Book 12 Chapter 300
1yājñavalkya uvāca
1tattvānāṃ sargasaṃkhyā ca kālasaṃkhyā tathaiva ca
mayā proktānupūrvyeṇa saṃhāram api me śṛṇu
2yathā saṃharate jantūn sasarja ca punaḥ punaḥ
anādinidhano brahmā nityaś cākṣara eva ca
3ahaḥkṣayam atho buddhvā niśi svapnamanās tathā
codayām āsa bhagavān avyakto 'haṃkṛtaṃ naram
4tataḥ śatasahasrāṃśur avyaktenābhicoditaḥ
kṛtvā dvādaśadhātmānam ādityo jvaladagnivat
5caturvidhaṃ prajājālaṃ nirdahaty āśu tejasā
jarāyvaṇḍasvedajātam udbhijjaṃ ca narādhipa
6etad unmeṣamātreṇa viniṣṭaṃ sthāṇujaṅgamam
kūrmapṛṣṭhasamā bhūmir bhavaty atha samantataḥ
7jagad dagdhvāmitabalaḥ kevalaṃ jagatīṃ tataḥ
ambhasā balinā kṣipram āpūryata samantataḥ
8tataḥ kālāgnim āsādya tad ambho yāti saṃkṣayam
vinaṣṭe 'mbhasi rājendra jājvalīty analo mahān
9tam aprameyo 'tibalaṃ jvalamānaṃ vibhāvasum
ūṣmāṇaṃ sarvabhūtānāṃ saptārciṣam athāñjasā
10bhakṣayām āsa balavān vāyur aṣṭātmako balī
vicarann amitaprāṇas tiryag ūrdhvam adhas tathā
11tam apratibalaṃ bhīmam ākāśaṃ grasate 'tmanā
ākāśam apy atinadan mano grasati cārikam
12mano grasati sarvātmā so 'haṃkāraḥ prajāpatiḥ
ahaṃkāraṃ mahān ātmā bhūtabhavyabhaviṣyavit
13tam apy anupamātmānaṃ viśvaṃ śaṃbhuḥ prajāpatiḥ
aṇimā laghimā prāptir īśāno jyotir avyayaḥ
14sarvataḥpāṇipādāntaḥ sarvatokṣiśiromukhaḥ
sarvataḥśrutimāṃl loke sarvam āvṛtya tiṣṭhati
15hṛdayaṃ sarvabhūtānāṃ parvaṇo 'ṅguṣṭhamātrakaḥ
anugrasaty anantaṃ hi mahātmā viśvam īśvaraḥ
16tataḥ samabhavat sarvam akṣayāvyayam avraṇam
bhūtabhavyamanuṣyāṇāṃ sraṣṭāram anaghaṃ tathā
17eṣo 'pyayas te rājendra yathāvat paribhāṣitaḥ
adhyātmam adhibhūtaṃ ca adhidaivaṃ ca śrūyatām