṃbhāṣaṇaṃ sadā
yasya bhūtaiḥ saha mune sa śreyo vindate param
18na hiṃsyāt sarvabhūtāni maitrāyaṇagataś caret
nedaṃ janma samāsādya vairaṃ kurvīta kena cit
19ākiṃcanyaṃ susaṃtoṣo nirāśīṣṭvam acāpalam
etad āhuḥ paraṃ śreya ātmajñasya jitātmanaḥ
20parigrahaṃ parityajya bhava tāta jitendriyaḥ
aśokaṃ sthānam ātiṣṭha iha cāmutra cābhayam
21nirāmiṣā na śocanti tyajehāmiṣam ātmanaḥ
parityajyāmiṣaṃ saumya duḥkhatāpād vimokṣyase
22taponityena dāntena muninā saṃyatātmanā
ajitaṃ jetukāmena bhāvyaṃ saṅgeṣv asaṅginā
23guṇasaṅgeṣv anāsakta ekacaryārataḥ sadā
brāhmaṇe nacirād eva sukham āyāty anuttamam
24dvaṃdvārāmeṣu bhūteṣu ya eko ramate muniḥ
viddhi prajñānatṛptaṃ taṃ jñānatṛpto na śocati
25śubhair labhati devatvaṃ vyāmiśrair janma mānuṣam
aśubhaiś cāpy adhojanma karmabhir labhate 'vaśaḥ
26tatra mṛtyujarāduḥkhaiḥ satataṃ samabhidrutaḥ
saṃsāre pacyate jantus tat kathaṃ nāvabudhyase
27ahite hitasaṃjñas tvam adhruve dhruvasaṃjñakaḥ
anarthe cārthasaṃjñas tvaṃ kimarthaṃ nāvabudhyase
28saṃveṣṭyamānaṃ bahubhir mohatantubhir ātmajaiḥ
kośakāravad ātmānaṃ veṣṭayan nāvabudhyase
29alaṃ parigraheṇeha doṣavān hi parigrahaḥ
kṛmir hi kośakāras tu badhyate svaparigrahāt
30putradārakuṭumbeṣu saktāḥ sīdanti jantavaḥ
saraḥpaṅkārṇave magnā jīrṇā vanagajā iva
31mahājālasamākṛṣṭān sthale matsyān ivoddhṛtān
snehajālasamākṛṣṭān paśya jantūn suduḥkhitān
32kuṭumbaṃ putradāraṃ ca śarīraṃ dravyasaṃcayāḥ
pārakyam adhruvaṃ sarvaṃ kiṃ svaṃ sukṛtaduṣkṛtam
33yadā sarvaṃ parityajya gantavyam avaśena te
anarthe kiṃ prasaktas tvaṃ svam arthaṃ nānutiṣṭhasi
34aviśrāntam anālambam apātheyam adaiśikam
tamaḥkāntāram adhvānaṃ katham eko gamiṣyasi
35na hi tvā prasthitaṃ kaś cit pṛṣṭhato 'nugamiṣyati
sukṛtaṃ duṣkṛtaṃ ca tvā yāsyantam anuyāsyati
36vidyā karma ca śauryaṃ ca jñānaṃ ca bahuvistaram
arthārtham anusāryante siddhārthas tu vimucyate
37nibandhanī rajjur eṣā yā grāme vasato ratiḥ
chittvaināṃ sukṛto yānti naināṃ chindanti duṣkṛtaḥ
38rūpakūlāṃ manaḥsrotāṃ sparśadvīpāṃ rasāvahām
gandhapaṅkāṃ śabdajalāṃ svargamārgadurāvahām
39kṣamāritrāṃ satyamayīṃ dharmasthairyavaṭākarām
tyāgavātādhvagāṃ śīghrāṃ buddhināvā nadīṃ taret
40tyaja dharmam adharmaṃ ca ubhe satyānṛte tyaja
ubhe satyānṛte tyaktvā yena tyajasi taṃ tyaja
41tyaja dharmam asaṃkalpād adharmaṃ cāpy ahiṃsayā
ubhe satyānṛte buddhyā buddhiṃ paramaniścayāt
42asthisthūṇaṃ snāyuyutaṃ māṃsaśoṇitalepanam
carmāvanaddhaṃ durgandhi pūrṇaṃ mūtrapurīṣayoḥ
43jarāśokasamāviṣṭaṃ rogāyatanam āturam
rajasvalam anityaṃ ca bhūtāvāsaṃ samutsṛja
44idaṃ viśvaṃ jagat sarvam ajagac cāpi yad bhavet
mahābhūtātmakaṃ sarvaṃ mahad yat paramāṇu yat
45indriyāṇi ca pañcaiva tamaḥ sattvaṃ rajas tathā
ity eṣa saptadaśako rāśir avyaktasaṃjñakaḥ
46sarvair ihendriyārthaiś ca vyaktāvyaktair hi saṃhitaḥ
pañcaviṃśaka ity eṣa vyaktāvyaktamayo guṇaḥ
47etaiḥ sarvaiḥ samāyuktaḥ pumān ity abhidhīyate
trivargo 'tra sukhaṃ duḥkhaṃ jīvitaṃ maraṇaṃ tathā
48ya idaṃ veda tattvena sa veda prabhavāpyayau
pārāśaryeha boddhavyaṃ jñānānāṃ yac ca kiṃ cana
49indriyair gṛhyate yad yat tat tad vyaktam iti sthitiḥ
avyaktam iti vijñeyaṃ liṅgagrāhyam atīndriyam
50indriyair niyatair dehī dhārābhir iva tarpyate
loke vitatam ātmānaṃ lokaṃ cātmani paśyati
51parāvaradṛśaḥ śaktir jñānavelāṃ na paśyati
paśyataḥ sarvabhūtāni sarvāvasthāsu sarvadā
52brahmabhūtasya saṃyogo nāśubhenopapadyate
jñānena vividhān kleśān ativṛttasya mohajān
loke buddhiprakāśena lokamārgo na riṣyate
53anādinidhanaṃ jantum ātmani sthitam avyayam
akartāram amūrtaṃ ca bhagavān āha tīrthavit
54yo jantuḥ svakṛtais tais taiḥ karmabhir nityaduḥkhitaḥ
sa duḥkhapratighātārthaṃ hanti jantūn anekadhā
55tataḥ karma samādatte punar anyan navaṃ bahu
tapyate 'tha punas tena bhuktvāpathyam ivāturaḥ
56ajasram eva mohārto duḥkheṣu sukhasaṃjñitaḥ
badhyate mathyate caiva karmabhir manthavat sadā
57tato nivṛtto bandhāt svāt karmaṇām udayād iha
paribhramati saṃsāraṃ cakravad bahuvedanaḥ
58sa tvaṃ nivṛttabandhas tu nivṛttaś cāpi karmataḥ
sarvavit sarvajit siddho bhava bhāvavivarjitaḥ
59saṃyamena navaṃ bandhaṃ nivartya tapaso balāt
saṃprāptā bahavaḥ siddhim apy abādhāṃ sukhodayām