Book 12 Chapter 312
1bhīṣma uvāca
1sa mokṣam anucintyaiva śukaḥ pitaram abhyagāt
prāhābhivādya ca guruṃ śreyorthī vinayānvitaḥ
2mokṣadharmeṣu kuśalo bhagavān prabravītu me
yathā me manasaḥ śāntiḥ paramā saṃbhavet prabho
3śrutvā putrasya vacanaṃ paramarṣir uvāca tam
adhīṣva putra mokṣaṃ vai dharmāṃś ca vividhān api
4pitur niyogāj jagrāha śuko brahmavidāṃ varaḥ
yogaśāstraṃ ca nikhilaṃ kāpilaṃ caiva bhārata
5sa taṃ brāhmyā śriyā yuktaṃ brahmatulyaparākramam
mene putraṃ yadā vyāso mokṣavidyāviśāradam
6uvāca gaccheti tadā janakaṃ mithileśvaram
sa te vakṣyati mokṣārthaṃ nikhilena viśeṣataḥ
7pitur niyogād agaman maithilaṃ janakaṃ nṛpam
praṣṭuṃ dharmasya niṣṭhāṃ vai mokṣasya ca parāyaṇam
8uktaś ca mānuṣeṇa tvaṃ pathā gacchety avismitaḥ
na prabhāveṇa gantavyam antarikṣacareṇa vai
9ārjaveṇaiva gantavyaṃ na sukhānveṣiṇā pathā
nānveṣṭavyā viśeṣās tu viśeṣā hi prasaṅginaḥ
10ahaṃkāro na kartavyo yājye tasmin narādhipe
sthātavyaṃ ca vaśe tasya sa te chetsyati saṃśayam
11sa dharmakuśalo rājā mokṣaśāstraviśāradaḥ
yājyo mama sa yad brūyāt tat kāryam aviśaṅkayā
12evam uktaḥ sa dharmātmā jagāma mithilāṃ muniḥ
padbhyāṃ śakto 'ntarikṣeṇa krāntuṃ bhūmiṃ sasāgarām
13sa girīṃś cāpy atikramya nadīs tīrtvā sarāṃsi ca
bahuvyālamṛgākīrṇā vividhāś cāṭavīs tathā
14meror hareś ca dve varṣe varṣaṃ haimavataṃ tathā
krameṇaiva vyatikramya bhārataṃ varṣam āsadat
15sa deśān vividhān paśyaṃś cīnahūṇaniṣevitān
āryāvartam imaṃ deśam ājagāma mahāmuniḥ
16pitur vacanam ājñāya tam evārthaṃ vicintayan
adhvānaṃ so 'ticakrāma khe 'caraḥ khe carann iva
17pattanāni ca ramyāṇi sphītāni nagarāṇi ca
ratnāni ca vicitrāṇi śukaḥ paśyan na paśyati
18udyānāni ca ramyāṇi tathaivāyatanāni ca
puṇyāni caiva tīrthāni so 'tikramya tathādhvanaḥ
19so 'cireṇaiva kālena videhān āsasāda ha
rakṣitān dharmarājena janakena mahātmanā
20tatra grāmān bahūn paśyan bahvannarasabhojanān
pallīghoṣān samṛddhāṃś ca bahugokulasaṃkulān
21sphītāṃś ca śāliyavasair haṃsasārasasevitān
padminībhiś ca śataśaḥ śrīmatībhir alaṃkṛtān
22sa videhān atikramya samṛddhajanasevitān
mithilopavanaṃ ramyam āsasāda maharddhimat
23hastyaśvarathasaṃkīrṇaṃ naranārīsamākulam
paśyann apaśyann iva tat samatikrāmad acyutaḥ
24manasā taṃ vahan bhāraṃ tam evārthaṃ vicintayan
ātmārāmaḥ prasannātmā mithilām āsasāda ha
25tasyā dvāraṃ samāsādya dvārapālair nivāritaḥ
sthito dhyānaparo mukto viditaḥ praviveśa ha
26sa rājamārgam āsādya samṛddhajanasaṃkulam
pārthivakṣayam āsādya niḥśaṅkaḥ praviveśa ha
27tatrāpi dvārapālās tam ugravāco nyaṣedhayan
tathaiva ca śukas tatra nirmanyuḥ samatiṣṭhata
28na cātapādhvasaṃtaptaḥ kṣutpipāsāśramānvitaḥ
pratāmyati glāyati vā nāpaiti ca tathātapāt
29teṣāṃ tu dvārapālānām ekaḥ śokasamanvitaḥ
madhyaṃgatam ivādityaṃ dṛṣṭvā śukam avasthitam
30pūjayitvā yathānyāyam abhivādya kṛtāñjaliḥ
prāveśayat tataḥ kakṣyāṃ dvitīyāṃ rājaveśmanaḥ
31tatrāsīnaḥ śukas tāta mokṣam evānucintayan
chāyāyām ātape caiva samadarśī mahādyutiḥ
32taṃ muhūrtād ivāgamya rājño mantrī kṛtāñjaliḥ
prāveśayat tataḥ kakṣyāṃ tṛtīyāṃ rājaveśmanaḥ
33tatrāntaḥpurasaṃbaddhaṃ mahac caitrarathopamam
suvibhaktajalākrīḍaṃ ramyaṃ puṣpitapādapam
34tad darśayitvā sa śukaṃ mantrī kānanam uttamam
arham āsanam ādiśya niścakrāma tataḥ punaḥ
35taṃ cāruveṣāḥ suśroṇyas taruṇyaḥ priyadarśanāḥ
sūkṣmaraktāmbaradharās taptakāñcanabhūṣaṇāḥ
36saṃlāpollāpakuśalā nṛttagītaviśāradāḥ
smitapūrvābhibhāṣiṇyo rūpeṇāpsarasāṃ samāḥ
37kāmopacārakuśalā bhāvajñāḥ sarvakovidāḥ
paraṃ pañcāśato nāryo vāramukhyāḥ samādravan
38pādyādīni pratigrāhya pūjayā parayārcya ca
deśakālopapannena sādhvannenāpy atarpayan
39tasya bhuktavatas tāta tad antaḥpurakānanam
suramyaṃ darśayām āsur ekaikaśyena bhārata
40krīḍantyaś ca hasantyaś ca gāyantyaś caiva tāḥ śukam
udārasattvaṃ sattvajñāḥ sarvāḥ paryacaraṃs tadā
41āraṇeyas tu śuddhātmā trisaṃdehas trikarmakṛt
vaśyendriyo jitakrodho na hṛṣyati na kupyati
42tasmai śayyāsanaṃ divyaṃ varārhaṃ ratnabhūṣitam
spardhyāstaraṇasaṃstīrṇaṃ dadus tāḥ paramastriyaḥ
43pādaśaucaṃ tu kṛtvaiva śukaḥ saṃdhyām upāsya ca
niṣasādāsane puṇye tam evārthaṃ vicintayan
44pūrvarātre tu tatrāsau bhūtvā dhyānaparāyaṇaḥ
madhyarātre yathānyāyaṃ nidrām āhārayat prabhuḥ
45tato muhūrtād utthāya kṛtvā śaucam anantaram
strībhiḥ parivṛto dhīmān dhyānam evānvapadyata
46anena vidhinā kārṣṇis tad ahaḥśeṣam acyutaḥ
tāṃ ca rātriṃ nṛpakule vartayām āsa bhārata