Book 12 Chapter 304
1yājñavalkya uvāca
1sāṃkhyajñānaṃ mayā proktaṃ yogajñānaṃ nibodha me
yathāśrutaṃ yathādṛṣṭaṃ tattvena nṛpasattama
2nāsti sāṃkhyasamaṃ jñānaṃ nāsti yogasamaṃ balam
tāv ubhāv ekacaryau tu ubhāv anidhanau smṛtau
3pṛthak pṛthak tu paśyanti ye 'lpabuddhiratā narāḥ
vayaṃ tu rājan paśyāma ekam eva tu niścayāt
4yad eva yogāḥ paśyanti tat sāṃkhyair api dṛśyate
ekaṃ sāṃkhyaṃ ca yogaṃ ca yaḥ paśyati sa tattvavit
5rudrapradhānān aparān viddhi yogān paraṃtapa
tenaiva cātha dehena vicaranti diśo daśa
6yāvad dhi pralayas tāta sūkṣmeṇāṣṭaguṇena vai
yogena lokān vicaran sukhaṃ saṃnyasya cānagha
7vedeṣu cāṣṭaguṇitaṃ yogam āhur manīṣiṇaḥ
sūkṣmam aṣṭaguṇaṃ prāhur netaraṃ nṛpasattama
8dviguṇaṃ yogakṛtyaṃ tu yogānāṃ prāhur uttamam
saguṇaṃ nirguṇaṃ caiva yathāśāstranidarśanam
9dhāraṇā caiva manasaḥ prāṇāyāmaś ca pārthiva
prāṇāyāmo hi saguṇo nirguṇaṃ dhāraṇaṃ manaḥ
10yatra dṛśyeta muñcan vai prāṇān maithilasattama
vātādhikyaṃ bhavaty eva tasmād dhi na samācaret
11niśāyāḥ prathame yāme codanā dvādaśa smṛtāḥ
madhye suptvā pare yāme dvādaśaiva tu codanāḥ
12tad evam upaśāntena dāntenaikāntaśīlinā
ātmārāmeṇa buddhena yoktavyo 'tmā na saṃśayaḥ
13pañcānām indriyāṇāṃ tu doṣān ākṣipya pañcadhā
śabdaṃ sparśaṃ tathā rūpaṃ rasaṃ gandhaṃ tathaiva ca
14pratibhām apavargaṃ ca pratisaṃhṛtya maithila
indriyagrāmam akhilaṃ manasy abhiniveśya ha
15manas tathaivāhaṃkāre pratiṣṭhāpya narādhipa
ahaṃkāraṃ tathā buddhau buddhiṃ ca prakṛtāv api
16evaṃ hi parisaṃkhyāya tato dhyāyeta kevalam
virajaskamalaṃ nityam anantaṃ śuddham avraṇam
17tasthuṣaṃ puruṣaṃ sattvam abhedyam ajarāmaram
śāśvataṃ cāvyayaṃ caiva īśānaṃ brahma cāvyayam
18yuktasya tu mahārāja lakṣaṇāny upadhārayet
lakṣaṇaṃ tu prasādasya yathā tṛptaḥ sukhaṃ svapet
19nivāte tu yathā dīpo jvalet snehasamanvitaḥ
niścalordhvaśikhas tadvad yuktam āhur manīṣiṇaḥ
20pāṣāṇa iva meghotthair yathā bindubhir āhataḥ
nālaṃ cālayituṃ śakyas tathā yuktasya lakṣaṇam
21śaṅkhadundubhinirghoṣair vividhair gītavāditaiḥ
kriyamāṇair na kampeta yuktasyaitan nidarśanam
22tailapātraṃ yathā pūrṇaṃ karābhyāṃ gṛhya pūruṣaḥ
sopānam āruhed bhītas tarjyamāno 'sipāṇibhiḥ
23saṃyatātmā bhayāt teṣāṃ na pātrād bindum utsṛjet
tathaivottaramāṇasya ekāgramanasas tathā
24sthiratvād indriyāṇāṃ tu niścalatvāt tathaiva ca
evaṃ yuktasya tu muner lakṣaṇāny upadhārayet
25sa yuktaḥ paśyati brahma yat tat paramam avyayam
mahatas tamaso madhye sthitaṃ jvalanasaṃnibham
26etena kevalaṃ yāti tyaktvā deham asākṣikam
kālena mahatā rājañ śrutir eṣā sanātanī
27etad dhi yogaṃ yogānāṃ kim anyad yogalakṣaṇam
vijñāya tad dhi manyante kṛtakṛtyā manīṣiṇaḥ