Book 12 Chapter 301
1yājñavalkya uvāca
1pādāv adhyātmam ity āhur brāhmaṇās tattvadarśinaḥ
gantavyam adhibhūtaṃ ca viṣṇus tatrādhidaivatam
2pāyur adhyātmam ity āhur yathātattvārthadarśinaḥ
visargam adhibhūtaṃ ca mitras tatrādhidaivatam
3upastho 'dhyātmam ity āhur yathāyoganidarśanam
adhibhūtaṃ tathānando daivataṃ ca prajāpatiḥ
4hastāv adhyātmam ity āhur yathāsāṃkhyanidarśanam
kartavyam adhibhūtaṃ tu indras tatrādhidaivatam
5vāg adhyātmam iti prāhur yathāśrutinidarśanam
vaktavyam adhibhūtaṃ tu vahnis tatrādhidaivatam
6cakṣur adhyātmam ity āhur yathāśrutinidarśanam
rūpam atrādhibhūtaṃ tu sūryas tatrādhidaivatam
7śrotram adhyātmam ity āhur yathāśrutinidarśanam
śabdas tatrādhibhūtaṃ tu diśas tatrādhidaivatam
8jihvām adhyātmam ity āhur yathātattvanidarśanam
rasa evādhibhūtaṃ tu āpas tatrādhidaivatam
9ghrāṇam adhyātmam ity āhur yathāśrutinidarśanam
gandha evādhibhūtaṃ tu pṛthivī cādhidaivatam
10tvag adhyātmam iti prāhus tattvabuddhiviśāradāḥ
sparśa evādhibhūtaṃ tu pavanaś cādhidaivatam
11mano 'dhyātmam iti prāhur yathāśrutinidarśanam
mantavyam adhibhūtaṃ tu candramāś cādhidaivatam
12ahaṃkārikam adhyātmam āhus tattvanidarśanam
abhimāno 'dhibhūtaṃ tu bhavas tatrādhidaivatam
13buddhir adhyātmam ity āhur yathāvedanidarśanam
boddhavyam adhibhūtaṃ tu kṣetrajño 'trādhidaivatam
14eṣā te vyaktato rājan vibhūtir anuvarṇitā
ādau madhye tathā cānte yathātattvena tattvavit
15prakṛtir guṇān vikurute svacchandenātmakāmyayā
krīḍārthaṃ tu mahārāja śataśo 'tha sahasraśaḥ
16yathā dīpasahasrāṇi dīpān martyāḥ prakurvate
prakṛtis tathā vikurute puruṣasya guṇān bahūn
17sattvam ānanda udrekaḥ prītiḥ prākāśyam eva ca
sukhaṃ śuddhitvam ārogyaṃ saṃtoṣaḥ śraddadhānatā
18akārpaṇyam asaṃrambhaḥ kṣamā dhṛtir ahiṃsatā
samatā satyam ānṛṇyaṃ mārdavaṃ hrīr acāpalam
19śaucam ārjavam ācāram alaulyaṃ hṛdyasaṃbhramaḥ
iṣṭāniṣṭaviyogānāṃ kṛtānām avikatthanam
20dānena cānugrahaṇam aspṛhārthe parārthatā
sarvabhūtadayā caiva sattvasyaite guṇāḥ smṛtāḥ
21rajoguṇānāṃ saṃghāto rūpam aiśvaryavigrahe
atyāśitvam akāruṇyaṃ sukhaduḥkhopasevanam
22parāpavādeṣu ratir vivādānāṃ ca sevanam
ahaṃkāras tv asatkāraś cintā vairopasevanam
23paritāpo 'paharaṇaṃ hrīnāśo 'nārjavaṃ tathā
bhedaḥ paruṣatā caiva kāmakrodhau madas tathā
darpo dveṣo 'tivādaś ca ete proktā rajoguṇāḥ
24tāmasānāṃ tu saṃghātaṃ pravakṣyāmy upadhāryatām
moho 'prakāśas tāmisram andhatāmisrasaṃjñitam
25maraṇaṃ cāndhatāmisraṃ tāmisraṃ krodha ucyate
tamaso lakṣaṇānīha bhakṣāṇām abhirocanam
26bhojanānām aparyāptis tathā peyeṣv atṛptatā
gandhavāso vihāreṣu śayaneṣv āsaneṣu ca
27divāsvapne vivāde ca pramādeṣu ca vai ratiḥ
nṛtyavāditragītānām ajñānāc chraddadhānatā
dveṣo dharmaviśeṣāṇām ete vai tāmasā guṇāḥ