Book 12 Chapter 306
1yājñavalkya uvāca
1avyaktasthaṃ paraṃ yat tat pṛṣṭas te 'haṃ narādhipa
paraṃ guhyam imaṃ praśnaṃ śṛṇuṣvāvahito nṛpa
2yathārṣeṇeha vidhinā caratāvamatena ha
mayādityād avāptāni yajūṃṣi mithilādhipa
3mahatā tapasā devas tapiṣṭhaḥ sevito mayā
prītena cāhaṃ vibhunā sūryeṇoktas tadānagha
4varaṃ vṛṇīṣva viprarṣe yad iṣṭaṃ te sudurlabham
tat te dāsyāmi prītātmā matprasādo hi durlabhaḥ
5tataḥ praṇamya śirasā mayoktas tapatāṃ varaḥ
yajūṃṣi nopayuktāni kṣipram icchāmi veditum
6tato māṃ bhagavān āha vitariṣyāmi te dvija
sarasvatīha vāgbhūtā śarīraṃ te pravekṣyati
7tato mām āha bhagavān āsyaṃ svaṃ vivṛtaṃ kuru
vivṛtaṃ ca tato me 'syaṃ praviṣṭā ca sarasvatī
8tato vidahyamāno 'haṃ praviṣṭo 'mbhas tadānagha
avijñānād amarṣāc ca bhāskarasya mahātmanaḥ
9tato vidahyamānaṃ mām uvāca bhagavān raviḥ
muhūrtaṃ sahyatāṃ dāhas tataḥ śītībhaviṣyasi
10śītībhūtaṃ ca māṃ dṛṣṭvā bhagavān āha bhāskaraḥ
pratiṣṭhāsyati te vedaḥ sottaraḥ sakhilo dvija
11kṛtsnaṃ śatapathaṃ caiva praṇeṣyasi dvijarṣabha
tasyānte cāpunarbhāve buddhis tava bhaviṣyati
12prāpsyase ca yad iṣṭaṃ tat sāṃkhyayogepsitaṃ padam
etāvad uktvā bhagavān astam evābhyavartata
13tato 'nuvyāhṛtaṃ śrutvā gate deve vibhāvasau
gṛham āgatya saṃhṛṣṭo 'cintayaṃ vai sarasvatīm
14tataḥ pravṛttātiśubhā svaravyañjanabhūṣitā
oṃkāram āditaḥ kṛtvā mama devī sarasvatī
15tato 'ham arghyaṃ vidhivat sarasvatyai nyavedayam
tapatāṃ ca variṣṭhāya niṣaṇṇas tatparāyaṇaḥ
16tataḥ śatapathaṃ kṛtsnaṃ sarahasyaṃ sasaṃgraham
cakre sapariśeṣaṃ ca harṣeṇa parameṇa ha
17kṛtvā cādhyayanaṃ teṣāṃ śiṣyāṇāṃ śatam uttamam
vipriyārthaṃ saśiṣyasya mātulasya mahātmanaḥ
18tataḥ saśiṣyeṇa mayā sūryeṇeva gabhastibhiḥ
vyāpto yajño mahārāja pitus tava mahātmanaḥ
19miṣato devalasyāpi tato 'rdhaṃ hṛtavān aham
svavedadakṣiṇāyātha vimarde mātulena ha
20sumantunātha pailena tathā jaimininā ca vai
pitrā te munibhiś caiva tato 'ham anumānitaḥ
21daśa pañca ca prāptāni yajūṃṣy arkān mayānagha
tathaiva lomaharṣāc ca purāṇam avadhāritam
22bījam etat puraskṛtya devīṃ caiva sarasvatīm
sūryasya cānubhāvena pravṛtto 'haṃ narādhipa
23kartuṃ śatapathaṃ vedam apūrvaṃ kāritaṃ ca me
yathābhilaṣitaṃ mārgaṃ tathā tac copapāditam
24śiṣyāṇām akhilaṃ kṛtsnam anujñātaṃ sasaṃgraham
sarve ca śiṣyāḥ śucayo gatāḥ paramaharṣitāḥ
25śākhāḥ pañcadaśemās tu vidyā bhāskaradarśitāḥ
pratiṣṭhāpya yathākāmaṃ vedyaṃ tad anucintayam
26kim atra brahmaṇyam ṛtaṃ kiṃ ca vedyam anuttamam
cintaye tatra cāgatya gandharvo mām apṛcchata
27viśvāvasus tato rājan vedāntajñānakovidaḥ
caturviṃśatikān praśnān pṛṣṭvā vedasya pārthiva
pañcaviṃśatimaṃ praśnaṃ papracchānvīkṣikīṃ tathā
28viśvāviśvaṃ tathāśvāśvaṃ mitraṃ varuṇam eva ca
jñānaṃ jñeyaṃ tathājño jñaḥ kas tapā atapās tathā
sūryādaḥ sūrya iti ca vidyāvidye tathaiva ca
29vedyāvedyaṃ tathā rājann acalaṃ calam eva ca
apūrvam akṣayaṃ kṣayyam etat praśnam anuttamam
30athoktaś ca mayā rājan rājā gandharvasattamaḥ
pṛṣṭavān anupūrveṇa praśnam uttamam arthavat
31muhūrtaṃ mṛṣyatāṃ tāvad yāvad enaṃ vicintaye
bāḍham ity eva kṛtvā sa tūṣṇīṃ gandharva āsthitaḥ
32tato 'nvacintayam ahaṃ bhūyo devīṃ sarasvatīm
manasā sa ca me praśno dadhno ghṛtam ivoddhṛtam
33tatropaniṣadaṃ caiva pariśeṣaṃ ca pārthiva
mathnāmi manasā tāta dṛṣṭvā cānvīkṣikīṃ parām
34caturthī rājaśārdūla vidyaiṣā sāṃparāyikī
udīritā mayā tubhyaṃ pañcaviṃśe 'dhi dhiṣṭhitā
35athoktas tu mayā rājan rājā viśvāvasus tadā
śrūyatāṃ yad bhavān asmān praśnaṃ saṃpṛṣṭavān iha
36viśvāviśveti yad idaṃ gandharvendrānupṛcchasi
viśvāvyaktaṃ paraṃ vidyād bhūtabhavyabhayaṃkaram
37triguṇaṃ guṇakartṛtvād aviśvo niṣkalas tathā
aśvas tathaiva mithunam evam evānudṛśyate
38avyaktaṃ prakṛtiṃ prāhuḥ puruṣeti ca nirguṇam
tathaiva mitraṃ puruṣaṃ varuṇaṃ prakṛtiṃ tathā
39jñānaṃ tu prakṛtiṃ prāhur jñeyaṃ niṣkalam eva ca
ajñaś ca jñaś ca puruṣas tasmān niṣkala ucyate
40kas tapā atapāḥ proktaḥ ko 'sau puruṣa ucyate
tapāḥ prakṛtir ity āhur atapā niṣkalaḥ smṛtaḥ
41tathaivāvedyam avyaktaṃ vedyaḥ puruṣa ucyate
calācalam iti proktaṃ tvayā tad api me śṛṇu
42calāṃ tu prakṛtiṃ prāhuḥ kāraṇaṃ kṣepasargayoḥ
akṣepasargayoḥkartā niścalaḥ puruṣaḥ smṛtaḥ
43ajāv ubhāv aprajau ca akṣayau cāpy ubhāv api
ajau nityāv ubhau prāhur adhyātmagatiniścayāḥ
44akṣayatvāt prajanane ajam atrāhur avyayam
akṣayaṃ puruṣaṃ prāhuḥ kṣayo hy asya na vidyate
45guṇakṣayatvāt prakṛtiḥ kartṛtvād akṣayaṃ budhāḥ
eṣā te 'nvīkṣikī vidyā caturthī sāṃparāyikī
46vidyopetaṃ dhanaṃ kṛtvā karmaṇā nityakarmaṇi
ekāntadarśanā vedāḥ sarve viśvāvaso smṛtāḥ
47jāyante ca mriyante ca yasminn ete yataś cyutāḥ
vedārthaṃ ye na jānanti vedyaṃ gandharvasattama
48sāṅgopāṅgān api yadi pañca vedān adhīyate
vedavedyaṃ na jānīte vedabhāravaho hi saḥ
49yo ghṛtārthī kharīkṣīraṃ mathed gandharvasattama
viṣṭhāṃ tatrānupaśyeta na maṇḍaṃ nāpi vā ghṛtam
50tathā vedyam avedyaṃ ca vedavidyo na vindati
sa kevalaṃ mūḍhamatir jñānabhāravahaḥ smṛtaḥ
51draṣṭavyau nityam evaitau tatpareṇāntarātmanā
yathāsya janmanidhane na bhavetāṃ punaḥ punaḥ
52ajasraṃ janmanidhanaṃ cintayitvā trayīm imām
parityajya kṣayam iha akṣayaṃ dharmam āsthitaḥ
53yadā tu paśyate 'tyantam ahany ahani kāśyapa
tadā sa kevalībhūtaḥ ṣaḍviṃśam anupaśyati
54anyaś ca śaśvad avyaktas tathānyaḥ pañcaviṃśakaḥ
tasya dvāv anupaśyeta tam ekam iti sādhavaḥ
55tenaitan nābhijānanti pañcaviṃśakam acyutam
janmamṛtyubhayād yogāḥ sāṃkhyāś ca paramaiṣiṇaḥ
56viśvāvasur uvāca
56pañcaviṃśaṃ yad etat te proktaṃ brāhmaṇasattama
tathā tan na tathā veti tad bhavān vaktum arhati
57jaigīṣavyasyāsitasya devalasya ca me śrutam
parāśarasya viprarṣer vārṣagaṇyasya dhīmataḥ
58bhikṣoḥ pañcaśikhasyātha kapilasya śukasya ca
gautamasyārṣṭiṣeṇasya gargasya ca mahātmanaḥ
59nāradasyāsureś caiva pulastyasya ca dhīmataḥ
sanatkumārasya tataḥ śukrasya ca mahātmanaḥ
60kaśyapasya pituś caiva pūrvam eva mayā śrutam
tadanantaraṃ ca rudrasya viśvarūpasya dhīmataḥ
61daivatebhyaḥ pitṛbhyaś ca daityebhyaś ca tatas tataḥ
prāptam etan mayā kṛtsnaṃ vedyaṃ nityaṃ vadanty uta
62tasmāt tad vai bhavadbuddhyā śrotum icchāmi brāhmaṇa
bhavān prabarhaḥ śāstrāṇāṃ pragalbhaś cātibuddhimān
63na tavāviditaṃ kiṃ cid bhavāñ śrutinidhiḥ smṛtaḥ
kathyate devaloke ca pitṛloke ca brāhmaṇa
64brahmalokagatāś caiva kathayanti maharṣayaḥ
patiś ca tapatāṃ śaśvad ādityas tava bhāṣate
65sāṃkhyajñānaṃ tvayā brahmann avāptaṃ kṛtsnam eva ca
tathaiva yogajñānaṃ ca yājñavalkya viśeṣataḥ
66niḥsaṃdigdhaṃ prabuddhas tvaṃ budhyamānaś carācaram
śrotum icchāmi taj jñānaṃ ghṛtaṃ maṇḍamayaṃ yathā
67yājñavalkya uvāca
67kṛtsnadhāriṇam eva tvāṃ manye gandharvasattama
jijñāsasi ca māṃ rājaṃs tan nibodha yathāśrutam
68abudhyamānāṃ prakṛtiṃ budhyate pañcaviṃśakaḥ
na tu budhyati gandharva prakṛtiḥ pañcaviṃśakam
69anenāpratibodhena pradhānaṃ pravadanti tam
sāṃkhyayogāś ca tattvajñā yathāśrutinidarśanāt
70paśyaṃs tathaivāpaśyaṃś ca paśyaty anyas tathānagha
ṣaḍviṃśaḥ pañcaviṃśaṃ ca caturviṃśaṃ ca paśyati
na tu paśyati paśyaṃs tu yaś cainam anupaśyati
71pañcaviṃśo 'bhimanyeta nānyo 'sti paramo mama
na caturviṃśako 'grāhyo manujair jñānadarśibhiḥ
72matsyevodakam anveti pravartati pravartanāt
yathaiva budhyate matsyas tathaiṣo 'py anubudhyate
sasnehaḥ sahavāsāc ca sābhimānaś ca nityaśaḥ
73sa nimajjati kālasya yadaikatvaṃ na budhyate
unmajjati hi kālasya mamatvenābhisaṃvṛtaḥ
74yadā tu manyate 'nyo 'ham anya eṣa iti dvijaḥ
tadā sa kevalībhūtaḥ ṣaḍviṃśam anupaśyati
75anyaś ca rājann avaras tathānyaḥ pañcaviṃśakaḥ
tatsthatvād anupaśyanti eka eveti sādhavaḥ
76tenaitan nābhinandanti pañcaviṃśakam acyutam
janmamṛtyubhayād bhītā yogāḥ sāṃkhyāś ca kāśyapa
ṣaḍviṃśam anupaśyanti śucayas tatparāyaṇāḥ
77yadā sa kevalībhūtaḥ ṣaḍviṃśam anupaśyati
tadā sa sarvavid vidvān na punarjanma vindati
78evam apratibuddhaś ca budhyamānaś ca te 'nagha
buddhaś cokto yathātattvaṃ mayā śrutinidarśanāt
79paśyāpaśyaṃ yo 'nupaśyet kṣemaṃ tattvaṃ ca kāśyapa
kevalākevalaṃ cādyaṃ pañcaviṃśāt paraṃ ca yat
80viśvāvasur uvāca
80tathyaṃ śubhaṃ caitad uktaṃ tvayā bhoḥ; samyak kṣemyaṃ devatādyaṃ yathāvat
svasty akṣayaṃ bhavataś cāstu nityaṃ; buddhyā sadā buddhiyuktaṃ namas te
81yājñavalkya uvāca
81evam uktvā saṃprayāto divaṃ sa; vibhrājan vai śrīmatā darśanena
tuṣṭaś ca tuṣṭyā parayābhinandya; pradakṣiṇaṃ mama kṛtvā mahātmā
82brahmādīnāṃ khecarāṇāṃ kṣitau ca; ye cādhastāt saṃvasante narendra
tatraiva tad darśanaṃ darśayan vai; samyak kṣemyaṃ ye pathaṃ saṃśritā vai
83sāṃkhyāḥ sarve sāṃkhyadharme ratāś ca; tadvad yogā yogadharme ratāś ca
ye cāpy anye mokṣakāmā manuṣyās; teṣām etad darśanaṃ jñānadṛṣṭam
84jñānān mokṣo jāyate pūruṣāṇāṃ; nāsty ajñānād evam āhur narendra
tasmāj jñānaṃ tattvato 'nveṣitavyaṃ; yenātmānaṃ mokṣayej janmamṛtyoḥ
85 prāpya jñānaṃ brāhmaṇāt kṣatriyād vā; vaiśyāc chūdrād api nīcād abhīkṣṇam
śraddhātavyaṃ śraddadhānena nityaṃ; na śraddhinaṃ janmamṛtyū viśetām
86sarve varṇā brāhmaṇā brahmajāś ca; sarve nityaṃ vyāharante ca brahma
tattvaṃ śāstraṃ brahmabuddhyā bravīmi; sarvaṃ viśvaṃ brahma caitat samastam
87 brahmāsyato brāhmaṇāḥ saṃprasūtā; bāhubhyāṃ vai kṣatriyāḥ saṃprasūtāḥ
nābhyāṃ vaiśyāḥ pādataś cāpi śūdrāḥ; sarve varṇā nānyathā veditavyāḥ
88ajñānataḥ karmayoniṃ bhajante; tāṃ tāṃ rājaṃs te yathā yānty abhāvam
tathā varṇā jñānahīnāḥ patante; ghorād ajñānāt prākṛtaṃ yonijālam
89tasmāj jñānaṃ sarvato mārgitavyaṃ; sarvatrasthaṃ caitad uktaṃ mayā te
tasthau brahmā tasthivāṃś cāparo yas; tasmai nityaṃ mokṣam āhur dvijendrāḥ
90yat te pṛṣṭaṃ tan mayā copadiṣṭaṃ; yāthātathyaṃ tad viśoko bhavasva
rājan gacchasvaitadarthasya pāraṃ; samyak proktaṃ svasti te 'stv atra nityam
91bhīṣma uvāca
91sa evam anuśāstas tu yājñavalkyena dhīmatā
prītimān abhavad rājā mithilādhipatis tadā
92gate munivare tasmin kṛte cāpi pradakṣiṇe
daivarātir narapatir āsīnas tatra mokṣavit
93gokoṭiṃ sparśayām āsa hiraṇyasya tathaiva ca
ratnāñjalim athaikaṃ ca brāhmaṇebhyo dadau tadā
94videharājyaṃ ca tathā pratiṣṭhāpya sutasya vai
yatidharmam upāsaṃś cāpy avasan mithilādhipaḥ
95sāṃkhyajñānam adhīyāno yogaśāstraṃ ca kṛtsnaśaḥ
dharmādharmau ca rājendra prākṛtaṃ parigarhayan
96anantam iti kṛtvā sa nityaṃ kevalam eva ca
dharmādharmau puṇyapāpe satyāsatye tathaiva ca
97janmamṛtyū ca rājendra prākṛtaṃ tad acintayat
brahmāvyaktasya karmedam iti nityaṃ narādhipa
98paśyanti yogāḥ sāṃkhyāś ca svaśāstrakṛtalakṣaṇāḥ
iṣṭāniṣṭaviyuktaṃ hi tasthau brahma parātparam
nityaṃ tam āhur vidvāṃsaḥ śucis tasmāc chucir bhava
99dīyate yac ca labhate dattaṃ yac cānumanyate
dadāti ca naraśreṣṭha pratigṛhṇāti yac ca ha
dadāty avyaktam evaitat pratigṛhṇāti tac ca vai
100ātmā hy evātmano hy ekaḥ ko 'nyas tvatto 'dhiko bhavet
evaṃ manyasva satatam anyathā mā vicintaya
101yasyāvyaktaṃ na viditaṃ saguṇaṃ nirguṇaṃ punaḥ
tena tīrthāni yajñāś ca sevitavyāvipaścitā
102na svādhyāyais tapobhir vā yajñair vā kurunandana
labhate 'vyaktasaṃsthānaṃ jñātvāvyaktaṃ mahīpate
103tathaiva mahataḥ sthānam āhaṃkārikam eva ca
ahaṃkārāt paraṃ cāpi sthānāni samavāpnuyāt
104ye tv avyaktāt paraṃ nityaṃ jānate śāstratatparāḥ
janmamṛtyuviyuktaṃ ca viyuktaṃ sad asac ca yat
105etan mayāptaṃ janakāt purastāt; tenāpi cāptaṃ nṛpa yājñavalkyāt
jñānaṃ viśiṣṭaṃ na tathā hi yajñā; jñānena durgaṃ tarate na yajñaiḥ
106durgaṃ janma nidhanaṃ cāpi rājan; na bhūtikaṃ jñānavido vadanti
yajñais tapobhir niyamair vrataiś ca; divaṃ samāsādya patanti bhūmau
107tasmād upāsasva paraṃ mahac chuci; śivaṃ vimokṣaṃ vimalaṃ pavitram
kṣetrajñavit pārthiva jñānayajñam; upāsya vai tattvam ṛṣir bhaviṣyasi
108upaniṣadam upākarot tadā vai; janakanṛpasya purā hi yājñavalkyaḥ
yad upagaṇitaśāśvatāvyayaṃ tac; chubham amṛtatvam aśokam ṛcchatīti