Book 12 Chapter 313
1bhīṣma uvāca
1tataḥ sa rājā janako mantribhiḥ saha bhārata
puraḥ purohitaṃ kṛtvā sarvāṇy antaḥpurāṇi ca
2āsanaṃ ca puraskṛtya ratnāni vividhāni ca
śirasā cārghyam ādāya guruputraṃ samabhyagāt
3sa tad āsanam ādāya bahuratnavibhūṣitam
spardhyāstaraṇasaṃstīrṇaṃ sarvatobhadram ṛddhimat
4purodhasā saṃgṛhītaṃ hastenālabhya pārthivaḥ
pradadau guruputrāya śukāya paramārcitam
5tatropaviṣṭaṃ taṃ kārṣṇiṃ śāstrataḥ pratyapūjayat
pādyaṃ nivedya prathamam arghyaṃ gāṃ ca nyavedayat
sa ca tāṃ mantravat pūjāṃ pratyagṛhṇād yathāvidhi
6pratigṛhya ca tāṃ pūjāṃ janakād dvijasattamaḥ
gāṃ caiva samanujñāya rājānam anumānya ca
7paryapṛcchan mahātejā rājñaḥ kuśalam avyayam
anāmayaṃ ca rājendra śukaḥ sānucarasya ha
8anujñātaḥ sa tenātha niṣasāda sahānugaḥ
udārasattvābhijano bhūmau rājā kṛtāñjaliḥ
9kuśalaṃ cāvyayaṃ caiva pṛṣṭvā vaiyāsakiṃ nṛpaḥ
kim āgamanam ity eva paryapṛcchata pārthivaḥ
10śuka uvāca
10pitrāham ukto bhadraṃ te mokṣadharmārthakovidaḥ
videharājo yājyo me janako nāma viśrutaḥ
11tatra gacchasva vai tūrṇaṃ yadi te hṛdi saṃśayaḥ
pravṛttau vā nivṛttau vā sa te chetsyati saṃśayam
12so 'haṃ pitur niyogāt tvām upapraṣṭum ihāgataḥ
tan me dharmabhṛtāṃ śreṣṭha yathāvad vaktum arhasi
13kiṃ kāryaṃ brāhmaṇeneha mokṣārthaś ca kim ātmakaḥ
kathaṃ ca mokṣaḥ kartavyo jñānena tapasāpi vā
14janaka uvāca
14yat kāryaṃ brāhmaṇeneha janmaprabhṛti tac chṛṇu
kṛtopanayanas tāta bhaved vedaparāyaṇaḥ
15tapasā guruvṛttyā ca brahmacaryeṇa cābhibho
devatānāṃ pitṝṇāṃ cāpy anṛṇaś cānasūyakaḥ
16vedān adhītya niyato dakṣiṇām apavarjya ca
abhyanujñām atha prāpya samāvarteta vai dvijaḥ
17samāvṛttas tu gārhasthye sadāro niyato vaset
anasūyur yathānyāyam āhitāgnis tathaiva ca
18utpādya putrapautraṃ tu vanyāśramapade vaset
tān evāgnīn yathāśāstram arcayann atithipriyaḥ
19sa vane 'gnīn yathānyāyam ātmany āropya dharmavit
nirdvaṃdvo vītarāgātmā brahmāśramapade vaset
20śuka uvāca
20utpanne jñānavijñāne pratyakṣe hṛdi śāśvate
kim avaśyaṃ nivastavyam āśrameṣu vaneṣu ca
21etad bhavantaṃ pṛcchāmi tad bhavān vaktum arhati
yathāvedārthatattvena brūhi me tvaṃ janādhipa
22janaka uvāca
22na vinā jñānavijñānaṃ mokṣasyādhigamo bhavet
na vinā gurusaṃbandhaṃ jñānasyādhigamaḥ smṛtaḥ
23ācāryaḥ plāvitā tasya jñānaṃ plava ihocyate
vijñāya kṛtakṛtyas tu tīrṇas tad ubhayaṃ tyajet
24anucchedāya lokānām anucchedāya karmaṇām
pūrvair ācarito dharmaś cāturāśramyasaṃkathaḥ
25anena kramayogena bahujātiṣu karmaṇā
kṛtvā śubhāśubhaṃ karma mokṣo nāmeha labhyate
26bhavitaiḥ kāraṇaiś cāyaṃ bahusaṃsārayoniṣu
āsādayati śuddhātmā mokṣaṃ vai prathamāśrame
27tam āsādya tu muktasya dṛṣṭārthasya vipaścitaḥ
triṣv āśrameṣu ko nv artho bhavet param abhīpsataḥ
28rājasāṃs tāmasāṃś caiva nityaṃ doṣān vivarjayet
sāttvikaṃ mārgam āsthāya paśyed ātmānam ātmanā
29sarvabhūteṣu cātmānaṃ sarvabhūtāni cātmani
saṃpaśyan nopalipyeta jale vāricaro yathā
30pakṣīva plavanād ūrdhvam amutrānantyam aśnute
vihāya dehaṃ nirmukto nirdvaṃdvaḥ praśamaṃ gataḥ
31atra gāthāḥ purā gītāḥ śṛṇu rājñā yayātinā
dhāryante yā dvijais tāta mokṣaśāstraviśāradaiḥ
32jyotir ātmani nānyatra rataṃ tatraiva caiva tat
svayaṃ ca śakyaṃ tad draṣṭuṃ susamāhitacetasā
33na bibheti paro yasmān na bibheti parāc ca yaḥ
yaś ca necchati na dveṣṭi brahma saṃpadyate tadā
34yadā bhāvaṃ na kurute sarvabhūteṣu pāpakam
karmaṇā manasā vācā brahma saṃpadyate tadā
35saṃyojya tapasātmānam īrṣyām utsṛjya mohinīm
tyaktvā kāmaṃ ca lobhaṃ ca tato brahmatvam aśnute
36yadā śravye ca dṛśye ca sarvabhūteṣu cāpyayam
samo bhavati nirdvaṃdvo brahma saṃpadyate tadā
37yadā stutiṃ ca nindāṃ ca samatvenaiva paśyati
kāñcanaṃ cāyasaṃ caiva sukhaduḥkhe tathaiva ca
38śītam uṣṇaṃ tathaivārtham anarthaṃ priyam apriyam
jīvitaṃ maraṇaṃ caiva brahma saṃpadyate tadā
39prasāryeha yathāṅgāni kūrmaḥ saṃharate punaḥ
tathendriyāṇi manasā saṃyantavyāni bhikṣuṇā
40tamaḥparigataṃ veśma yathā dīpena dṛśyate
tathā buddhipradīpena śakya ātmā nirīkṣitum
41etat sarvaṃ prapaśyāmi tvayi buddhimatāṃ vara
yac cānyad api vettavyaṃ tattvato veda tad bhavān
42brahmarṣe viditaś cāsi viṣayāntam upāgataḥ
guros tava prasādena tava caivopaśikṣayā
43tasyaiva ca prasādena prādurbhūtaṃ mahāmune
jñānaṃ divyaṃ mamāpīdaṃ tenāsi vidito mama
44adhikaṃ tava vijñānam adhikā ca gatis tava
adhikaṃ ca tavaiśvaryaṃ tac ca tvaṃ nāvabudhyase
45bālyād vā saṃśayād vāpi bhayād vāpy avimokṣajāt
utpanne cāpi vijñāne nādhigacchati tāṃ gatim
46vyavasāyena śuddhena madvidhaiś chinnasaṃśayaḥ
vimucya hṛdayagranthīn āsādayati tāṃ gatim
47bhavāṃś cotpannavijñānaḥ sthirabuddhir alolupaḥ
vyavasāyād ṛte brahmann āsādayati tatparam
48nāsti te sukhaduḥkheṣu viśeṣo nāsti lolupā
nautsukyaṃ nṛttagīteṣu na rāga upajāyate
49na bandhuṣu nibandhas te na bhayeṣv asti te bhayam
paśyāmi tvāṃ mahābhāga tulyaloṣṭāśmakāñcanam
50ahaṃ ca tvānupaśyāmi ye cāpy anye manīṣiṇaḥ
āsthitaṃ paramaṃ mārgam akṣayaṃ tam anāmayam
51yat phalaṃ brāhmaṇasyeha mokṣārthaś ca yad ātmakaḥ
tasmin vai vartase vipra kim anyat paripṛcchasi