Book 12 Chapter 297
1bhīṣma uvāca
1mṛgayāṃ vicaran kaś cid vijane janakātmajaḥ
vane dadarśa viprendram ṛṣiṃ vaṃśadharaṃ bhṛgoḥ
2tam āsīnam upāsīnaḥ praṇamya śirasā munim
paścād anumatas tena papraccha vasumān idam
3bhagavan kim idaṃ śreyaḥ pretya vāpīha vā bhavet
puruṣasyādhruve dehe kāmasya vaśavartinaḥ
4satkṛtya paripṛṣṭaḥ san sumahātmā mahātapāḥ
nijagāda tatas tasmai śreyaskaram idaṃ vacaḥ
5manaso 'pratikūlāni pretya ceha ca vāñchasi
bhūtānāṃ pratikūlebhyo nivartasva yatendriyaḥ
6dharmaḥ satāṃ hitaḥ puṃsāṃ dharmaś caivāśrayaḥ satām
dharmāl lokās trayas tāta pravṛttāḥ sacarācarāḥ
7svādukāmuka kāmānāṃ vaitṛṣṇyaṃ kiṃ na gacchasi
madhu paśyasi durbuddhe prapātaṃ nānupaśyasi
8yathā jñāne paricayaḥ kartavyas tatphalārthinā
tathā dharme paricayaḥ kartavyas tatphalārthinā
9asatā dharmakāmena viśuddhaṃ karma duṣkaram
satā tu dharmakāmena sukaraṃ karma duṣkaram
10vane grāmyasukhācāro yathā grāmyas tathaiva saḥ
grāme vanasukhācāro yathā vanacaras tathā
11manovākkarmake dharme kuru śraddhāṃ samāhitaḥ
nivṛttau vā pravṛttau vā saṃpradhārya guṇāguṇān
12nityaṃ ca bahu dātavyaṃ sādhubhyaś cānasūyatā
prārthitaṃ vrataśaucābhyāṃ satkṛtaṃ deśakālayoḥ
13śubhena vidhinā labdham arhāya pratipādayet
krodham utsṛjya dattvā ca nānutapyen na kīrtayet
14anṛśaṃsaḥ śucir dāntaḥ satyavāg ārjave sthitaḥ
yonikarmaviśuddhaś ca pātraṃ syād vedavid dvijaḥ
15satkṛtā caikapatnī ca jātyā yonir iheṣyate
ṛgyajuḥsāmago vidvān ṣaṭkarmā pātram ucyate
16sa eva dharmaḥ so 'dharmas taṃ taṃ pratinaraṃ bhavet
pātrakarmaviśeṣeṇa deśakālāv avekṣya ca
17līlayālpaṃ yathā gātrāt pramṛjyād rajasaḥ pumān
bahuyatnena mahatā pāpanirharaṇaṃ tathā
18viriktasya yathā samyag ghṛtaṃ bhavati bheṣajam
tathā nirhṛtadoṣasya pretyadharmaḥ sukhāvahaḥ
19mānasaṃ sarvabhūteṣu vartate vai śubhāśubhe
aśubhebhyaḥ samākṣipya śubheṣv evāvatārayet
20sarvaṃ sarveṇa sarvatra kriyamāṇaṃ ca pūjaya
svadharme yatra rāgas te kāmaṃ dharmo vidhīyatām
21adhṛtātman dhṛtau tiṣṭha durbuddhe buddhimān bhava
apraśānta praśāmya tvam aprājña prājñavac cara
22tejasā śakyate prāptum upāyasahacāriṇā
iha ca pretya ca śreyas tasya mūlaṃ dhṛtiḥ parā
23rājarṣir adhṛtiḥ svargāt patito hi mahābhiṣaḥ
yayātiḥ kṣīṇapuṇyaś ca dhṛtyā lokān avāptavān
24tapasvināṃ dharmavatāṃ viduṣāṃ copasevanāt
prāpsyase vipulāṃ buddhiṃ tathā śreyo 'bhipatsyase
25sa tu svabhāvasaṃpannas tac chrutvā munibhāṣitam
vinivartya manaḥ kāmād dharme buddhiṃ cakāra ha