Book 12 Chapter 315
1bhīṣma uvāca
1etac chrutvā guror vākyaṃ vyāsaśiṣyā mahaujasaḥ
anyonyaṃ hṛṣṭamanasaḥ pariṣasvajire tadā
2uktāḥ smo yad bhagavatā tadātvāyatisaṃhitam
tan no manasi saṃrūḍhaṃ kariṣyāmas tathā ca tat
3anyonyaṃ ca sabhājyaivaṃ suprītamanasaḥ punaḥ
vijñāpayanti sma guruṃ punar vākyaviśāradāḥ
4śailād asmān mahīṃ gantuṃ kāṅkṣitaṃ no mahāmune
vedān anekadhā kartuṃ yadi te rucitaṃ vibho
5śiṣyāṇāṃ vacanaṃ śrutvā parāśarasutaḥ prabhuḥ
pratyuvāca tato vākyaṃ dharmārthasahitaṃ hitam
6kṣitiṃ vā devalokaṃ vā gamyatāṃ yadi rocate
apramādaś ca vaḥ kāryo brahma hi pracuracchalam
7te 'nujñātās tataḥ sarve guruṇā satyavādinā
jagmuḥ pradakṣiṇaṃ kṛtvā vyāsaṃ mūrdhnābhivādya ca
8avatīrya mahīṃ te 'tha cāturhotram akalpayan
saṃyājayanto viprāṃś ca rājanyāṃś ca viśas tathā
9pūjyamānā dvijair nityaṃ modamānā gṛhe ratāḥ
yājanādhyāpanaratāḥ śrīmanto lokaviśrutāḥ
10avatīrṇeṣu śiṣyeṣu vyāsaḥ putrasahāyavān
tūṣṇīṃ dhyānaparo dhīmān ekānte samupāviśat
11taṃ dadarśāśramapade nāradaḥ sumahātapāḥ
athainam abravīt kāle madhurākṣarayā girā
12bho bho maharṣe vāsiṣṭha brahmaghoṣo na vartate
eko dhyānaparas tūṣṇīṃ kim āsse cintayann iva
13brahmaghoṣair virahitaḥ parvato 'yaṃ na śobhate
rajasā tamasā caiva somaḥ sopaplavo yathā
14na bhrājate yathāpūrvaṃ niṣādānām ivālayaḥ
devarṣigaṇajuṣṭo 'pi vedadhvaninirākṛtaḥ
15ṛṣayaś ca hi devāś ca gandharvāś ca mahaujasaḥ
vimuktā brahmaghoṣeṇa na bhrājante yathā purā
16nāradasya vacaḥ śrutvā kṛṣṇadvaipāyano 'bravīt
maharṣe yat tvayā proktaṃ vedavādavicakṣaṇa
17etan manonukūlaṃ me bhavān arhati bhāṣitum
sarvajñaḥ sarvadarśī ca sarvatra ca kutūhalī
18triṣu lokeṣu yad vṛttaṃ sarvaṃ tava mate sthitam
tad ājñāpaya viprarṣe brūhi kiṃ karavāṇi te
19yan mayā samanuṣṭheyaṃ brahmarṣe tad udāhara
viyuktasyeha śiṣyair me nātihṛṣṭam idaṃ manaḥ
20nārada uvāca
20anāmnāyamalā vedā brāhmaṇasyāvrataṃ malam
malaṃ pṛthivyā vāhīkāḥ strīṇāṃ kautūhalaṃ malam
21adhīyatāṃ bhavān vedān sārdhaṃ putreṇa dhīmatā
vidhunvan brahmaghoṣeṇa rakṣobhayakṛtaṃ tamaḥ
22bhīṣma uvāca
22nāradasya vacaḥ śrutvā vyāsaḥ paramadharmavit
tathety uvāca saṃhṛṣṭo vedābhyāse dṛḍhavrataḥ
23śukena saha putreṇa vedābhyāsam athākarot
svareṇoccaiḥ sa śaikṣeṇa lokān āpūrayann iva
24tayor abhyasator evaṃ nānādharmapravādinoḥ
vāto 'timātraṃ pravavau samudrānilavejitaḥ
25tato 'nadhyāya iti taṃ vyāsaḥ putram avārayat
śuko vāritamātras tu kautūhalasamanvitaḥ
26apṛcchat pitaraṃ brahman kuto vāyur abhūd ayam
ākhyātum arhati bhavān vāyoḥ sarvaṃ viceṣṭitam
27śukasyaitad vacaḥ śrutvā vyāsaḥ paramavismitaḥ
anadhyāyanimitte 'sminn idaṃ vacanam abravīt
28divyaṃ te cakṣur utpannaṃ svasthaṃ te nirmalaṃ manaḥ
tamasā rajasā cāpi tyaktaḥ sattve vyavasthitaḥ
29ādarśe svām iva chāyāṃ paśyasy ātmānam ātmanā
nyasyātmani svayaṃ vedān buddhyā samanucintaya
30devayānacaro viṣṇoḥ pitṛyānaś ca tāmasaḥ
dvāv etau pretya panthānau divaṃ cādhaś ca gacchataḥ
31pṛthivyām antarikṣe ca yatra saṃvānti vāyavaḥ
saptaite vāyumārgā vai tān nibodhānupūrvaśaḥ
32tatra devagaṇāḥ sādhyāḥ samabhūvan mahābalāḥ
teṣām apy abhavat putraḥ samāno nāma durjayaḥ
33udānas tasya putro 'bhūd vyānas tasyābhavat sutaḥ
apānaś ca tato jñeyaḥ prāṇaś cāpi tataḥ param
34anapatyo 'bhavat prāṇo durdharṣaḥ śatrutāpanaḥ
pṛthak karmāṇi teṣāṃ tu pravakṣyāmi yathātatham
35prāṇināṃ sarvato vāyuś ceṣṭā vartayate pṛthak
prāṇanāc caiva bhūtānāṃ prāṇa ity abhidhīyate
36prerayaty abhrasaṃghātān dhūmajāṃś coṣmajāṃś ca yaḥ
prathamaḥ prathame mārge pravaho nāma so 'nilaḥ
37ambare sneham abhrebhyas taḍidbhyaś cottamadyutiḥ
āvaho nāma saṃvāti dvitīyaḥ śvasano nadan
38udayaṃ jyotiṣāṃ śaśvat somādīnāṃ karoti yaḥ
antardeheṣu codānaṃ yaṃ vadanti maharṣayaḥ
39yaś caturbhyaḥ samudrebhyo vāyur dhārayate jalam
uddhṛtyādadate cāpo jīmūtebhyo 'mbare 'nilaḥ
40yo 'dbhiḥ saṃyojya jīmūtān parjanyāya prayacchati
udvaho nāma varṣiṣṭhas tritīyaḥ sa sadāgatiḥ
41samuhyamānā bahudhā yena nīlāḥ pṛthag ghanāḥ
varṣamokṣakṛtārambhās te bhavanti ghanāghanāḥ
42saṃhatā yena cāviddhā bhavanti nadatāṃ nadāḥ
rakṣaṇārthāya saṃbhūtā meghatvam upayānti ca
43yo 'sau vahati devānāṃ vimānāni vihāyasā
caturthaḥ saṃvaho nāma vāyuḥ sa girimardanaḥ
44yena vegavatā rugṇā rūkṣeṇārujatā rasān
vāyunā vihatā meghā na bhavanti balāhakāḥ
45dāruṇotpātasaṃcāro nabhasaḥ stanayitnumān
pañcamaḥ sa mahāvego vivaho nāma mārutaḥ
46yasmin pāriplave divyā vahanty āpo vihāyasā
puṇyaṃ cākāśagaṅgāyās toyaṃ viṣṭabhya tiṣṭhati
47dūrāt pratihato yasminn ekaraśmir divākaraḥ
yonir aṃśusahasrasya yena bhāti vasuṃdharā
48yasmād āpyāyate somo nidhir divyo 'mṛtasya ca
ṣaṣṭhaḥ parivaho nāma sa vāyur javatāṃ varaḥ
49sarvaprāṇabhṛtāṃ prāṇān yo 'ntakāle nirasyati
yasya vartmānuvartete mṛtyuvaivasvatāv ubhau
50samyag anvīkṣatāṃ buddhyā śāntayādhyātmanityayā
dhyānābhyāsābhirāmāṇāṃ yo 'mṛtatvāya kalpate
51yaṃ samāsādya vegena diśām antaṃ prapedire
dakṣasya daśa putrāṇāṃ sahasrāṇi prajāpateḥ
52yena sṛṣṭaḥ parābhūto yāty eva na nivartate
parāvaho nāma paro vāyuḥ sa duratikramaḥ
53evam ete 'diteḥ putrā mārutāḥ paramādbhutāḥ
anāramantaḥ saṃvānti sarvagāḥ sarvadhāriṇaḥ
54etat tu mahad āścaryaṃ yad ayaṃ parvatottamaḥ
kampitaḥ sahasā tena vāyunābhipravāyatā
55viṣṇor niḥśvāsavāto 'yaṃ yadā vegasamīritaḥ
sahasodīryate tāta jagat pravyathate tadā
56tasmād brahmavido brahma nādhīyante 'tivāyati
vāyor vāyubhayaṃ hy uktaṃ brahma tat pīḍitaṃ bhavet
57etāvad uktvā vacanaṃ parāśarasutaḥ prabhuḥ
uktvā putram adhīṣveti vyomagaṅgām ayāt tadā