Book 12 Chapter 308
1yudhiṣṭhira uvāca
1aparityajya gārhasthyaṃ kururājarṣisattama
kaḥ prāpto vinayaṃ buddhyā mokṣatattvaṃ vadasva me
2saṃnyasyate yathātmāyaṃ saṃnyastātmā yathā ca yaḥ
paraṃ mokṣasya yac cāpi tan me brūhi pitāmaha
3bhīṣma uvāca
3atrāpy udāharantīmam itihāsaṃ purātanam
janakasya ca saṃvādaṃ sulabhāyāś ca bhārata
4saṃnyāsaphalikaḥ kaś cid babhūva nṛpatiḥ purā
maithilo janako nāma dharmadhvaja iti śrutaḥ
5sa vede mokṣaśāstre ca sve ca śāstre kṛtāgamaḥ
indriyāṇi samādhāya śaśāsa vasudhām imām
6tasya vedavidaḥ prājñāḥ śrutvā tāṃ sādhuvṛttatām
lokeṣu spṛhayanty anye puruṣāḥ puruṣeśvara
7atha dharmayuge tasmin yogadharmam anuṣṭhitā
mahīm anucacāraikā sulabhā nāma bhikṣukī
8tayā jagad idaṃ sarvam aṭantyā mithileśvaraḥ
tatra tatra śruto mokṣe kathyamānas tridaṇḍibhiḥ
9sā susūkṣmāṃ kathāṃ śrutvā tathyaṃ neti sasaṃśayā
darśane jātasaṃkalpā janakasya babhūva ha
10tataḥ sā viprahāyātha pūrvarūpaṃ hi yogataḥ
abibhrad anavadyāṅgī rūpam anyad anuttamam
11cakṣur nimeṣamātreṇa laghvastragatigāminī
videhānāṃ purīṃ subhrūr jagāma kamalekṣaṇā
12sā prāpya mithilāṃ ramyāṃ samṛddhajanasaṃkulām
bhaikṣacaryāpadeśena dadarśa mithileśvaram
13rājā tasyāḥ paraṃ dṛṣṭvā saukumāryaṃ vapus tathā
keyaṃ kasya kuto veti babhūvāgatavismayaḥ
14tato 'syāḥ svāgataṃ kṛtvā vyādiśya ca varāsanam
pūjitāṃ pādaśaucena varānnenāpy atarpayat
15atha bhuktavatī prītā rājānaṃ mantribhir vṛtam
sarvabhāṣyavidāṃ madhye codayām āsa bhikṣukī
16sulabhā tv asya dharmeṣu mukto neti sasaṃśayā
sattvaṃ sattvena yogajñā praviveśa mahīpate
17netrābhyāṃ netrayor asya raśmīn saṃyojya raśmibhiḥ
sā sma saṃcodayiṣyantaṃ yogabandhair babandha ha
18janako 'py utsmayan rājā bhāvam asyā viśeṣayan
pratijagrāha bhāvena bhāvam asyā nṛpottamaḥ
19tad ekasminn adhiṣṭhāne saṃvādaḥ śrūyatām ayam
chatrādiṣu vimuktasya muktāyāś ca tridaṇḍake
20bhagavatyāḥ kva caryeyaṃ kṛtā kva ca gamiṣyasi
kasya ca tvaṃ kuto veti papracchaināṃ mahīpatiḥ
21śrute vayasi jātau ca sadbhāvo nādhigamyate
eṣv artheṣūttaraṃ tasmāt pravedyaṃ satsamāgame
22chatrādiṣu viśeṣeṣu muktaṃ māṃ viddhi sarvaśaḥ
sa tvāṃ saṃmantum icchāmi mānārhāsi matā hi me
23yasmāc caitan mayā prāptaṃ jñānaṃ vaiśeṣikaṃ purā
yasya nānyaḥ pravaktāsti mokṣe tam api me śṛṇu
24pārāśaryasagotrasya vṛddhasya sumahātmanaḥ
bhikṣoḥ pañcaśikhasyāhaṃ śiṣyaḥ paramasaṃmataḥ
25sāṃkhyajñāne tathā yoge mahīpālavidhau tathā
trividhe mokṣadharme 'smin gatādhvā chinnasaṃśayaḥ
26sa yathāśāstradṛṣṭena mārgeṇeha parivrajan
vārṣikāṃś caturo māsān purā mayi sukhoṣitaḥ
27tenāhaṃ sāṃkhyamukhyena sudṛṣṭārthena tattvataḥ
śrāvitas trividhaṃ mokṣaṃ na ca rājyād vicālitaḥ
28so 'haṃ tām akhilāṃ vṛttiṃ trividhāṃ mokṣasaṃhitām
muktarāgaś carāmy ekaḥ pade paramake sthitaḥ
29vairāgyaṃ punar etasya mokṣasya paramo vidhiḥ
jñānād eva ca vairāgyaṃ jāyate yena mucyate
30jñānena kurute yatnaṃ yatnena prāpyate mahat
mahad dvaṃdvapramokṣāya sā siddhir yā vayotigā
31seyaṃ paramikā buddhiḥ prāptā nirdvaṃdvatā mayā
ihaiva gatamohena caratā muktasaṅginā
32yathā kṣetraṃ mṛdūbhūtam adbhir āplāvitaṃ tathā
janayaty aṅkuraṃ karma nṛṇāṃ tadvat punarbhavam
33yathā cottāpitaṃ bījaṃ kapāle yatra tatra vā
prāpyāpy aṅkurahetutvam abījatvān na jāyate
34tadvad bhagavatā tena śikhāproktena bhikṣuṇā
jñānaṃ kṛtam abījaṃ me viṣayeṣu na jāyate
35nābhiṣajjati kasmiṃś cin nānarthe na parigrahe
nābhirajyati caiteṣu vyarthatvād rāgadoṣayoḥ
36yaś ca me dakṣiṇaṃ bāhuṃ candanena samukṣayet
savyaṃ vāsyā ca yas takṣet samāv etāv ubhau mama
37sukhī so 'ham avāptārthaḥ samaloṣṭāśmakāñcanaḥ
muktasaṅgaḥ sthito rājye viśiṣṭo 'nyais tridaṇḍibhiḥ
38mokṣe hi trividhā niṣṭhā dṛṣṭā pūrvair maharṣibhiḥ
jñānaṃ lokottaraṃ yac ca sarvatyāgaś ca karmaṇām
39jñānaniṣṭhāṃ vadanty eke mokṣaśāstravido janāḥ
karmaniṣṭhāṃ tathaivānye yatayaḥ sūkṣmadarśinaḥ
40prahāyobhayam apy etaj jñānaṃ karma ca kevalam
tṛtīyeyaṃ samākhyātā niṣṭhā tena mahātmanā
41yame ca niyame caiva dveṣe kāme parigrahe
māne dambhe tathā snehe sadṛśās te kuṭumbibhiḥ
42tridaṇḍādiṣu yady asti mokṣo jñānena kena cit
chatrādiṣu kathaṃ na syāt tulyahetau parigrahe
43yena yena hi yasyārthaḥ kāraṇeneha kasya cit
tat tad ālambate dravyaṃ sarvaḥ sve sve parigrahe
44doṣadarśī tu gārhasthye yo vrajaty āśramāntaram
utsṛjan parigṛhṇaṃś ca so 'pi saṅgān na mucyate
45ādhipatye tathā tulye nigrahānugrahātmani
rājarṣibhikṣukācāryā mucyante kena hetunā
46atha satyādhipatye 'pi jñānenaiveha kevalam
mucyante kiṃ na mucyante pade paramake sthitāḥ
47kāṣāyadhāraṇaṃ mauṇḍyaṃ triviṣṭabdhaḥ kamaṇḍaluḥ
liṅgāny atyartham etāni na mokṣāyeti me matiḥ
48yadi saty api liṅge 'smiñ jñānam evātra kāraṇam
nirmokṣāyeha duḥkhasya liṅgamātraṃ nirarthakam
49atha vā duḥkhaśaithilyaṃ vīkṣya liṅge kṛtā matiḥ
kiṃ tad evārthasāmānyaṃ chatrādiṣu na lakṣyate
50ākiṃcanye na mokṣo 'sti kaiṃcanye nāsti bandhanam
kaiṃcanye cetare caiva jantur jñānena mucyate
51tasmād dharmārthakāmeṣu tathā rājyaparigrahe
bandhanāyataneṣv eṣu viddhy abandhe pade sthitam
52rājyaiśvaryamayaḥ pāśaḥ snehāyatanabandhanaḥ
mokṣāśmaniśiteneha chinnas tyāgāsinā mayā
53so 'ham evaṃgato mukto jātāsthas tvayi bhikṣuki
ayathārtho hi te varṇo vakṣyāmi śṛṇu tan mama
54saukumāryaṃ tathā rūpaṃ vapur agryaṃ tathā vayaḥ
tavaitāni samastāni niyamaś ceti saṃśayaḥ
55yac cāpy ananurūpaṃ te liṅgasyāsya viceṣṭitam
mukto 'yaṃ syān na vety asmād dharṣito matparigrahaḥ
56na ca kāmasamāyukte mukte 'py asti tridaṇḍakam
na rakṣyate tvayā cedaṃ na muktasyāsti gopanā
57matpakṣasaṃśrayāc cāyaṃ śṛṇu yas te vyatikramaḥ
āśrayantyāḥ svabhāvena mama pūrvaparigraham
58praveśas te kṛtaḥ kena mama rāṣṭre pure tathā
kasya vā saṃnisargāt tvaṃ praviṣṭā hṛdayaṃ mama
59varṇapravaramukhyāsi brāhmaṇī kṣatriyo hy aham
nāvayor ekayogo 'sti mā kṛthā varṇasaṃkaram
60vartase mokṣadharmeṣu gārhasthye tv aham āśrame
ayaṃ cāpi sukaṣṭas te dvitīyo 'śramasaṃkaraḥ
61sagotrāṃ vāsagotrāṃ vā na veda tvāṃ na vettha mām
sagotram āviśantyās te tṛtīyo gotrasaṃkaraḥ
62atha jīvati te bhartā proṣito 'py atha vā kva cit
agamyā parabhāryeti caturtho dharmasaṃkaraḥ
63sā tvam etāny akāryāṇi kāryāpekṣā vyavasyasi
avijñānena vā yuktā mithyājñānena vā punaḥ
64atha vāpi svatantrāsi svadoṣeṇeha kena cit
yadi kiṃ cic chrutaṃ te 'sti sarvaṃ kṛtam anarthakam
65idam anyat tṛtīyaṃ te bhāvasparśavighātakam
duṣṭāyā lakṣyate liṅgaṃ pravaktavyaṃ prakāśitam
66na mayy evābhisaṃdhis te jayaiṣiṇyā jaye kṛtaḥ
yeyaṃ matpariṣat kṛtsnā jetum icchasi tām api
67tathā hy evaṃ punaś ca tvaṃ dṛṣṭiṃ svāṃ pratimuñcasi
matpakṣapratighātāya svapakṣodbhāvanāya ca
68sā svenāmarṣajena tvam ṛddhimohena mohitā
bhūyaḥ sṛjasi yogāstraṃ viṣāmṛtam ivaikadhā
69icchator hi dvayor lābhaḥ strīpuṃsor amṛtopamaḥ
alābhaś cāpy araktasya so 'tra doṣo viṣopamaḥ
70mā sprākṣīḥ sadhu jānīṣva svaśāstram anupālaya
kṛteyaṃ hi vijijñāsā mukto neti tvayā mama
etat sarvaṃ praticchannaṃ mayi nārhasi gūhitum
71sā yadi tvaṃ svakāryeṇa yady anyasya mahīpateḥ
tattvaṃ satrapraticchannā mayi nārhasi gūhitum
72na rājānaṃ mṛṣā gacchen na dvijātiṃ kathaṃ cana
na striyaṃ strīguṇopetāṃ hanyur hy ete mṛṣāgatāḥ
73rājñāṃ hi balam aiśvaryaṃ brahma brahmavidāṃ balam
rūpayauvanasaubhāgyaṃ strīṇāṃ balam anuttamam
74ata etair balair ete balinaḥ svārtham icchatā
ārjavenābhigantavyā vināśāya hy anārjavam
75sā tvaṃ jātiṃ śrutaṃ vṛttaṃ bhāvaṃ prakṛtim ātmanaḥ
kṛtyam āgamane caiva vaktum arhasi tattvataḥ
76ity etair asukhair vākyair ayuktair asamañjasaiḥ
pratyādiṣṭā narendreṇa sulabhā na vyakampata
77uktavākye tu nṛpatau sulabhā cārudarśanā
tataś cārutaraṃ vākyaṃ pracakrāmātha bhāṣitum
78navabhir navabhiś caiva doṣair vāgbuddhidūṣaṇaiḥ
apetam upapannārtham aṣṭādaśaguṇānvitam
79saukṣmyaṃ saṃkhyākramau cobhau nirṇayaḥ saprayojanaḥ
pañcaitāny arthajātāni vākyam ity ucyate nṛpa
80eṣām ekaikaśo 'rthānāṃ saukṣmyādīnāṃ sulakṣaṇam
śṛṇu saṃsāryamāṇānāṃ padārthaiḥ padavākyataḥ
81jñānaṃ jñeyeṣu bhinneṣu yathābhedena vartate
tatrātiśayinī buddhis tat saukṣmyam iti vartate
82doṣāṇāṃ ca guṇānāṃ ca pramāṇaṃ pravibhāgaśaḥ
kaṃ cid artham abhipretya sā saṃkhyety upadhāryatām
83idaṃ pūrvam idaṃ paścād vaktavyaṃ yad vivakṣitam
kramayogaṃ tam apy āhur vākyaṃ vākyavido janāḥ
84dharmārthakāmamokṣeṣu pratijñāya viśeṣataḥ
idaṃ tad iti vākyānte procyate sa vinirṇayaḥ
85icchādveṣabhavair duḥkhaiḥ prakarṣo yatra jāyate
tatra yā nṛpate vṛttis tat prayojanam iṣyate
86tāny etāni yathoktāni saukṣmyādīni janādhipa
ekārthasamavetāni vākyaṃ mama niśāmaya
87upetārtham abhinnārthaṃ nāpavṛttaṃ na cādhikam
nāślakṣṇaṃ na ca saṃdigdhaṃ vakṣyāmi paramaṃ tava
88na gurvakṣarasaṃbaddhaṃ parāṅmukhamukhaṃ na ca
nānṛtaṃ na trivargeṇa viruddhaṃ nāpy asaṃskṛtam
89na nyūnaṃ kaṣṭaśabdaṃ vā vyutkramābhihitaṃ na ca
na śeṣaṃ nānukalpena niṣkāraṇam ahetukam
90kāmāt krodhād bhayāl lobhād dainyād ānāryakāt tathā
hrīto 'nukrośato mānān na vakṣyāmi kathaṃ cana
91vaktā śrotā ca vākyaṃ ca yadā tv avikalaṃ nṛpa
samam eti vivakṣāyāṃ tadā so 'rthaḥ prakāśate
92vaktavye tu yadā vaktā śrotāram avamanyate
svārtham āha parārthaṃ vā tadā vākyaṃ na rohati
93atha yaḥ svārtham utsṛjya parārthaṃ prāha mānavaḥ
viśaṅkā jāyate tasmin vākyaṃ tad api doṣavat
94yas tu vaktā dvayor artham aviruddhaṃ prabhāṣate
śrotuś caivātmanaś caiva sa vaktā netaro nṛpa
95tad arthavad idaṃ vākyam upetaṃ vākyasaṃpadā
avikṣiptamanā rājann ekāgraḥ śrotum arhasi
96kāsi kasya kuto veti tvayāham abhicoditā
tatrottaram idaṃ vākyaṃ rājann ekamanāḥ śṛṇu
97yathā jatu ca kāṣṭhaṃ ca pāṃsavaś codabindubhiḥ
suśliṣṭāni tathā rājan prāṇinām iha saṃbhavaḥ
98śabdaḥ sparśo raso rūpaṃ gandhaḥ pañcendriyāṇi ca
pṛthag ātmā daśātmānaḥ saṃśliṣṭā jatukāṣṭhavat
99na caiṣāṃ codanā kā cid astīty eṣa viniścayaḥ
ekaikasyeha vijñānaṃ nāsty ātmani tathā pare
100na veda cakṣuś cakṣuṣṭvaṃ śrotraṃ nātmani vartate
tathaiva vyabhicāreṇa na vartante parasparam
saṃśliṣṭā nābhijāyante yathāpa iha pāṃsavaḥ
101bāhyān anyān apekṣante guṇāṃs tān api me śṛṇu
rūpaṃ cakṣuḥ prakāśaś ca darśane hetavas trayaḥ
yathaivātra tathānyeṣu jñānajñeyeṣu hetavaḥ
102jñānajñeyāntare tasmin mano nāmāparo guṇaḥ
vicārayati yenāyaṃ niścaye sādhvasādhunī
103dvādaśas tv aparas tatra buddhir nāma guṇaḥ smṛtaḥ
yena saṃśayapūrveṣu boddhavyeṣu vyavasyati
104atha dvādaśake tasmin sattvaṃ nāmāparo guṇaḥ
mahāsattvo 'lpasattvo vā jantur yenānumīyate
105kṣetrajña iti cāpy anyo guṇas tatra caturdaśaḥ
mamāyam iti yenāyaṃ manyate na ca manyate
106atha pañcadaśo rājan guṇas tatrāparaḥ smṛtaḥ
pṛthak kalāsamūhasya sāmagryaṃ tad ihocyate
107guṇas tv evāparas tatra saṃghāta iti ṣoḍaśaḥ
ākṛtir vyaktir ity etau guṇau yasmin samāśritau
108sukhaduḥkhe jarāmṛtyū lābhālābhau priyāpriye
iti caikonaviṃśo 'yaṃ dvaṃdvayoga iti smṛtaḥ
109ūrdhvam ekonaviṃśatyāḥ kālo nāmāparo guṇaḥ
itīmaṃ viddhi viṃśatyā bhūtānāṃ prabhavāpyayam
110viṃśakaś caiṣa saṃghāto mahābhūtāni pañca ca
sadasadbhāvayogau ca guṇāv anyau prakāśakau
111ity evaṃ viṃśatiś caiva guṇāḥ sapta ca ye smṛtāḥ
vidhiḥ śukraṃ balaṃ ceti traya ete guṇāḥ pare
112ekaviṃśaś ca daśa ca kalāḥ saṃkhyānataḥ smṛtāḥ
samagrā yatra vartante tac charīram iti smṛtam
113avyaktaṃ prakṛtiṃ tv āsāṃ kalānāṃ kaś cid icchati
vyaktaṃ cāsāṃ tathaivānyaḥ sthūladarśī prapaśyati
114avyaktaṃ yadi vā vyaktaṃ dvayīm atha catuṣṭayīm
prakṛtiṃ sarvabhūtānāṃ paśyanty adhyātmacintakāḥ
115seyaṃ prakṛtir avyaktā kalābhir vyaktatāṃ gatā
ahaṃ ca tvaṃ ca rājendra ye cāpy anye śarīriṇaḥ
116bindunyāsādayo 'vasthāḥ śukraśoṇitasaṃbhavāḥ
yāsām eva nipātena kalalaṃ nāma jāyate
117kalalād arbudotpattiḥ peśī cāpy arbudodbhavā
peśyās tv aṅgābhinirvṛttir nakharomāṇi cāṅgataḥ
118saṃpūrṇe navame māse jantor jātasya maithila
jāyate nāmarūpatvaṃ strī pumān veti liṅgataḥ
119jātamātraṃ tu tad rūpaṃ dṛṣṭvā tāmranakhāṅguli
kaumārarūpam āpannaṃ rūpato nopalabhyate
120kaumārād yauvanaṃ cāpi sthāviryaṃ cāpi yauvanāt
anena kramayogena pūrvaṃ pūrvaṃ na labhyate
121kalānāṃ pṛthagarthānāṃ pratibhedaḥ kṣaṇe kṣaṇe
vartate sarvabhūteṣu saukṣmyāt tu na vibhāvyate
122na caiṣām apyayo rājaṃl lakṣyate prabhavo na ca
avasthāyām avasthāyāṃ dīpasyevārciṣo gatiḥ
123tasyāpy evaṃprabhāvasya sadaśvasyeva dhāvataḥ
ajasraṃ sarvalokasya kaḥ kuto vā na vā kutaḥ
124kasyedaṃ kasya vā nedaṃ kuto vedaṃ na vā kutaḥ
saṃbandhaḥ ko 'sti bhūtānāṃ svair apy avayavair iha
125yathādityān maṇeś caiva vīrudbhyaś caiva pāvakaḥ
bhavaty evaṃ samudayāt kalānām api jantavaḥ
126ātmany evātmanātmānaṃ yathā tvam anupaśyasi
evam evātmanātmānam anyasmin kiṃ na paśyasi
yady ātmani parasmiṃś ca samatām adhyavasyasi
127atha māṃ kāsi kasyeti kimartham anupṛcchasi
idaṃ me syād idaṃ neti dvaṃdvair muktasya maithila
kāsi kasya kuto veti vacane kiṃ prayojanam
128ripau mitre 'tha madhyasthe vijaye saṃdhivigrahe
kṛtavān yo mahīpāla kiṃ tasmin muktalakṣaṇam
129trivarge saptadhā vyaktaṃ yo na vedeha karmasu
saṅgavān yas trivarge ca kiṃ tasmin muktalakṣaṇam
130priye caivāpriye caiva durbale balavaty api
yasya nāsti samaṃ cakṣuḥ kiṃ tasmin muktalakṣaṇam
131tad amuktasya te mokṣe yo 'bhimāno bhaven nṛpa
suhṛdbhiḥ sa nivāryas te vicittasyeva bheṣajaiḥ
132tāni tāny anusaṃdṛśya saṅgasthānāny ariṃdama
ātmanātmani saṃpaśyet kiṃ tasmin muktalakṣaṇam
133imāny anyāni sūkṣmāṇi mokṣam āśritya kāni cit
caturaṅgapravṛttāni saṅgasthānāni me śṛṇu
134ya imāṃ pṛthivīṃ kṛtsnām ekacchatrāṃ praśāsti ha
ekam eva sa vai rājā puram adhyāvasaty uta
135tatpure caikam evāsya gṛhaṃ yad adhitiṣṭhati
gṛhe śayanam apy ekaṃ niśāyāṃ yatra līyate
136śayyārdhaṃ tasya cāpy atra strīpūrvam adhitiṣṭhati
tad anena prasaṅgena phalenaiveha yujyate
137evam evopabhogeṣu bhojanācchādaneṣu ca
guṇeṣu parimeyeṣu nigrahānugrahau prati
138paratantraḥ sadā rājā svalpe so 'pi prasajjate
saṃdhivigrahayoge ca kuto rājñaḥ svatantratā
139strīṣu krīḍāvihāreṣu nityam asyāsvatantratā
mantre cāmātyasamitau kuta eva svatantratā
140yadā tv ājñāpayaty anyāṃs tadāsyoktā svatantratā
avaśaḥ kāryate tatra tasmiṃs tasmin guṇe sthitaḥ
141svaptukāmo na labhate svaptuṃ kāryārthibhir janaiḥ
śayane cāpy anujñātaḥ supta utthāpyate 'vaśaḥ
142snāhy ālabha piba prāśa juhudhy agnīn yajeti ca
vadasva śṛṇu cāpīti vivaśaḥ kāryate paraiḥ
143abhigamyābhigamyainaṃ yācante satataṃ narāḥ
na cāpy utsahate dātuṃ vittarakṣī mahājanāt
144dāne kośakṣayo hy asya vairaṃ cāpy aprayacchataḥ
kṣaṇenāsyopavartante doṣā vairāgyakārakāḥ
145prājñāñ śūrāṃs tathaivāḍhyān ekasthāne 'pi śaṅkate
bhayam apy abhaye rājño yaiś ca nityam upāsyate
146yadā caite praduṣyanti rājan ye kīrtitā mayā
tadaivāsya bhayaṃ tebhyo jāyate paśya yādṛśam
147sarvaḥ sve sve gṛhe rājā sarvaḥ sve sve gṛhe gṛhī
nigrahānugrahau kurvaṃs tulyo janaka rājabhiḥ
148putrā dārās tathaivātmā kośo mitrāṇi saṃcayaḥ
paraiḥ sādhāraṇā hy ete tais tair evāsya hetubhiḥ
149hato deśaḥ puraṃ dagdhaṃ pradhānaḥ kuñjaro mṛtaḥ
lokasādhāraṇeṣv eṣu mithyājñānena tapyate
150amukto mānasair duḥkhair icchādveṣapriyodbhavaiḥ
śirorogādibhī rogais tathaiva vinipātibhiḥ
151dvaṃdvais tais tair upahataḥ sarvataḥ pariśaṅkitaḥ
bahupratyarthikaṃ rājyam upāste gaṇayan niśāḥ
152tad alpasukham atyarthaṃ bahuduḥkham asāravat
ko rājyam abhipadyeta prāpya copaśamaṃ labhet
153mamedam iti yac cedaṃ puraṃ rāṣṭraṃ ca manyase
balaṃ kośam amātyāṃś ca kasyaitāni na vā nṛpa
154mitrāmātyaṃ puraṃ rāṣṭraṃ daṇḍaḥ kośo mahīpatiḥ
saptāṅgaś cakrasaṃghāto rājyam ity ucyate nṛpa
155saptāṅgasyāsya rājyasya tridaṇḍasyeva tiṣṭhataḥ
anyonyaguṇayuktasya kaḥ kena guṇato 'dhikaḥ
156teṣu teṣu hi kāleṣu tat tad aṅgaṃ viśiṣyate
yena yat sidhyate kāryaṃ tat prādhānyāya kalpate
157saptāṅgaś cāpi saṃghātas trayaś cānye nṛpottama
saṃbhūya daśavargo 'yaṃ bhuṅkte rājyaṃ hi rājavat
158yaś ca rājā mahotsāhaḥ kṣatradharmarato bhavet
sa tuṣyed daśabhāgena tatas tv anyo daśāvaraiḥ
159nāsty asādhāraṇo rājā nāsti rājyam arājakam
rājye 'sati kuto dharmo dharme 'sati kutaḥ param
160yo 'py atra paramo dharmaḥ pavitraṃ rājarājyayoḥ
pṛthivī dakṣiṇā yasya so 'śvamedho na vidyate
161sāham etāni karmāṇi rājyaduḥkhāni maithila
samarthā śataśo vaktum atha vāpi sahasraśaḥ
162svadehe nābhiṣaṅgo me kutaḥ paraparigrahe
na mām evaṃvidhāṃ muktām īdṛśaṃ vaktum arhasi
163nanu nāma tvayā mokṣaḥ kṛtsnaḥ pañcaśikhāc chrutaḥ
sopāyaḥ sopaniṣadaḥ sopāsaṅgaḥ saniścayaḥ
164tasya te muktasaṅgasya pāśān ākramya tiṣṭhataḥ
chatrādiṣu viśeṣeṣu kathaṃ saṅgaḥ punar nṛpa
165śrutaṃ te na śrutaṃ manye mithyā vāpi śrutaṃ śrutam
atha vā śrutasaṃkāśaṃ śrutam anyac chrutaṃ tvayā
166athāpīmāsu saṃjñāsu laukikīṣu pratiṣṭhasi
abhiṣaṅgāvarodhābhyāṃ baddhas tvaṃ prākṛto mayā
167sattvenānupraveśo hi yo 'yaṃ tvayi kṛto mayā
kiṃ tavāpakṛtaṃ tatra yadi mukto 'si sarvataḥ
168niyamo hy eṣa dharmeṣu yatīnāṃ śūnyavāsitā
śūnyam āvāsayantyā ca mayā kiṃ kasya dūṣitam
169na pāṇibhyāṃ na bāhubhyāṃ pādorubhyāṃ na cānagha
na gātrāvayavair anyaiḥ spṛśāmi tvā narādhipa
170kule mahati jātena hrīmatā dīrghadarśinā
naitat sadasi vaktavyaṃ sad vāsad vā mithaḥ kṛtam
171brāhmaṇā guravaś ceme tathāmātyā gurūttamāḥ
tvaṃ cātha gurur apy eṣām evam anyonyagauravam
172tad evam anusaṃdṛśya vācyāvācyaṃ parīkṣatā
strīpuṃsoḥ samavāyo 'yaṃ tvayā vācyo na saṃsadi
173yathā puṣkaraparṇasthaṃ jalaṃ tatparṇasaṃsthitam
tiṣṭhaty aspṛśatī tadvat tvayi vatsyāmi maithila
174yadi vāpy aspṛśantyā me sparśaṃ jānāsi kaṃ cana
jñānaṃ kṛtam abījaṃ te kathaṃ teneha bhikṣuṇā
175sa gārhasthyāc cyutaś ca tvaṃ mokṣaṃ nāvāpya durvidam
ubhayor antarāle ca vartase mokṣavātikaḥ
176na hi muktasya muktena jñasyaikatvapṛthaktvayoḥ
bhāvābhāvasamāyoge jāyate varṇasaṃkaraḥ
177varṇāśramapṛthaktve ca dṛṣṭārthasyāpṛthaktvinaḥ
nānyad anyad iti jñātvā nānyad anyat pravartate
178pāṇau kuṇḍaṃ tathā kuṇḍe payaḥ payasi makṣikāḥ
āśritāśrayayogena pṛthaktvenāśrayā vayam
179na tu kuṇḍe payobhāvaḥ payaś cāpi na makṣikāḥ
svayam evāśrayanty ete bhāvā na tu parāśrayam
180pṛthaktvād āśramāṇāṃ ca varṇānyatve tathaiva ca
parasparapṛthaktvāc ca kathaṃ te varṇasaṃkaraḥ
181nāsmi varṇottamā jātyā na vaiśyā nāvarā tathā
tava rājan savarṇāsmi śuddhayonir aviplutā
182pradhāno nāma rājarṣir vyaktaṃ te śrotram āgataḥ
kule tasya samutpannāṃ sulabhāṃ nāma viddhi mām
183droṇaś ca śataśṛṅgaś ca vakradvāraś ca parvataḥ
mama satreṣu pūrveṣāṃ citā maghavatā saha
184sāhaṃ tasmin kule jātā bhartary asati madvidhe
vinītā mokṣadharmeṣu carāmy ekā munivratam
185nāsmi satrapraticchannā na parasvābhimāninī
na dharmasaṃkarakarī svadharme 'smi dhṛtavratā
186nāsthirā svapratijñāyāṃ nāsamīkṣyapravādinī
nāsamīkṣyāgatā cāhaṃ tvatsakāśaṃ janādhipa
187mokṣe te bhāvitāṃ buddhiṃ śrutvāhaṃ kuśalaiṣiṇī
tava mokṣasya cāpy asya jijñāsārtham ihāgatā
188na vargasthā bravīmy etat svapakṣaparapakṣayoḥ
mukto na mucyate yaś ca śānto yaś ca na śāmyati
189yathā śūnye purāgāre bhikṣur ekāṃ niśāṃ vaset
tathā hi tvaccharīre 'sminn imāṃ vatsyāmi śarvarīm
190sāham āsanadānena vāgātithyena cārcitā
suptā suśaraṇā prītā śvo gamiṣyāmi maithila
191ity etāni sa vākyāni hetumanty arthavanti ca
śrutvā nādhijagau rājā kiṃ cid anyad ataḥ param