Book 12 Chapter 303
1yājñavalkya uvāca
1na śakyo nirguṇas tāta guṇīkartuṃ viśāṃ pate
guṇavāṃś cāpy aguṇavān yathātattvaṃ nibodha me
2guṇair hi guṇavān eva nirguṇaś cāguṇas tathā
prāhur evaṃ mahātmāno munayas tattvadarśinaḥ
3guṇasvabhāvas tv avyakto guṇān evābhivartate
upayuṅkte ca tān eva sa caivājñaḥ svabhāvataḥ
4avyaktas tu na jānīte puruṣo jñaḥ svabhāvataḥ
na mattaḥ param astīti nityam evābhimanyate
5anena kāraṇenaitad avyaktaṃ syād acetanam
nityatvād akṣaratvāc ca kṣarāṇāṃ tattvato 'nyathā
6yadājñānena kurvīta guṇasargaṃ punaḥ punaḥ
yadātmānaṃ na jānīte tadāvyaktam ihocyate
7kartṛtvāc cāpi tattvānāṃ tattvadharmī tathocyate
kartṛtvāc caiva yonīnāṃ yonidharmā tathocyate
8kartṛtvāt prakṛtīnāṃ tu tathā prakṛtidharmitā
kartṛtvāc cāpi bījānāṃ bījadharmī tathocyate
9guṇānāṃ prasavatvāc ca tathā prasavadharmavān
kartṛtvāt pralayānāṃ ca tathā pralayadharmitā
10bījatvāt prakṛtitvāc ca pralayatvāt tathaiva ca
upekṣakatvād anyatvād abhimānāc ca kevalam
11manyante yatayaḥ śuddhā adhyātmavigatajvarāḥ
anityaṃ nityam avyaktam evam etad dhi śuśruma
12avyaktaikatvam ity āhur nānātvaṃ puruṣas tathā
sarvabhūtadayāvantaḥ kevalaṃ jñānam āsthitāḥ
13anyaḥ sa puruṣo 'vyaktas tv adhruvo dhruvasaṃjñakaḥ
yathā muñja iṣīkāyās tathaivaitad dhi jāyate
14anyaṃ ca maśakaṃ vidyād anyac codumbaraṃ tathā
na codumbarasaṃyogair maśakas tatra lipyate
15anya eva tathā matsyas tathānyad udakaṃ smṛtam
na codakasya sparśena matsyo lipyati sarvaśaḥ
16anyo hy agnir ukhāpy anyā nityam evam avaihi bhoḥ
na copalipyate so 'gnir ukhāsaṃsparśanena vai
17puṣkaraṃ tv anyad evātra tathānyad udakaṃ smṛtam
na codakasya sparśena lipyate tatra puṣkaram
18eteṣāṃ saha saṃvāsaṃ vivāsaṃ caiva nityaśaḥ
yathā tathainaṃ paśyanti na nityaṃ prākṛtā janāḥ
19ye tv anyathaiva paśyanti na samyak teṣu darśanam
te vyaktaṃ nirayaṃ ghoraṃ praviśanti punaḥ punaḥ
20sāṃkhyadarśanam etat te parisaṃkhyātam uttamam
evaṃ hi parisaṃkhyāya sāṃkhyāḥ kevalatāṃ gatāḥ
21ye tv anye tattvakuśalās teṣām etan nidarśanam
ataḥ paraṃ pravakṣyāmi yogānām api darśanam